

प्रयागराज:। वार्ताहर:। गंगा दशहरा पर्वणि महानगरे नैका: कार्यक्रमा: आयोजिता:। ज्येष्ठ शुक्लपक्षस्य दशमी तिथौ मातु: गंगाया: भूतले अवतरणम् बभूव। अनेनैव कारणेन इयं तिथि: गंगा दशहरा इति नाम्ना प्रथिता। अस्मिन् पर्वणि सनातन संस्कृते: अनुयायिन: प्रातरुत्थाय गंगाया: तटे गत्वा प्रथमं गंगा स्नानं कुर्वन्ति। अस्मिन् क्रमे त्रिवेणी संगमे, दशाश्वमेध घट्टे, रामघट्टे च जनानां सम्मर्द: श्रद्धया स्नानं कृत्वा गंगाया पूजनं अर्चनं च कृतवान्। हरिहर आरती समिते: तत्वावधाने ज्येष्ठ शुक्ल पक्षस्य प्रतिपद् तिथित: एवं गंगा महोत्सवस्य आयोजनं प्रचाल्यतेस्म यस्य अद्य सायंकाले विशेषार्तिक्येन सह समायोजनस्य पूर्णत: प्राप्ता। एतादृगेव अरैल घट्टे मातुं गंगाया: आरती सम्पन्ना जाता। शास्त्री सेतो: उत्तरपूर्वीभागेस्थिते अखण्ड ज्योति:ज्ञ अद्य नव्यतये रुपे प्रज्वालिता यस्य मार्गदर्शनं श्रीमहन्त रामदास स्वामिना आकारितम्। सायंकालात् ७ वादनत: तत्र विशाल भोजस्य प्रबन्ध: आसीत्। महानगरे अन्यान्येषु क्षेत्रेषु गंगा दशहरा पर्वणि साहित्यिं सांस्कृतिकं च आयोजनानि सम्पन्नानि। गंगा अवतरण दिवसे प्रसिद्ध भजन गायक: मनोज गुप्ता कलाकारस्य मनोहारी भजनै: श्रोतानि रससिक्तानि अभवन्। संगम-नगरस्य गंगादशहरा-दिने भक्ताः न केवलं स्नानार्थं हस्तं प्रसारितवन्तः अपितु पूजा-हवन-दान-कार्ययोः अपि भागं गृहीतवन्तः। गंगायमुना-अदृश्यसरस्वती-सङ्गमे स्नानम् अत्यन्तं सद्गुणं मन्यते। घाटयोः वातावरणं पूर्णतया आध्यात्मिकं भक्तिपूर्णं च अभवत्, यत् ‘हर हर गङ्गे’, ‘जय गङ्गे मैया’ इति नाराभिः प्रतिध्वनितम् अभवत्। गंगादशहरा दिने भगीरथस्य कठोरतपस्य प्रसन्ना गङ्गा माता शिवस्य कुण्डलात् पृथिव्यां अवतरितवती इति धार्मिका विश्वासः अस्ति। अस्मिन् दिने स्नानेन पुरुषस्य दशविधं पापं शारीरिकं, वाचिकं, मानसिकं च -निराकृतं भवति। गंगाजलं गृहे स्थापयित्वा तस्य उपयोगेन पर्यावरणं शुद्धं भवति, नकारात्मकता च दूरं भवति। अद्य प्रयागराज, हरिद्वार, वाराणसी, ऋषिकेश इत्यादिषु तीर्थस्थलेषु विशेष जनसमूहः समागतः अस्ति, परन्तु प्रयागराजस्य संगम घाटः अस्मिन् समये ध्यानकेन्द्रः एव अभवत्। गंगा दशहरायां अयं अपूर्वः जनसमूहः स्पष्टं कृतवान्यत्प्रयागराज विषये धार्मिक चेतनायाः विश्वासस्य च गभीरता कदापि न न्यूनी भवति। एषा आयोजना न केवलं पुण्यार्जनस्य अवसरः अभवत् अपितु महाकुम्भ इव जनसमूहस्य, भक्तिस्य च जीवन्तं उदाहरणं जातम्।