किन्तु भाजपायाः अग्रिमः राष्ट्रियाध्यक्षः कः भविष्यति, अधुना विदेशीयाः गुप्तचरसंस्थाः अस्य कृते लॉबिंग् कुर्वन्ति?

अभय शुक्ल/लखनऊ। देशस्य विश्वस्य च बृहत्तमस्य राजनैतिकदलस्य भारतीयजनतापक्षस्य अग्रिमः राष्ट्रियराष्ट्रपतिः कः भविष्यति इति विषये राष्ट्रीय स्वयं सेवकसंघस्य भाजपायाश्च वरिष्ठ रणनीतिज्ञयोः मध्ये बहु विचारविमर्शः प्रचलति। इदमपि कथ्यते यत् एषा प्रक्रिया आगामिषु सार्धमासेषु सम्पन्नं कर्तुं शक्यते, यतः राज्येषु संगठननिर्वाचनं अन्तिमपदे एव अस्ति। परन्तु एतत् सर्वं न! अतः सावधानाः भवन्तु ! भाजपायाः अग्रिमः राष्ट्रियाध्यक्षः कः भविष्यति, विदेशीयाः गुप्तचरसंस्थाः अस्य कृते लॉबिंग् कुर्वन्ति वा? आम्, सी.आय.ए.-संस्थायाः अस्मिन् विषये पूर्णतयारुचिःअस्ति! तत्र कस्यचित् अधिकस्यगुप्तस्य रुस्तस्य चर्चा अस्ति। अत एव विरामानन्तरं निर्णयः स्थगितः भवति, परन्तु कियत्कालं यावत्? वस्तुतः अन्तर्राष्ट्रीयकार्याणां विशेषज्ञः नाम न प्रकाशयितुं शर्तेन अवदत् यत् विगतकेषु वर्षेषु अमेरिकन गुप्तचर संस्था गुप्तचरसंस्था घ्एघ् इत्यनेन सह भाजपा/ आरएसएस-सम्बन्धान् किमपि प्रकारेण दुर्बलीकर्तुं प्रवृत्ता अस्ति। एतदर्थं ते नूतनभाजपा-अध्यक्षस्य नाम्ना अपि विरोधाभासान् सृजन्ति। तस्मिन् एव काले चीनीय गुप्तचर संस्था भारतीय विरोधं सुदृढं कर्तुं सर्वान् कदमान् कुर्वती अस्ति। परन्तु मोदीजादू, योगी इत्यस्य हठस्य च सम्मुखे सर्वे क्षीणाः भवन्ति।
वास्तवम्, यथा एकस्य दाडिमस्य, शतरोगिणः स्थितिः अस्य महत्त्वपूर्णस्य पदस्य कृते सृज्यते, तथैव अन्येषां केषाञ्चन आशज्रनां जन्म अपिकरोति। अतः भारते मोरारजी देसाई इव अन्यः कोऽपि ‘देशद्रोही पीएम’ न भवेत् इति भाजपा-संघस्य दायित्वम्। यतः जनसमूहस्य तस्मात् बहु अपेक्षाः सन्ति। अतः चिन्तयित्वा निर्णयं कृत्वा शीघ्रं कुरुत। एतत् श्रेयस्करं भविष्यति। यदि दृश्यते तर्हि भाजपा कदा नूतनं राष्ट्रियराष्ट्रपतिं प्राप्स्यति इति चर्चा प्रायः सार्धवर्षं यावत् प्रचलति। यत्र अधुना आगामिषु सार्धमासेषु भाजपा स्वस्य नूतनराष्ट्रीयराष्ट्रपतिस्य निर्णयं करिष्यति इति निश्चितं मन्यते। दलविषय विशेषज्ञानाम् अनुसारं आगामिषु कतिपयेषु सप्ताहेषु सर्वेषु राज्येषु संगठनस्य प्रक्रिया सम्पन्नं भविष्यति, तदनन्तरं राष्ट्राध्यक्षस्य चयनस्य प्रक्रिया अपि प्रायः २० दिवसेषु सम्पन्नं भविष्यति। एवं प्रकारेण जुलाई मासस्य अन्तिमसप्ताहे अगस्तमासस्य प्रथमसप्ताहे वा एतत् भवितुम् अर्हति। तस्मिन् एव काले केचन जनाः वदन्ति यत् संसदस्य मानसूनसत्रात् पूर्वं दलस्य नूतनं राष्ट्रियराष्ट्रपतिं प्राप्स्यति। अस्य कृते राष्ट्रियसहमतिः क्रियते, यतः अद्यावधि कस्यापि एकस्य नामस्य विषये सहमतिः न प्राप्ता। दलकार्य विशेषज्ञानाम् अनुसारम् अधुना यावत् राष्ट्रियराष्ट्रपतिविषये कस्यापि एकस्य नामस्य विषये सहमतिः न प्राप्ता। यदा तु दलस्य वरिष्ठनेतृणां राष्ट्रीयस्वयंसेवकसङ्घस्य वरिष्ठाधिकारिणां च मध्ये एकस्य अपि नामस्य चर्चा न कृता। यतः सामान्यनिर्वाचनं २०२४, विधानसभा निर्वाचनं महाराष्ट्र, हरियाणा, जम्मू-कश्मीर इत्यादीनां विविधकारणानां कारणात् संगठनात्मक निर्वाचन प्रक्रियायां विलम्बः भवति स्म। ननु पूर्वं भिन्नाः राज्य-एककाः विधानसभानिर्वाचने व्यस्ताः आसन् ततः २०२५ तमस्य वर्षस्य एप्रिल-मासस्य २२ दिनाङ्के पहलगाम्-नगरे आतज्र्वादीनां आक्रमणस्य अनन्तरं सर्वं ध्यानं तत्रैव स्थापितं तस्मिन् एव काले यूपी, गुजरात, मध्यप्रदेश, कर्नाटक, तेलंगाना इत्यादिषु बृहत्राज्येषु भाजपाप्रदेशाध्यक्षानां नामानि न निर्णीतानि। एवं कुलम् २८ राज्येषु ९ यूटीषु च एतावता केवलं द्वौ दर्जनौ राज्याध्यक्षौ नियुक्तौ स्तः। एतदतिरिक्तं संघप्रमुखस्य सहमतिः अपि महत्कारणरूपेण उद्भूतवती, यतः २०२४ तमे वर्षे लोकसभानिर्वाचने भाजपायाः ३७० आसनानि प्राप्तुं लक्ष्यं निर्धारितम् आसीत् चेदपि, परन्तु संघस्य कथितस्य असहयोगस्य कारणात् जादुसङ्ख्या २७२ इत्यस्य समीपं अपि न प्राप्तुं शक्नोति स्म,तदनन्तरं इदानीं राष्ट्रियस्वयंसेवकः इति निश्चितं मन्यते संघः अपि संस्थायाः विषये अधिकं ध्यानं दास्यति।
इदमेव कारणं यत् इदानीं यः कोऽपि नूतनः अध्यक्षः भविष्यति सः संघस्य पूर्णानुमत्या एव एवम् भविष्यति। अन्यथा भाजपा नौका समुद्रस्य मध्ये मज्जितुं शक्नोति। यतो हि अटल-आडवाणी-युग्मस्य अनन्तरं मोदी-शाह-युगलं हिट् अभवत्, परन्तु विविध कारणात् इदानीं तेभ्यः पूर्णतया स्वतन्त्रतां दातुं न शक्यते। यतः प्रथमं सिन्धी-पञ्जाबी-पक्षस्य सुदृढीकरणस्य सन्देशः अधुना च गुजराती-पक्षस्य जनसमुदायस्य समीपं गतः, अतः हिन्दी-मेखलायाः जागरूक जनानाम् मध्ये गभीरा निराशा वर्तते। अयं क्षेत्रः समाजवादिनः / काङ्ग्रेसस्य / वामपक्षस्य दुर्गः अभवत्। अतः अत्र भाजपा-संघस्य धारणं सुदृढं कर्तुं संघः भाजपायाः आज्ञां तृणमूलनेतुः हस्ते समर्पयितुम् इच्छति। तस्मिन् एव काले संघेन इदमपि स्पष्टं कृतं यत् केन्द्रसर्वकारे राज्यसर्वकारे वा मन्त्रिणः अभवन् बहवःजनाः अस्मिन्समयेसर्वकारे स्थानं न प्राप्तवन्तः, तेभ्यः संस्थायाः उत्तरदायित्वं दातुं शक्यते इति कल्प्यते, परन्तु एतत् सर्वथा न भविष्यति। एतदेव कारणं यत् दलनेतृभिः कस्यापि केन्द्रीयमन्त्रिणः राष्ट्रिय राष्ट्रपतित्वस्य सम्भावना अङ्गीकृता, मोदी शाहस्य लॉबी अपि तथैव कर्तुम् इच्छति। तत्सह बिहारविधानसभानिर्वाचनात्पूर्वंकेन्द्रीय मन्त्रिमण्डलस्य पुनर्गठनविषये अपि प्रबलचर्चा भवति, अतः सर्वे किञ्चित् करिश्मान् निर्णयं अपेक्षन्ते। अस्मिन् समये यः कोऽपि राष्ट्राध्यक्षः भविष्यति, सः अग्रिमस्य प्रधानमन्त्रिणः चयनस्य महत्त्वपूर्णां भूमिकां निर्वहति इति अवगम्यते। अग्रिम मिन्त्रमण्डलस्य चयनं तथा राज्यानां मुख्यमन्त्रिणः, राज्यपालाः, विविधाः मन्त्रिणः इत्यादिषु तस्य भूमिका महत्त्वपूर्णा भविष्यति, अतः संघः स्वस्य बलिष्ठं पुरुषं अस्मिन् पदस्थाने स्थापयितुम् इच्छति, येन भविष्ये आडवाणी, शाह इव अपमानस्य सामना कर्तुं आवश्यकता न भवति। एतदेव कारणं यत् संघस्य सैनिकाः औद्योगिकगृहान् अपि चेतवन्तः यत् यदि ते कस्यचित् व्यक्तिविशेषस्य प्रति निष्ठां धारयन्ति तर्हि समस्या वर्धते इति।
भाजपा-संविधानानुसारं न्यूनातिन्यूनं ५० प्रतिशतेषु राज्येषु संगठनात्मकनिर्वाचनं सम्पन्नं जातं ततः परमेव राष्ट्रियराष्ट्रपतिनिर्वाचनप्रक्रिया आरभ्यते एतादृशे परिस्थितौ यदा राष्ट्रियपरिषदः निर्माणं भवति तदा राष्ट्रिय निर्वाचन पदाधिकारी राष्ट्राध्यक्षस्य निर्वाचनार्थं नामाज्र्नस्य, मतदानस्य, गणनायाः च तिथौ निर्णयं करोति। एतादृशे सति यदि एकाद शाधिकाः अभ्यर्थिनः नामाज्र्तिाः भवन्ति तर्हिमतदानं भवति। परन्तु भाजपायाः इतिहासे एतावता राष्ट्राध्यक्षाय मतदानस्य स्थितिः कदापि न अभवत्। अधुना यावत् राष्ट्राध्यक्षः निर्विरोधः निर्वाचितः अस्ति। भाजपायाः संविधानानुसारं यः व्यक्तिः न्यूनातिन्यूनम् १५ वर्षाणि यावत्दलस्यसदस्यःअस्तिसःएवदलस्य राष्ट्रियाध्यक्षः भवितुम् अर्हति। राष्ट्राध्यक्षः निर्वाचन महाविद्यालयेन निर्वाचितः भवति, यस्मिन् राष्ट्रियपरिषदः सदस्याः, राज्यानां सदस्याः च सन्ति । निर्वाचनमहाविद्यालयस्य केचन विंशतिः सदस्याः संयुक्तरूपेण राष्ट्रियराष्ट्रपति पदार्थं प्रतिस्पर्धमानस्य व्यक्तिस्य नाम प्रस्तावयितुं शक्नुवन्ति संजय जोशी, जी किशन रेड्डी च विहाय सर्वाणि नामानि संघस्य मापदण्डे अयोग्याः सन्ति। अतः अन्यस्य कस्यचित् ट्रम्पकार्डस्य पूर्णः व्याप्तिः अस्ति यस्य कृते संघ-भाजपा प्रसिद्धा अभवत् एतेषां त्रयाणां अतिरिक्तं वनथीश्रीनिवासनस्य, तमिलनाडुतः तमिलसाई सौन्दरराजनस्य तथा आन्ध्रप्रदेशस्य पूर्वसीएम तथा टीडीपी संस्थापक एन.टी. रामारावस्य पुत्री डी.पुरन्देश्वरी इत्यस्याः अपि भाजपायाः राष्ट्रियाध्यक्षपदार्थं विचारः क्रियते। यतः त्रयः अपि महिलाः दक्षिणतः आगच्छन्ति, तस्मात् दलं तेभ्यः अवसरं दत्त्वा दक्षिणे स्वस्य उपस्थितिं ज्ञापयितुम् इच्छति। ज्ञातव्यं यत् संसदस्य मानसून-सत्रस्य आरम्भः जुलै-मासस्य २१ दिनाज्रत् आरभ्यते अतः अधिवेशनस्य आरम्भात् पूर्वं नूतन-भाजपा-अध्यक्षस्य नाम घोषयितुं शक्यते। अस्मिन् विषये आगामि सप्ताहात् दलस्य अभ्यासः तीव्रः भविष्यति, शीघ्रमेव १० राज्येषु राज्याध्यक्षाः निर्वाचिताः भविष्यन्ति। तदनन्तरं राष्ट्राध्यक्षपदस्य निर्वाचन प्रक्रिया आरभ्यते। भवद्भ्यः वदामः यत् भारतीयजनतापक्षस्य वर्तमानस्य अध्यक्षस्य जेपी नड्डा इत्यस्य कार्यकालः २०२४ तमस्य वर्षस्य जूनमासे समाप्तः अस्ति अतः अधुना सः विस्तारे अस्ति। विशेषं तु एतत् यत् भाजपा-अध्यक्षत्वेन सह नड्डा मोदी-सर्वकारे मन्त्री अपि अस्ति। अर्थात् एकस्य व्यक्तिस्य एकपदस्य कारणात् भाजपा शीघ्रमेव नूतन राष्ट्रपति निर्वाचनस्य सज्जतां कुर्वती अस्ति। तस्मिन् एव काले केचन जनाः वदन्ति यत् भाजपा मानसून सत्रे न अपितु अगस्तमासे बिहार विधानसभा निर्वाचनं २०२५ विषये हलचलस्य आरम्भात् पूर्वं स्वस्य राष्ट्रियराष्ट्रपतिंनिर्वाचयितुम्इच्छति,येन निर्वाचनकाले विपक्षस्य आख्यानं ध्वस्तं कर्तुं शक्यते। भवद्भ्यः वदामः यत् भाजपा-संविधानानुसारं भाजपा-अध्यक्ष पदस्य कार्यकालः वर्षत्रयं भवति। तस्मिन् एव काले कश्चन व्यक्तिः द्विवारं अधिकं दलस्य राष्ट्राध्यक्षः भवितुम् न शक्नोति। इदानीं यः कोऽपि दलस्य नूतनः अध्यक्षः भवति तस्य पुरतः १२ महत्त्वपूर्णाः निर्वाचनाःसन्ति। बिहार विधानसभा निर्वाचनं अस्मिन् वर्षे २०२५ तमे वर्षे। २०२६ तमे वर्षे पश्चिम बङ्गः, तमिलनाडुः, केरलः, असमः च। २०२७ तमे वर्षे उत्तरप्रदेश, उत्तराखण्ड, गोवा, मणिपुर, पंजाब, राष्ट्रपति, उपराष्ट्रपति निर्वाचनेषु भाजपायाः विजयं कर्तुं सः उत्तरदायी भविष्यति।यदि एतेन दृष्ट्या दृश्यते तर्हि भाजपायाः नूतनस्य राष्ट्रियाध्यक्षस्य शिरसि कण्टकानां मुकुटं भविष्यति न तु पुष्पाणि। दलस्य तृतीयपीढीयाः नेतारः प्रबन्धयितुं चतुर्थपीढीयाः समर्थ युवानां प्रवर्धनं च तस्य द्वयात्मकं दायित्वं भविष्यति, येन २०४७ पर्यन्तं भाजपायाः शासनं निर्बाधं तिष्ठति। एतत् एव पीएम नरेन्द्र मोदी इच्छति, परन्तु एतत् सर्वं संघस्य निर्णयेषु निर्भरं भवति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 7 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page