गुरुपूर्णिमायां द्विधा योगी द्रष्टा भविष्यति-गुरु गोरखनाथस्य शिष्यरूपेण, दिवंगतात्मनः महंत अवैद्यनाथगुरुरूपेण पूजनं स्तुतिं च कृत्वा आशीर्वादं दास्यति

लखनऊ/वार्ताहर:। गुरुपूर्णिमायाः अवसरे राज्यस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुरूपेण च शिष्य रूपेण च दृश्यते। गुरुपूर्णिमा गोरक्षपीठस्य विशेषः अवसरः अस्ति। गोरक्ष पीठाधीश्वरः नाथ सम्प्रदायस्य आदिगुरु महायोगी गोरखनाथ सहित पीठस्य पूर्ववर्तीनां पूजां स्तुतिं च करोति। तदनन्तरं सः स्वशिष्यान् गोरक्षपीठभक्तान् च आशीर्वादं ददाति। १० जुलै दिनाङ्के मुख्यमन्त्री एतां परम्परां अग्रे सारयन् दृश्यते गोरखनाथमन्दिरस्य गुरुपूर्णिमायाः उत्सवः अतीव विशेषः अस्ति। नाथ सम्प्रदाय मुख्यतः गुरु-गाम्या मार्गः अस्ति। अस्मिन् विषये गोरक्षपीठस्य गुरुपूर्णिमायाः च अखण्डः बन्धः अस्ति । अस्य पीठस्य मूलं गुरुशिष्यपरम्परा अस्ति। गुरुपरम्परायाः दर्पणे यदि दृश्यते तर्हि नाथ सम्प्रदायस्य विश्वप्रसिद्धः गोरक्षपीठः अतुलनीयः अस्ति। पीढी-पीढी गोरक्षपीठाधीश्वरैः स्वगुरुतः प्राप्तस्य जनकल्याणस्य परम्परायाः विस्तारः कृतः अस्ति । वर्तमान गोरक्षपीठाधीश्वर योगी आदित्यनाथः सततं अस्य ऊर्ध्वतां ददाति।

गोरक्षपीठः जनकल्याणकार्येषु निरतः एव आसीत्

गुरुपरम्परायाः जनकल्याण कार्यस्य अनुसरणं कुर्वन् गोरक्षपीठस्य ३ पीढयः अभिलेखनिर्माणं कुर्वन्तः दृश्यन्ते। गोरखनाथमन्दिरस्य वर्तमान रूपस्य शिल्पकारः ब्राह्मलिनमहन्त दिग्विजय नाथः १९३२ तमे वर्षे महाराणाप्रताप शिक्षा परिषदः स्थापनां कृत्वा शिक्षां जनकल्याणस्य सर्वाधिक शक्तिशाली माध्यमं कृतवान्। गोरखपुर विश्वविद्यालयस्य स्थापनायै अपि स्वस्य महाविद्यालय द्वयं दानं कृतवान्। तस्य काले मन्दिर परिसरस्य आयुर्वेदिकं चिकित्सा केन्द्रं जनानां कृते चिकित्सासुविधां प्रदातुं स्थापितं। तस्य गुरुणा आरब्धाः परियोजनाः स्वसमये तस्य शिष्यः ब्राह्मलिनमहन्त अवेद्य नाथेन विस्तारिता शिक्षा, चिकित्सा, योगः, सेवायाः सर्वासु परियोजनासु च नूतनः आयामः दत्तः। ब्राह्मलिन महन्त अवेद्यनाथ महाराजस्य शिष्यः वर्तमानस्य गोरक्ष पीठाधीश्वरस्य च मुख्यमन्त्री योगी आदित्यनाथः स्वपितामहेन रोपितं गुरुणा जनकल्याणार्थं पोषितं पादपं वटवृक्षं कृतवान् अस्ति। भाडेकक्षे आरब्धा शिक्षापरियोजना दशकशः संस्थानां विश्वविद्यालयेषु च विस्तारिता अस्ति। गोरक्षपीठद्वारा उपचारार्थं संचालितं गुरुश्री गोरक्षनाथचिकित्सालयं सम्पूर्णे पूर्वांचले प्रसिद्धम् अस्ति। गोरक्षपीठतः योगस्य प्रसारः गतिं प्राप्तवान् अस्ति। पीठस्य गुरुपरम्परायां प्राप्यमाणस्य जनकल्याणस्य मन्त्रस्य सफलता योगी आदित्यनाथस्य मुख्यमन्त्री भूमिकायां अपि दृश्यते।

गोरखशपीठाधीश्वरयोगी गुरुपूर्णिमापूजायाः कृते मन्दिरे उपस्थितः

मुख्यमन्त्री सदृशस्य महत्त्वपूर्णस्य पदस्य सर्वा व्यस्ततायाः अभावेऽपि गोरख शपीठाधीश्वर योगी आदित्य नाथः प्रत्येकं गुरुपूर्णिमायां गोरखनाथ मन्दिरं निश्चित रूपेण स्वस्य गुरुस्य आशीर्वादं प्राप्तुं शिष्याणां आशीर्वादं दातुं च गच्छति। अस्मिन् एव क्रमे अस्मिन् समये अपि सः गुरुवासरे गुरुपूर्णिमा पूजायाः कृते मन्दिरे उपस्थितः भविष्यति। अस्मिन् उत्सवे शिवावतार गुरु गोरख नाथाय रोटी अर्पणस्य परम्परा अपि अस्ति। अनुष्ठान कार्यक्रमाः सम्पन्नं कृत्वा गोरख्श पीठाधीश्वरः गोरखपीठस्य शिष्यान् अनुयायिनां च आशीर्वादं दास्यन्ति।

पूजाप्रक्रिया प्रातः एव आरभ्यते

गुरुपूर्णिमादिने गुरुवासरे गोरखनाथ मन्दिरे प्रातःकाले गुरुपूजायाः प्रक्रिया आरभ्यते। सर्वप्रथमं ओराक्ष पीठाधीश्वरः प्रातःकाले पूर्णविधिना गुरुगोरक्षनाथस्य पूजां करिष्यति। तस्मै रोतिं समर्पयिष्यति। तदनन्तरं नाथ सम्प्रदायस्य सर्वेषां योगिनां समाधि स्थले, देवदेवी मन्दिरस्य च विशेष पूजायाः कार्यक्रमः भविष्यति पूजा अन्ते समूह आरती भविष्यति। गुरुपूजनानन्तरं गोरक्ष पीठाधीश्वरः संतानां मध्ये आगमिष्यति। एकैकं शिष्याः गोरक्ष पीठाधीश्वरं प्राप्य तिलकं प्रयोजयित्वा तस्य आशीर्वादं गृह्णन्ति। गोरक्ष पीठाधीश्वरः अन्य भक्तानाम् अपि आशीर्वादं दास्यति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 9 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page