जनगणनायाः प्रतीक्षा समाप्तवती, गृहमन्त्रालयेन राजपत्रित-सूचना निर्गता, २०२७ तमवर्षपर्यन्तं सम्पन्नं भविष्यति

नवदेहली। अमितशाहस्य नेतृत्वे गृहमन्त्रालयेन २०२७ तमे वर्षे राष्ट्रिय जनगणनायाः संचालनार्थं आधिकारिक सूचना जारीकृता अस्ति।कोविड-१९ महामारी कारणात् विलम्बितायाः दशकीय जनगणनायां अधुना प्रथमवारं डिजिटलदत्तांशसङ्ग्रहः, स्वगणनाविकल्पः, जातिगणना च दृश्यते, यत् २०२७ तमस्य वर्षस्य मार्चमासस्य १ दिनाज्र्पर्यन्तं सम्पन्नं भविष्यति। प्रायः ३४ लक्षगणकाः पर्यवेक्षकाः च…कार्याय १.३ लक्षं जनगणना कर्मचारिणः नियोजिताः भविष्यन्ति। एतत् कार्यं द्वयोः चरणयोः क्रियते, २०२७ तमस्य वर्षस्य मार्चमासस्य प्रथमदिन पर्यन्तं सम्पन्नं भविष्यति। गृहमन्त्रालयेन उक्तं यत् जनगणना डिजिटल माध्यमेन मोबाईल-अनु प्रयोगानाम् उपयोगेन क्रियते, यत्र जनानां कृते स्वगणनायाः प्रावधानमपि प्रदत्तं भविष्यति। तत्र अपि उक्तं यत् ‘संग्रहणस्य, संचरणस्य, भण्डारणस्य च समये दत्तांश सुरक्षां सुनिश्चित्य अत्यन्तं कठोर दत्तांश सुरक्षा परिपाटाः क्रियन्ते’ इति। जनगणना द्वयोः चरणयोः क्रियते-गृहसूची सञ्चालनम् यस्मिन् प्रत्येकस्य गृहस्य आवासीय स्थितिः, सम्पत्तिः, सुविधाः च एकत्रिताः भविष्यन्ति, जनसंख्या गणना, यस्मिन् प्रत्येकस्मिन् गृहे प्रत्येकस्य व्यक्तिस्य जनसांख्यिकीय-सामाजिक-आर्थिक-सांस्कृतिक-आदि-विवरणानि एकत्रितानि भविष्यन्ति गृहमन्त्रालयेन उक्तं यत् जनगणनायां जातिगणना अपि भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 9 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 10 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page