गंगा दशहरा पर्वणि महानगरे नैका: कार्यक्रमा: साहित्यं सांस्कृतिकं च आयोजनानि सम्पन्नानि

प्रयागराज:। वार्ताहर:। गंगा दशहरा पर्वणि महानगरे नैका: कार्यक्रमा: आयोजिता:। ज्येष्ठ शुक्लपक्षस्य दशमी तिथौ मातु: गंगाया: भूतले अवतरणम् बभूव। अनेनैव कारणेन इयं तिथि: गंगा दशहरा इति नाम्ना प्रथिता। अस्मिन् पर्वणि सनातन संस्कृते: अनुयायिन: प्रातरुत्थाय गंगाया: तटे गत्वा प्रथमं गंगा स्नानं कुर्वन्ति। अस्मिन् क्रमे त्रिवेणी संगमे, दशाश्वमेध घट्टे, रामघट्टे च जनानां सम्मर्द: श्रद्धया स्नानं कृत्वा गंगाया पूजनं अर्चनं च कृतवान्। हरिहर आरती समिते: तत्वावधाने ज्येष्ठ शुक्ल पक्षस्य प्रतिपद् तिथित: एवं गंगा महोत्सवस्य आयोजनं प्रचाल्यतेस्म यस्य अद्य सायंकाले विशेषार्तिक्येन सह समायोजनस्य पूर्णत: प्राप्ता। एतादृगेव अरैल घट्टे मातुं गंगाया: आरती सम्पन्ना जाता। शास्त्री सेतो: उत्तरपूर्वीभागेस्थिते अखण्ड ज्योति:ज्ञ अद्य नव्यतये रुपे प्रज्वालिता यस्य मार्गदर्शनं श्रीमहन्त रामदास स्वामिना आकारितम्। सायंकालात् ७ वादनत: तत्र विशाल भोजस्य प्रबन्ध: आसीत्। महानगरे अन्यान्येषु क्षेत्रेषु गंगा दशहरा पर्वणि साहित्यिं सांस्कृतिकं च आयोजनानि सम्पन्नानि। गंगा अवतरण दिवसे प्रसिद्ध भजन गायक: मनोज गुप्ता कलाकारस्य मनोहारी भजनै: श्रोतानि रससिक्तानि अभवन्। संगम-नगरस्य गंगादशहरा-दिने भक्ताः न केवलं स्नानार्थं हस्तं प्रसारितवन्तः अपितु पूजा-हवन-दान-कार्ययोः अपि भागं गृहीतवन्तः। गंगायमुना-अदृश्यसरस्वती-सङ्गमे स्नानम् अत्यन्तं सद्गुणं मन्यते। घाटयोः वातावरणं पूर्णतया आध्यात्मिकं भक्तिपूर्णं च अभवत्, यत् ‘हर हर गङ्गे’, ‘जय गङ्गे मैया’ इति नाराभिः प्रतिध्वनितम् अभवत्। गंगादशहरा दिने भगीरथस्य कठोरतपस्य प्रसन्ना गङ्गा माता शिवस्य कुण्डलात् पृथिव्यां अवतरितवती इति धार्मिका विश्वासः अस्ति। अस्मिन् दिने स्नानेन पुरुषस्य दशविधं पापं शारीरिकं, वाचिकं, मानसिकं च -निराकृतं भवति। गंगाजलं गृहे स्थापयित्वा तस्य उपयोगेन पर्यावरणं शुद्धं भवति, नकारात्मकता च दूरं भवति। अद्य प्रयागराज, हरिद्वार, वाराणसी, ऋषिकेश इत्यादिषु तीर्थस्थलेषु विशेष जनसमूहः समागतः अस्ति, परन्तु प्रयागराजस्य संगम घाटः अस्मिन् समये ध्यानकेन्द्रः एव अभवत्। गंगा दशहरायां अयं अपूर्वः जनसमूहः स्पष्टं कृतवान्यत्प्रयागराज विषये धार्मिक चेतनायाः विश्वासस्य च गभीरता कदापि न न्यूनी भवति। एषा आयोजना न केवलं पुण्यार्जनस्य अवसरः अभवत् अपितु महाकुम्भ इव जनसमूहस्य, भक्तिस्य च जीवन्तं उदाहरणं जातम्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page