गङ्गा-यमुनयो: जलस्तरः न्यूनीकृतः इति कारणेन जनाः राहतं प्राप्तवन्तः, जनाः राहतशिविरात् स्वगृहं प्रत्यागन्तुं आरब्धाः सन्ति

शम्भूनाथ त्रिपाठी/प्र्रयागराज। गङ्गा-यमुना-नद्याः जलस्तरस्य न्यूनतायाः कारणेन जनाः राहतं प्राप्तवन्तः जनाः राहत शिबिरात् स्वगृहं प्रत्यागन्तुं आरब्धाः सन्ति। परन्तु स्थानीयेषु जलप्रलय जलस्य न्यूनतायाः कारणात् अत्र मलः, पज्र्ः च अपि प्रसृतः अस्ति। अस्मात् उत्पद्यमानः दुर्गन्धः अपि कष्टं कर्तुं आरब्धः अस्ति।गतसप्ताहे गङ्गा-यमुना-नगरयोः जलप्लावनम् अधुना द्रुतगत्या सामान्यं भवति। उभयोः नदीयोः जलस्तरस्य न्यूनी करणस्य प्रक्रिया वर्धिता अस्ति। बुधवासरस्य रात्रौ यावत् ८३ मीटर् जलस्तरात् द्वयोः मीटर् द्वयोः न्यूनता अभवत्। बुधवासरे रात्रौ फफामौ गङ्गायाः जलस्तरः ८१.४९ मीटर्, नैनी नगरे यमुनायाः जलस्तरः ८१.०४ मीटर् इति अभिलेखः अभवत्। सिञ्चन विभागस्य जलप्रलय विभागस्य अधिकारिणां मतेइदानीं जलं शीघ्रतरं न्यूनं भविष्यति। निम्नक्षेत्रस्य जनाः निःश्वासं गृहीत वन्तः। जलप्रलयस्य कारणात् नगरे द्वौ राहत शिबिरौ आरब्धौ। यस्मिन् २२० जलप्रलय पीडितानां जनानां आश्रयः दत्तः। एन् बेसाण्ट् महाविद्यालये १९०, कैन्ट् विवाह भवने ३० शरणार्थिनः आसन्। तेषां गृहाणि प्लावितानि आसन्। नगरस्य एकदर्जनाधिकाः स्थानीयाः, ४३ ग्रामाः च जलप्रलयेन प्रभाविताः अभवन्। नायब तहसीलदार सदर अनिलकुमार पाठकः अवदत् यत् बुधवासरे सर्वे शरणार्थिनः स्वगृहं प्रत्यागतवन्तः। इदानीं जलस्य उदयस्य आशा नास्ति। वीथिषु, स्थानीयेषु च मलः प्रसृतः-अपरपक्षे गंगा-यमुना-जल स्तरस्य न्यूनतायाः अनन्तरम् अपि नगरवासिनां समस्याः न्यूनाः न भवन्ति। नगरस्य अधः क्षेत्रेभ्यः जलप्रलयजलं द्रुतगत्या निवृत्तम् अस्ति, परन्तु जलप्रलयेन सह आगतः कचरान्, मलम् च गृहेषु, स्थानीयस्थानेषु, मार्गेषु च विकीर्णम् अस्ति अनेन संक्रामकरोगाणां प्रसारस्य सम्भावना वर्धिता अस्ति। गङ्गायाः जलप्रलयेन अशोक नगरः, ओम नगरः, बघडा, द्रौपदीघाटः इत्यादयः दर्जनशः स्थानीयताः व्याप्ताः आसन्। इदानीं जलं इतः निवृत्तं, परन्तु जनानां क्लेशः वर्धितः अस्ति। मलः पज्र्ः च परितः एतावत् प्रसारितः यत् पदद्वयमपि गमनं दुष्करं जातम्। जलप्रलय ग्रस्त क्षेत्रेषु नगरनिगमेन व्यापकं सफाई-अभियानं प्रचलति, परन्तु तस्य कोऽपि महत्त्वपूर्णः प्रभावः नास्ति।
श्रम चतुष्कात् श्रमिकान् आनयन् बहवः जनाः स्वगृहस्य सफाईं कुर्वन्ति। बघडा नगरस्य महेन्द्र यादवः, द्रौपदी घाटस्य रोशन लालः, अशोकनगरस्य हरिशंकरः, बेली नगरस्य देवेन्द्र नाथः च उक्तवन्तः यत् आगामि दिनेषु जलस्तरः पुनः वर्धयितुं शक्नोति, एतादृशे परिस्थितौ निगमेन पुनः सफाईं कर्तव्यं भविष्यति, एतत् मनसि कृत्वा, सफाई केवलं तटीयक्षेत्रेषु उच्च क्षेत्रेषु एव क्रियते। अस्मिन् विषये अपर नगरपालिका आयुक्तः दीपेन्द्र यादवः अवदत् यत् विभिन्नक्षेत्राणां कृते दलानाम् निर्माणं कृतम् अस्ति। शीघ्रमेव जल प्रलय ग्रस्त क्षेत्रेषु सफाई व्यवस्था निश्चयिता भविष्यति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page