चीनदेशः ताइवानदेशं आक्रमणं विना अपि ग्रहीतुं शक्नोति-प्रतिवेदनम्-वायु-समुद्रमार्गेण परितः करिष्यति

नवदेहली। चीनदेशः ताइवानदेशं स्वदेशे समावेशयितुं ताइवानदेशे आक्रमणं कर्तुं न प्रवृत्तः भविष्यति। ताइवानदेशं विश्वात् सहजतया पृथक् कृत्वा तस्य अर्थव्यवस्थायाः हानिं कर्तुं शक्नोति। एतेन सः ताइवानदेशं पराजयं स्वीकुर्वितुं बाध्यं करिष्यति। वाशिङ्गटननगरस्य चिन्तनसमूहस्य सेण्टर फ़ॉर् स्ट्रैटेजिक् एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्य एतत् प्रतिवेदनं सीएनएन इत्यनेन साझां कृतम् अस्ति। ताइवानदेशं ग्रहीतुं चीनदेशः युद्धस्य घोषणां कर्तुं वा ताइवानदेशे सैन्य नाका बन्दीम् अपि कर्तुं शक्नोति इति प्रतिवेदने उक्तम्। परन्तु एतयोः विकल्पयोः अतिरिक्तं चीनदेशस्य तृतीयः विकल्पः अस्ति यत् ‘क्वारेन्टाइन’ इति अर्थात् ताइवानदेशं समग्र विश्वात् कटयितुं। ताइवान देशे यदि क्वारेन्टाइनं प्रवर्तते तर्हि अमेरिका साहाय्यं कर्तुं न शक्नोति एतदर्थं चीनदेशः ‘ग्रे जोन्’-रणनीत्याः उपयोगं कर्तुं शक्नोति। चीनदेशस्य तटरक्षकः ताइवानदेशस्य समुद्रीसीमां परितः कृत्वा विश्वात् पृथक् कर्तुं शक्नोति। एतदर्थं ते ताइवानस्य बन्दरगाहानां उपयोगं विश्वं निवारयितुं शक्नुवन्ति। वस्तुतः क्वारेन्टाइन इति कानूनी कार्यवाही, यस्य अन्तर्गतं समुद्रविमानयानयानं किञ्चित्कालं यावत् स्थगितम् अस्ति। यदि चीनदेशः ताइवानदेशे क्वारेन्टिनं प्रवर्तयति तर्हि अमेरिका अपि तस्य साहाय्यं कर्तुं न शक्नोति। यदि अमेरिका चीनस्य निर्णयस्य विरुद्धं गत्वा स्वस्य विमानं सैन्यनौकाः च ताइवानदेशं प्रेषयति तर्हि तत् आक्रमण रूपेण दृश्यते। चीनदेशस्य तटरक्षकस्य १५० जहाजाः सन्ति। एतद तिरिक्तं तस्य नौसेनायाः ४०० लघुपोतानि अपि सन्ति। चीन देशस्य नौसैनिक दलः विश्वस्य बृहत्तमः अस्ति। यत्र ताइवानदेशे १० जहाजाः १६० लघुपोताः च सन्ति। एतादृशे सति ताइवानदेशः चीन देशस्य क्वारेन्टाइनं स्थगयितुं न शक्नोति।
चीनदेशः विद्युत्-आवश्यकवस्तूनाम् आपूर्तिं स्थगयितुं शक्नोति
एतदतिरिक्तं चीनदेशः ताइवानदेशस्य २३ मिलियनजनानाम् विद्युत्-आदि-आवश्यक वस्तूनाम् आपूर्तिं स्थगयितुं शक्नोति। प्रायः एकमासपूर्वं सिङ्गापुरे आयोजिते शाङ्ग्री ला संवादे चीनस्य रक्षामन्त्री डोङ्ग जुन् इत्यनेन चेतावनी दत्ता आसीत् यत् यः कोऽपि ताइवानस्य स्वातन्त्र्यस्य समर्थनं करोति सः स्वयं नष्टः भविष्यति इति। तत्र स्वातन्त्र्यसङ्घर्षं निवारयितुं चीनदेशः आवश्यकं सर्वं पदं गृह्णीयात्। प्रतिवेदनानुसारं चीन देशः अपि स्वविमानद्वारा ताइवानदेशस्य वायुक्षेत्रं नियन्त्रयितुं शक्नोति।
चीनदेशस्य जहाजाः युद्धविमानानि च ताइवानदेशस्य वायुक्षेत्रे बहुधा प्रविशन्ति। दिनद्वयात् पूर्वं शुक्रवासरे चीनदेशस्य ३६ विमानाः ताइवान देशस्य वायुरक्षा क्षेत्रे प्रविष्टाः आसन्। चीनदेशः ताइवानदेशं आगच्छन्ता नाम् जहाजानां उपरि सीमाशुल्कं आरोपयितुं शक्नोति एतादृशे सति चीनदेशस्य कृते वायुसीमायां अपि क्वारेन्टाइनं कर्तुं कठिनं न भविष्यति। यत्र चीनदेशः अन्यदेशेभ्यः जहाजानां चीनदेशं गन्तुं ‘क्वारेन्टाइन’ इति शब्दस्य प्रयोगं विना अपि निवारयितुं शक्नोति।वस्तुतः चीनदेशः ताइवानदेशं स्वस्य प्रदेशः इति दावान् करोति। विश्वस्य बहवः बृहत्देशाः एकचीननीतेः समर्थनं कुर्वन्ति। एतेषु अमेरिकादेशः अपि अन्तर्भवति एतादृशे सति चीनदेशेन ताइवानदेशं आगच्छन्तीषु जहाजेषु सीमा शुल्क करः आरोपितव्यः भविष्यति।
यः देशः ताइवानस्य बन्दरगाहे स्थातुम् इच्छति सः एतत् करं दातव्यं भविष्यति। सीमाशुल्कशुल्कस्य निर्गमना नन्तरं बहवः जहाजाः स्वमार्गं परिवर्तयितुं प्रवृत्ताः भविष्यन्ति। इत्यस्य अनुसारं ताइवानदेशस्य वायुसमुद्रसीमानां नियन्त्रणं कृत्वा चीनदेशः अपि स्वस्य विदेशीयसहायतां स्थगयितुं शक्नोति। एतेन ताइवानस्य अर्थव्यवस्थायां प्रत्यक्षः प्रभावः भविष्यति। दीर्घकालं यावत् आर्थिकसंकटस्य सामनां कृत्वा ताइवानदेशः चीनदेशस्य समक्षं पराजयं स्वीकुर्वितुं शक्नोति। तदनन्तरं चीनदेशः क्वारेन्टाइनस्य उत्थापनस्य विनिमयरूपेण ताइवानदेशस्य पूर्णनियन्त्रणं सहजतया आग्रहं कर्तुं शक्नोति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page