
देहरादून। आगामि अगस्तमासे गैरसैन् (भारदीसैन्)नगरे राज्य सभायाः मानसूनसत्रं भवितुं शक्नोति। सत्रे पूरक बजटं प्रस्तुतुं सज्जता वर्तते। विधानसभा सत्रस्य तिथयः निर्धारयितुं मुख्यमन्त्री पुष्करसिंह धामी निर्णयं करिष्यति। राज्यमन्त्रिमण्डलेन गतबुधवासरे आयोजिते सत्रे सभायाः अधिवेशनस्य आह्वानस्य अनुमोदनं कृतम्। मुख्यमन्त्री धामी निर्णयं करिष्यति यत् सभायाः अधिवेशनं देहरादून नगरे भविष्यति वा गैरसैन्नगरे भविष्यति, तस्य तिथयः काः भविष्यन्ति इति। अस्य कृते मन्त्रिमण्डलेन मुख्यमन्त्रीं अधिकृतं कृतम्अस्ति। उच्चस्थाने स्थितानां सूत्राणां मते पंचायत निर्वाचनानन्तरं अगस्तमासे विधानसभायाः मानसूनसत्रं भविष्यति। परन्तु अगस्तमासे अत्यधिक वृष्टिः भवति। तदपि राज्यसर्वकारः गैरसैन्-नगरे सत्रस्य आयोजनं कर्तुं निर्णयं कर्तुं शक्नोति। तथापि गैरसैन-नगरं ग्रीष्मकालीन राजधानी इति घोषितम् अस्ति। तत्रैव ग्रीष्म ऋतौ एव सभा सत्रस्य आयोजनं अनुकूलं मन्यते। सभायाः अन्तिमः सत्रः देहरादून नगरे २२ फरवरी २०२५ दिनाङ्के अभवत्।अनन्तरं सत्रं षड्मासाभ्यन्तरे अर्थात् २१ अगस्ततः पूर्वं भवितव्यम्। एतादृशे सति अगस्तमासे सत्रस्य आयोजनार्थं सज्जता क्रियन्ते। ततः पूर्वं हरिद्वारं विहाय राज्यस्य १२ जिल्हेषु त्रिस्तरीय पञ्चायत निर्वाचनं भविष्यति। पंचायतनिर्वाचने आरक्षण निर्णयस्य विषये उच्च न्यायालये प्रकरणस्य कारणेन पंचायत निर्वाचन कार्यक्रमः बाधितः अस्ति। आगामि मासेजुलाई मासस्य स्थगितम् अस्ति। जुलाई मासस्य अनन्तरं सर्वकारः विधानसभा सत्रस्य सज्जतां आरभेत। मानसूनसत्रे पूरकंबजटं प्रस्तुतुं शक्यते।पूरकबजटेसर्वकारस्य प्रचलति विकास कार्यक्रमानाम् अतिरिक्त बजटेन सह प्रस्तावितानां नवीनयोजनानां बजटस्य प्रावधानं भविष्यति।परन्तु अस्मिन् समये सदनस्य सुचारुरूपेण संचालनस्य आव्हानं सर्वकारेण सम्मुखीभवति। विधानसंसदकार्यस्य प्रभारः केवलं मुख्यमन्त्री धामी इत्यस्य समीपे एव अस्ति विधानसभासत्रे मुख्यमन्त्री एतत् प्रभारं कस्मैचित् वरिष्ठमन्त्री हस्ते समर्पयितुं शक्नोति। पंचायतनिर्वाचनस्य समाप्तेः अनन्तरं भवितुं शक्नुवन्तः मानसूनसत्रे मुख्यविपक्षदलस्य काङ्ग्रेसस्य मनोवृत्तिः तीक्ष्णा एव भविष्यति इति अपेक्षा अस्ति। एतादृशे सति सत्ताधारी दलः अपि च विपक्षदलः अपि अस्य दृष्टिम् आचरन्ति यत् विधायिकायाः ??संसदीयकार्यस्य च प्रभारं दातुं कस्मिन् मन्त्री मुख्यमन्त्री धामी विश्वसिति।