जगन्नाथ रथयात्रायां केवलं सेवकाः एव रथस्य सवारीं करिष्यन्ति-अन्ये रथस्य सवारीं करिष्यन्ति चेत् सर्वकारः कठोर क्रियान्वयनं करिष्यति

नवदेहली। अस्मिन् वर्षे पुरी जगन्नाथ रथयात्रायां सेवकस्य अतिरिक्तं अन्यस्य कस्यचित् रथस्य आरोहणं प्रतिबन्धः भविष्यति। यदि कोऽपि व्यक्तिः रथम् आरोहति तर्हि ओडिशा-सर्वकारः तस्य विरुद्धं कठोर-कानूनी-कार्याणि करिष्यति। रथस्य उपरि मोबाईल फोनानां प्रयोगे अपि निषेधः भविष्यति। सेवकाः रथस्य उपरि मोबाईल फोनान् वहितुं न शक्ष्यन्ति। राज्यस्य विधि मन्त्री पृथ्वीराज हरिश्चन्दनः रविवासरे एतां सूचनां दत्तवती। अनुशासनं निर्वाहयितुम् सर्वकारेण निर्दिष्टानां सेवकानां सूची अपि याचिता अस्ति ये सम्पूर्णे रथयात्रायां संस्कारं करिष्यन्ति। रविवासरे पुलिस महानिदेशक योगेश बहादुर खुरानिया रथ यात्रायाः सुरक्षा समीक्षा सभा आयोजिता। भुवनेश्वर समीपे उत्तरचतुष्कं पुरीनगरं संयोजयतिमार्गेपुरी-कोनार्क मार्गे च सीसीटीवी कैमरा स्थापिताः इति डीजीपी अवदत्। जनसमूहस्य, यातायातस्य च निरीक्षणार्थं एकीकृताज्ञा नियन्त्रण केन्द्रं स्थापितं भविष्यति इति डीजीपी अवदत्। पुरीनगरस्य महत्त्वपूर्ण स्थानेषु वास्तविक समय निरीक्षणार्थं एआइ-सक्षम-सीसीटीवी-कैमराणि स्थापितानि सन्ति। पुरीनगरे रैपिड् एक्शन फोर्स्, केन्द्रीय औद्योगिक सुरक्षा बलम् विशेष एजेन्सी च अपि तैनाता भविष्यति। यात्राकाले पुरीनगरे ड्रोन्-विरोधी-प्रणाल्याः अपि नियोजिताः भविष्यन्ति। अपर पक्षे राज्यस्य मुख्यसचिवः मनोज आहूजा रविवासरे पुरीनगरं गत्वा रथनिर्माणस्य वृत्तान्तं कृतवान्। सः अवदत्यत् रथनिर्माणं यथानिर्धारितं प्रचलति। भगवतः जगन्नाथस्य पुरीयात्रायाः कृते रथं सज्जयन्ति ये शिल्पिकाः शतशः ते दिने एकवारमेव भोजनं कुर्वन्ति तेषां भोजने प्याजं लशुनं वा नास्ति। इति यावत् रथस्य निर्माणं न समाप्तं भवति तावत्। एते शिल्पिनः ‘भोई’ इति उच्यन्ते रथनिर्माणकार्यशाला जगन्नाथमन्दिरस्य मुख्य द्वारात् केवलं ७०-८० मीटर् दूरे अस्ति। भोईनां प्रमुखः रवि भोई अवदत्-वयं दिवा फलानि वा किमपि लघु वा खादामः। कार्यं समाप्तं कृत्वा वयं मन्दिरात् महाप्रसादं प्राप्नुमः। सः अवदत् यत् वयं प्रतिदिनं १२ तः १४ घण्टाः आर्द्रतायां ३५-४० डिग्री तप्तसूर्ये च कार्यं कुर्मः। आलस्यं न भवति, व्याधिः न भवेत् इति वयं कठोरं दैनन्दिनं अनुसरणं कुर्मः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page