
प्रयागराज:। वार्ताहर:। समग्रदेशस्य इव प्रयागराजे अपि गणेश चतुर्थीपर्वः महता धूमधामेन, श्रद्धया च आचर्यते। मंगलवासरस्य सायंकालात् नगरे गणपतिबप्पा मोर्यायाः स्वागतस्य सज्जता पूर्णतया प्रचलति स्म। विभिन्न स्थानेषु पण्डालेषु रङ्गिणी अलज्ररः, प्रकाशः, पुष्पाणि च अलङ्कृतानि सन्ति, यत्र दर्शनार्थं, पूजार्थं च भक्ताः बहुसंख्येन समुपस्थिताः सन्ति। सिविल लाइन्स्, कटरा, रामबाग, तेलियारगञ्ज, चुङ्गी, करेली इत्यादिषु नगरस्य प्रमुखक्षेत्रेषु भव्यपण्डालाः स्थापिताः सन्ति। एतेषु पण्डालेषु स्थापिताः गणपतिबप्पामूर्तयः एतावन्तः आकर्षकाः भव्याः च सन्ति यत् तान् दृष्ट्वा भक्ताः भावुकाःभवन्ति।प्रत्येकंपण्डालंविशिष्टविषयेण अलङ्कृतम् अस्ति, येन गणेशोत्सवस्य उत्साहः द्विगुणः अभवत् रामबागस्य पण्डालः नगरे चर्चायाः विषयः अभवत् रामबागक्षेत्रस्य पण्डालम् अस्मिन् समये विशेषरूपेण अलङ्कृतम् अस्ति। अत्र गणपतिजी इत्यस्य मूर्तिः आकर्षणकेन्द्रं वर्तते, यत्र सायं गमनमात्रेण बहुसंख्याकाः भक्ताः आगच्छन्ति। भक्ताः डीजे इत्यस्य धुने नृत्यं गायनं च कृत्वा बप्पा इत्यस्य स्वागतं कृतवन्तः। ‘गणपति बप्पा मोर्या’ इति ढोलस्य, जपस्य च शब्देन सम्पूर्णः क्षेत्रः प्रतिध्वनितः। पण्डालेषु नित्यं आरती,सहस्राणि भक्ताः प्रथमदिवसस्य आरतीं प्राप्य गणपतिजीं शान्तिं सुखं च प्रार्थितवन्तः। भक्तजनाः सुरक्षित रूपेण दर्शनं कर्तुं शक्नुवन्ति इति प्रत्येकस्मिन् पण्डले कठिन सुरक्षा व्यवस्था कृता अस्ति। लघुबालानां वृद्धानां यावत् महोत्सवस्य विषये बहु उत्साहः दृश्यते। अलङ्कृतपूजाथालिना महिलाः पण्डालेषु गच्छन्ति, युवानां समूहाः बप्पाभत्तäया नृत्यं गायन्ति च। गणेशोत्सवः केवलं धार्मिकः कार्यक्रमः एव नास्ति, अपितु समाजे सांस्कृतिकैकतायाःभ्रातृत्वस्यचसन्देशंददाति। प्रयागराजस्य अयं उत्सवः पुनः एकवारं जनान् एकत्र आनयत्। गणपतिबप्पायाः आगमनं विषये सम्पूर्णे नगरे आनन्दस्य वातावरणं वर्तते, आगामिदशदिनानि यावत् एषःआनन्दःनिरन्तरंभविष्यति।तदनन्तरं अनन्त चतुर्दशी दिने गणपतिजी एवं प्रकारेण गणेशचतुर्थिदिनात् प्रथम दिनात् प्रयागराजनगरे उत्सवस्य आरम्भः अभवत्, सर्वत्र बप्पाजपैः सह वातावरणं भक्तिपूर्णं जातम्।