कॉर्बेट् सफारी इत्यस्य समये सीएम इत्यस्य सुरक्षायां लापरवाही-मुख्यमंत्री धामी इत्यस्याः अयोग्यजिप्सी इत्यस्मिन् जङ्गलभ्रमणं कृतम्, अन्वेषणं आरभ्यते

देहरादून/वार्ताहर:। उत्तराखण्ड वनविभागस्य एकः प्रमुखः प्रमादः प्रकाशं प्राप्तः अस्ति। ६ जुलै दिनाङ्के कार्बेट् राष्ट्रियनिकुञ्जस्य जङ्गलसफारीयां मुख्यमन्त्री पुष्करसिंहधामी यस्मिन् जिप्सी उपविष्टः आसीत् सः योग्यः नासीत्। अस्य जिप्सी इत्यस्य फिटनेसः ५ वर्षपूर्वं कृता, तदनन्तरं न कृतम्। एतत् मुख्यमन्त्रिणः सुरक्षायां प्रमादः इति अपि मन्यते। कार्बेट् पार्क प्रशासनस्य प्रमादानन्तरं अस्मिन् विषये अन्वेषणं स्थापितं अस्ति। मुख्यजल बन्ध संरक्षकः समीरसिन्हा इत्यनेन तस्य जाँचस्य आदेशः दत्तः। तस्मिन् एव काले वनमन्त्री सुबोध उनियालः अपि सम्पूर्णप्रकरणस्य अन्वेषणं भविष्यति इति उक्तवान्। वस्तुतः ६ जुलै दिनाङ्के मुख्यमन्त्री पुष्करसिंहधामी नैनीतालस्य रामनगरस्य जिम कॉर्बेट् राष्ट्रियनिकुञ्जं जङ्गलसफारीं कर्तुं गतः। तत्र सः रोपान् रोपितवान्, कॉर्बेट् पार्क् इत्यत्र सफारी अपि गतः। उद्यान प्रशासनेन यस्मिन् जिप्सी इत्यस्मिन् मुख्यमन्त्री उपविष्टः आसीत् तस्य फिटनेसस्य अवधिः ५ वर्षपूर्वं २०२२ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के समाप्तः आसीत्। एतपि मुख्यमन्त्री फिटनेसरहितस्य जिप्सी इत्यस्य उपरि उपविष्टः आसीत् यत् सीएम-सुरक्षायां स्थूल-प्रमादः इति गण्यते।
उद्याननिदेशकस्य विषये प्रश्नाः उत्थापिताः सन्ति-एतस्याः प्रमादस्य अनन्तरं कॉर्बेट् पार्कस्य निदेशकस्य साकेत बडोला इत्यस्य कार्यप्रणालीविषये अपि प्रश्नाः उत्थापिताः सन्ति। कथं सः मुख्यमन्त्री पुष्करसिंहधामी कृते योग्यतां विना वाहनस्य जाँचं विना अनुमन्यते स्म। किमर्थम् अस्य वाहनस्य पूर्वं परीक्षणं न कृतम् परन्तु उद्याननिदेशकः साकेतबडोला कथयति यत् यद्यपि वाहनस्य फिटनेसपरीक्षायाः तिथिः व्यतीता आसीत्, परन्तु वाहनं फिट् आसीत्, यस्मिन् किमपि प्रकारस्य दोषः नासीत्। अस्य विषयस्य अन्वेषणं क्रियते, सर्वाणि तथ्यानि बहिः आगमिष्यन्ति। वनमन्त्री अप्रसन्नतां प्रकटितवान्
अपरपक्षे वनमन्त्री सुबोध उनियालः एतत् विषयं गम्भीरतापूर्वकं गृहीतवान्। सः अवदत् यत् कॉर्बेट् पार्क् इत्यत्र प्रचलितानां वाहनानां फिटनेसस्य उत्तरदायी कस्य अस्ति? अस्य विषये सूचनाः उद्यान निदेशकात् गृह्यन्ते। सः अवदत् यत् अस्य सम्पूर्णस्य प्रकरणस्य अन्वेषणं प्रचलति, यत्किमपि तथ्यं प्रकाशं प्राप्स्यति तस्य आधारेण कार्यवाही भविष्यति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page