
वाराणसी/प्रयागराज/वार्ताहर:। गृहमन्त्री अमितशाहः काशीनगरे ४ राज्यानां मुख्यमन्त्रिभिः सह संगोष्ठीं कृतवान्। होटेल ताज इत्यत्र २५ तमे केन्द्रीय क्षेत्र परिषदः संगोष्ठीं अभवत्। यूपी, एमपी, छत्तीसगढ़ तथा उत्तराखण्डस्य मुख्य मन्त्रिणः १२० अधिकारिणः च उपस्थिताः आसन्। केन्द्रीय क्षेत्र परिषदः बैठक्यां विकासः, मार्गः, सुरक्षा, परिवहनं, विद्युत्, जलं, पर्यावरणं, वनसहिताः राज्यानां मध्ये सीमाविवादाः, राज्यसर्वकार सम्बद्धाः विषयाः येषां समाधानं केन्द्रसर्वकारेण विना न भवति… तेषां चर्चा अभवत्। एतेन सह बाङ्गला देशस्य घुसपैठिनः, एतेषु राज्येषु रोहिङ्ग्या मुसलमानाः, भारत-नेपालस्य सीमान्त क्षेत्रेषु घुसपैठः, पोक्सो, महिलाविरुद्धाः अपराधाः, अन्येषु सुरक्षा सम्बद्धेषु विषयेषु च चर्चा अभवत् हिमालयेन सह सम्बद्धानां नद्यः सम्बद्धी करणम्, पर्यावरणम्, खननम्, कृषिः, धार्मिक पर्यटनम् इत्यादयः महत्त्वपूर्णाः विषयाः अपि चर्चां कृतवन्तः। प्रातः ११ वादने आरब्धा सा सभा अपराह्णे प्रायः ३ वादनपर्यन्तं यावत् अभवत्। सभायाः अनन्तरं सर्वे मध्याह्न भोजनं कृतवन्तः। तदनन्तरं गृहमन्त्री चत्वारः सीएम-महोदयाः च विमान स्थानकं प्रति प्रस्थिताः। ततः पूर्वं मंगलवासरे प्रातःकाले सीएम योगी काशीविश्वनाथ मन्दिरं प्राप्तवान्। अत्रपंचामृत अभिषेकं क्षीर दधि गङ्गजलम धुशर्करेण च कृतम्। ततः सीएम संकट मोचन मन्दिरं प्राप्तवान्। संकट मोचन हनुमान जी का आशीर्वाद लेया। गृहमन्त्री अमितशाहः सोमवासरे सायं ५.४० वादने काशीनगरं प्राप्तवान्। सीएम योगी विमानस्थानके गुच्छं दत्त्वा स्वागतं कृतवान्। तदनन्तरं शाहः साक्षात् योगिना सह काल भैरवं प्राप्तवान्। अत्र दर्शनपूजां कुर्वन् एकः पण्डितः शहस्य दुष्टनेत्रं यष्ट्या अपसारितवान्। एतस्मिन्नन्तरे सीएम योगी हसितुं आरब्धवान्, हस्तस्य इशारेण पण्डितस्य निरोधं च कृतवान्। तदनन्तरं शाहः होटेल् ताजं प्राप्तवान्। विमानस्थानकात् होटेल ताज पर्यन्तं सम्पूर्णमार्गे कठिन सुरक्षा व्यवस्था कृता। उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, उत्तराखण्डस्य पुष्करसिंह धामी, मध्यप्रदेशस्य मोहन यादवः, छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साई च शाहेन सह होटेल ताज इत्यत्र रात्रिभोजनं कृतवन्तः। राज्यानां मध्ये समन्वयः, विकासस्य, सुरक्षायाः, स्वा स्थ्यस्य,पर्यटनस्य च विविधाः आयामाः इत्यादिषु महत्त्वपूर्णविषयेषु आयोजिता एषा सभा विकसित भारतस्य कृते प्रधानमन्त्री मोदी इत्यस्य संकल्पस्य साकारीकरणे फलदायी सिद्धा भविष्यति। ये विषयाः केन्द्रस्य साहाय्येन विना राज्यानि समाधानं कर्तुं न शक्नुवन्ति तेषु विषयेषु अपि सभायां चर्चा कृता। केन्द्रीय क्षेत्रीय परिषदः बैठकः केन्द्रीय गृहमन्त्री अमित शाहस्य अध्यक्षतायां मण्डलस्य नादेसरस्य ताजहोटेले आयोजिता। सभायां सामाजिक विकासः, परिवहनं, सीमाविवादाः, कानून व्यवस्था, पर्यावरणं, अल्पसंख्याकाः च सम्बद्धाः विषयाः चर्चां कृतवन्तः।
अमितशाहः केन्द्रीयक्षेत्रीयपरिषदः सभायाः अनन्तरं काशीत: प्रब्रजत्, अनेके विषयाः चर्चां कृतवन्तः

वाराणसी मण्डले मंगलवासरे केन्द्रीय क्षेत्रीय परिषदः २५ तमे सभायाः समापनम् अभवत्। अस्मिन् समये अमितशाहः सभायाः अध्यक्षतां कृतवान्। सभायां चतुर्णां राज्यानां मुख्यमन्त्रिणः उपस्थिताः आसन्। सभायाः अनन्तरं सर्वे मिलित्वा मध्याह्नभोजनं कृतवन्तः। तदनन्तरं अमितशाहः बाबतपुर विमान स्थानकात् दिल्लीं प्रति प्रस्थितवान् सामाजिक विकास, पर्यावरण, कानून व्यवस्था सहित सर्वेषु विषयेषु चर्चा केन्द्रीय क्षेत्रीय परिषदः केन्द्रीय गृहमन्त्री अमित शाहस्य अध्यक्षतायां नादेसर नगरस्य ताजहोटेले आयोजिता। सभायां सामाजिक विकासः, परिवहन सीमा विवादः, कानूनव्यवस्था, पर्यावरणं, अल्पसंख्याकाः च विषयाः चर्चां कृतवन्तः ये विषयाः केन्द्रस्य साहाय्येन विना राज्यं समाधानं कर्तुं न शक्नोति तेषु विषयेषु अपि सभायां चर्चा कृता। अस्मिन् राज्यसम्पत्त्याः, जलविवादः, सीमाविवादः वा सम्बद्धाः विषयाः अपि समाविष्टाः भवितुम् अर्हन्ति। एतदतिरिक्तं सामाजिक विकासः, पर्यावरणः, विधिः, व्यवस्था च इत्यादयः अन्ये बहवः विषयाः अपि चर्चा कृताः ।