कुम्भात् पूर्वं १ सहस्राणि रोडवेजबसानि क्रियन्ते-अयोध्या, लखनऊ, प्रयागराज आगरा जनपत्सु उपलभ्यन्ते, कुम्भे चालिताः भविष्यन्ति

लखनऊ। यूपी इत्यस्मिन् प्रयागराजकुम्भात् पूर्वं यूपीएसआरटीसी १ सहस्राणि रोडवेजबसानि क्रीतवान्। एतानि कुम्भे विशेष बसरूपेण चालितानि भविष्यन्ति। एतानिबसयानानिअयोध्या,लखनऊ, प्रयागराज इत्यादिषु विभिन्नेषु जिल्हेषु प्रेषिताः भविष्यन्ति यूपीएसआर टीसी संचालक मण्डलस्य सत्रे १ सहस्रं डीजलबीएस ६ बसयानानां क्रयणस्य अनुमतिः प्राप्ता अस्ति। एतानि बसयानानि विशेषतया प्रयागराज, वाराणसी, कानपुर, लखनऊ, अयोध्या, गोरखपुर नगरेभ्यः दीयन्ते। परिवहन निगमस्य एमडी मासूम अली सरवरः अवदत् यत् एषः निर्णयः मुख्यमन्त्री परिवहनमन्त्री च सभायां कृतः अस्ति। एतानि बसयानानि मार्गमार्गेषु समाविष्टानि भविष्यन्ति। बसयानानां शरीराणां निर्माणस्य प्रक्रिया प्रचलति। परिवहननिगमस्य एमडी उक्तवान् यत् १२० विद्युत्बसानां क्रयणस्य योजना अपि कृता अस्ति। अस्य निविदाप्रक्रिया प्रचलति। वाराणसी अयोध्यातः, मथुरातः, वृन्दावनतः एतानि बसयानानि चालयितुं योजना अस्ति।
आगामिवर्षे १०० विद्युत्बसाः समाविष्टाः भविष्यन्ति-यूपी-नगरे निगमेन १०० विद्युत्बसानां शरीराणि निर्मातुं प्रक्रिया प्रचलति। एताः बसयानानि २०२५ जनवरीमासे यावत् बेडेषु सम्मिलिताः भवितुम् अर्हन्ति। स्वीच मोबिलिटी इत्यस्य १०० विद्युत्बसाः प्रयागराज, आगरा, गाजियाबाद इत्यत्र च चालिताः भविष्यन्ति। एषा बसयानं एकवारं चार्जं कृत्वा २२० किलोमीटर् यावत् चलति। एतेषां बसयानानां चार्जिंग् आधारभूत संरचनायाः निर्माणस्य कार्यं प्रचलति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page