गुरुपूर्णिमा सनातनधर्मस्य युगधर्मत्वेन स्थापनायाः उत्सवः अस्ति-स्वामी रामदेव:

देहरादून/वार्ताहर:। गुरुपूर्णिमा सनातनधर्मस्य युगधर्मस्य रूपेण स्थापनायाः उत्सवः अस्ति। भारतस्य गौरवपूर्णगुरु शिष्य परम्परा, ऋषिपरम्परा, वेदपरम्परा, सनातनपरम्परा च प्रतिनिधित्वं कृत्वा तेभ्यः सिद्धतां ददाति इति उत्सवः अस्ति। राष्ट्रधर्मः वेद ऋषि गुरुधर्मेषु अपि अन्तर्भवति। स्वामी रामदेव आचार्य बालकृष्ण च परस्परं माला कृत्वा गुरु पूर्णिमा उत्सवस्य शुभकामनाम् अयच्छन्। पतञ्जलिविश्वविद्यालयस्य छात्रान् सम्बोधयन् स्वामी रामदेवः अवदत् यत् भवद्भिः ऋषित्वे दिव्यतायां च निवासः कर्तव्यः, एतेन विश्वे नूतना क्रान्तिः आगमिष्यति। सः अवदत् यत् अद्य समग्रे जगति वर्चस्व युद्धं प्रचलति। आधिपत्यं सत्ययोगस्याध्यात्मस्य न्यायस्य च भवेत्। भिन्न-भिन्न-कारणानां कारणात् सम्पूर्णे विश्वे भिन्न-भिन्न-प्रकारस्य वैचारिक-उन्मादः,धार्मिक-उन्मादः, भौतिकवादः बौद्धिक-आतज्र्वादः, धार्मिक-आतज्र्वादः, राजनैतिकः, आर्थिक-आतज्र्वादः, चिकित्सा-आतज्र्वादः, शैक्षिक-आतज्र्वादः च प्रचलति। एतादृशे परिस्थितौ भारतात् सम्पूर्णं विश्वं शिक्षां, चिकित्सा, आर्थिकं, सामाजिकं, राजनैतिकं च दिशां प्राप्स्यति तथा च भारतस्य विश्वगुरुप्रतिष्ठा भविष्यति। आचार्य बालकृष्ण जी महाराज ने कहा- गुरु-पूर्णिमा-पर्व गुरु-शिष्य-परम्परा-प्रदर्शनार्थं उत्सवः अस्ति, परन्तु सः तदा एव सार्थकः भवति यदा अस्माकं गुरु-प्रति पूर्ण-विश्वासः भवति।
, तस्य दर्शित-मार्गस्य अनुसरणं च भवति। तेन कथितानां नियमानाम् समर्थनं गृहीत्वा स्वप्राणान् सम्यक् मार्गे नेतुम्। जीवनस्य प्रगतेः मार्गं प्रशस्तं कृत्वा जीवने महान् पुरुषः एतादृशस्य आदर्शस्य गुरुस्य आश्रयं समर्थनं च गृहाण। अध्यक्ष एन.पी. सिंहः सनातनं नमस्कृत्य उक्तवान् यत् गुरुपूर्णिमायाः एतत् दिव्यं वातावरणं अद्भुतम् अस्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page