
नवदेहली। कनाडादेशेन भारतीयप्रधानमन्त्री नरेन्द्र मोदी जी-७ शिखर सम्मेलने भागं ग्रहीतुं आमन्त्रितः। कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी इत्यनेन पीएम मोदी इत्यस्मै आहूय शिखर सम्मेलनाय आमन्त्रितः। मोदी इत्यनेन इत्यत्र पोस्ट् कृत्वा एतां सूचना दत्ता अस्ति मोदी कार्नी इत्यस्य आमन्त्रणार्थं धन्यवादं दत्तवान्, कनाडादेशस्य निर्वाचने विजयं प्राप्तवान् इति अपि अभिनन्दनं कृतवान्। सः अपि अवदत् यत् सः शिखर सम्मेलने कार्नी इत्यनेन सह मिलितुं उत्सुकता पूर्वकं प्रतीक्षते। एतत् शिखर सम्मेलनं कनाडादेशस्य अल्बर्टा-प्रान्तस्य कनानास्कीस्-नगरे जून-मासस्य १५ तः १७ पर्यन्तं भविष्यति। शिखर सम्मेलनस्य आरम्भात् केवलं ८ दिवसपूर्वं भारतेन एतत् आमन्त्रणं प्राप्तम् अस्ति। अनेकेषु माध्यमेषु उक्तं यत् कनाडा देशः अस्य शिखरसम्मेलनाय भारतं न आमन्त्रयति। किञ्चित्कालं यावत् द्वयोः देशयोः सम्बन्धेषु अम्लता एव अस्य कारणं मन्यते स्म। भारतं २०१९ तः अतिथिरूपेण अस्मिन् शिखर सम्मेलने भागं गृह्णाति। अधुना यावत् कस्य आमन्त्रणं प्राप्तम?
प्रतिवर्षं जी-७-सङ्घस्य आतिथ्यं कुर्वन् देशः केचन अतिथि देशान् आमन्त्रयति। एतावता कनाडादेशेन भारतात् पूर्वं केवलं युक्रेन-ऑस्ट्रेलिया-देशयोः आमन्त्रण पत्राणि प्रेषितानि सन्ति। अन्येषां अतिथि देशानां नाम अद्यापि सार्वजनिकं न कृतम्। भारत-कनाडा-सम्बन्धः किमर्थम् अम्लः अभवत् २०२३ तमे वर्षे कनाडादेशस्य तत्कालीनः प्रधानमन्त्री जस्टिन ट्रुडो इत्यनेन खलिस्तानस्य आतज्र्वादी हरदीपसिंह निज्जारस्य वधस्य कृते भारतसर्वकारस्य एजेण्ट्-जनानाम् भूमिका भवितुम् अर्हति इति वदन् विवादः उत्पन्नः आसीत् भारतेन एते आरोपाः अमूर्ताः राजनैतिक प्रेरिताः च इति साक्षात् अङ्गीकृताः आसन् । तदनन्तरं द्वयोः देशयोः कूटनीतिक सम्बन्धस्य अवनतिः अभवत् । जी-७-समागमे पीएम मोदी कस्मिन् संस्थायां भागं ग्रहीतुं गच्छति जी-७ विश्वस्य सप्त विकसितानां समृद्धानां च देशानाम् एकः समूहः अस्ति। यस्मिन् सम्प्रति कनाडा, प्रâान्स, जर्मनी, इटली, जापान, ब्रिटेन, अमेरिका च सन्ति। सप्तसमूह इत्यपि कथ्यते शीतयुद्धकाले यदा एकतः सोवियत सङ्घः तस्य समर्थनं कुर्वन्तः देशाः च मिलित्वा वार्सा इति समूहं निर्मितवन्तः तदा एतत् आरब्धम्। परे पार्श्वे पश्चिमस्य औद्योगिक विकसित देशाः आसन् १९७५ तमे वर्षे प्रâान्स्, इटली, पश्चिम जर्मनी (तस्मिन् समये जर्मनीदेशः द्वयोः भागयोः विभक्तः आसीत्), अमेरिका, ब्रिटेन, जापान इत्यादयः वाम विरोधिनो पाश्चात्त्य देशाः एकस्मिन् मञ्चे एकत्र आगताः। एकत्र उपविश्य स्वहित सम्बद्धेषु आर्थिक विषयेषु चर्चां कर्तुं तेषां उद्देश्यम् आसीत्। इयं अनौपचारिक सङ्गठनं तदा आरभ्य आरब्धा। प्रारम्भे ६ देशाः आसन्, १९७६ तमे वर्षे कनाडा देशेन सह सम्मिलितस्य अनन्तरं उ७ इति अभवत्। जी-७-सङ्गठनस्य द्वितीयः चरणः १९९८ तमे वर्षे आरब्धः। यदा रूसदेशः तस्मिन् समाविष्टः अभवत् । तस्मिन् समये रूसस्य राष्ट्रपतिः बोरिस् येल्सिन् आसीत्। तस्मिन् समये रूसस्य नीतिः अमेरिकां पाश्चात्यदेशान् च समर्थयति स्म। रूसदेशः जी-७-सङ्घस्य सदस्यतायाः अनन्तरं तस्य नाम जी-८ इति अभवत्। २०१४ तमे वर्षे क्रीमियादेशे रूसस्य आक्रमणानन्तरं तस्य संस्थायाः निष्कासनं कृतम्।