
प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे पश्चिमाप्रिâकादेशस्य घानादेशं प्रति प्रस्थितवान्। एतत् तस्य प्रथमा घाना-देशस्य यात्रा अस्ति। भारतात् प्रायः ८ सहस्रकिलोमीटर् दूरे स्थिते घाना देशे ‘गा’-समुदायेषु जनानां मृत्योः उत्सवस्य परम्परा वर्तते। अत्र अन्त्येष्ट्यर्थं डिजाइनर-चिताः निर्मीयन्ते घानादेशे अद्वितीय चिता निर्माणस्य परम्परा गा समुदाये आरब्धा। कारीगरः सेठ केन कोइ इत्यनेन लोकप्रियं कृतम्। सेठ केन् कोइ इत्यनेन गा समुदायस्य राजानस्य कृते भव्यं पालकीं निर्मितम् आसीत्। तस्य मृत्योः अनन्तरं तस्मिन् एव पालके दफनः अभवत् इतः एव मृत्योः अनन्तरं आडम्बर पूर्णचिता निर्माणस्य परम्परा आरब्धाएते चिता ‘काल्पनिक चिता’ इति उच्यन्ते, ते च मृतस्य व्यवसायस्य, शौकस्य वा जीवनसम्बद्धानां वस्तूनाम् आकारेण निर्मिताः भवन्ति।