
नवदेहली। रविवासरे रात्रौ अमेरिकीप्रौद्योगिकीकम्पनीषु डिजिटलसेवाकरस्य आरोपणस्य निर्णयः कनाडादेशः निवृत्तः अस्ति। कनाडा सर्वकारः ३० जूनतः अमेरिकी कम्पनीषु डिजिटल सेवाकरं आरोपयितुं गच्छति स्म कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी इत्यनेन रविवासरे विज्ञप्तौ उक्तं यत् सः ट्रम्पः च अधुना व्यापारवार्ता पुनः आरभ्यत इति सहमतौ। कनाडादेशस्य वित्तमन्त्रालयस्य अनुसारं कार्नी-ट्रम्पयोः मध्ये व्यापारसम्झौतेः विषये वार्ता २१ जुलैपर्यन्तं पुनः आरभ्यते। ट्रम्पः जूनमासस्य २७ दिनाङ्के कनाडा देशं धमकीम् अयच्छत् यत् यदि सः अमेरिकीकम्पनीषु करं आरोपयति तर्हि ते शीघ्रमेव कनाडादेशे नूतनानि शुल्कानि आरोपयिष्यन्ति इति। ट्रम्पःइति पत्रिकायां पोस्ट् कृत्वा अवदत् यत्, ‘अगामिषु ७ दिवसेषु कनाडादेशं वदामः यत् अमेरिकादेशेन सह व्यापारं कर्तुं कियत् शुल्कं दातव्यं भविष्यति।’ कनाडादेशे गतवर्षे डिजिटलसेवाकरः पारितः आसीत्गतवर्षस्य २०२४ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के कनाडादेशस्य संसदे अज्र्ीयसेवाकरकानूनम् पारितम्। परन्तु एषः करः २०२५ तमस्य वर्षस्य जूनमासस्य ३० दिनाज्रत् एकवर्षेण अनन्तरं प्रवर्तनीयः आसीत् कार्यन्वयनात् किञ्चित् घण्टापूर्वं कनाडा-सर्वकारेण अस्मिन् विषये यू-टर्न् कृतम् ट्रम्पः शुल्कविषये वार्तायां निवृत्तः अभवत् ततः परं कनाडादेशस्य पीएम मार्क कार्नी इत्यनेन उक्तं यत् सः कनाडादेशस्य जनानां हिताय अमेरिकादेशेन सह वार्तालापं निरन्तरं कर्तुम् इच्छति इति।तस्मिन् एव काले अमेरिकीकोषसचिवः अर्थात् वित्तमन्त्री स्कॉट् बेसान्ट् इत्यनेन उक्तं यत् सः पूर्वमेव अस्य करस्य आरोपणस्य भयं कृतवान् इति। परन्तु अमेरिका-कनाडा-देशयोः मध्ये शुल्कविषये वार्ता प्रचलति स्म, अतः सः आशां कृतवान् यत् कार्नी-प्रशासनं तत् कार्यान्वितं न करिष्यति इति। अज्र्ीयसेवाकरः एकः करः अस्ति यः ऑनलाइनसेवाप्रदातृकम्पनीषु गृह्यते। कनाडादेशे ऑनलाइन-उपयोक्तृभ्यः धनं अर्जयन्तः बृहत्-विदेशीय-देशीय-कम्पनयः आयस्य उपरि ३ज्ञ् करं दातव्याः भविष्यन्ति। २०२२ तः प्राचीनबिलेषु अपि एषः नियमः प्रयोज्यः भवितुम् अर्हति स्म, अर्थात् कम्पनीभ्यः विगतकेभ्यः वर्षेभ्यः करधनं दातव्यं भविष्यति स्म।एषः करः ऑनलाइन-विपण्य स्थानात्, सामाजिक माध्यमेभ्यः, ऑनलाइन-विज्ञापनात्, उपयोक्तृदत्तांशविक्रयणात् च अर्जनस्य उपरि प्रयोज्यः भवितुम् अर्हति स्म। एषः करः तासु कम्पनीषु प्रयोज्यः स्यात् येषां वार्षिकं आयः ८०० अरब डॉलरात् अधिकं भवति।एतेन विशेषतया मेटा, गूगल, एप्पल्, अमेजन, माइक्रोसॉफ्ट इत्यादीनां अमेरिकन-टेक्-कम्पनीनां प्रभावः स्यात्। व्यापारिणः अनुमानयन्ति यत् अस्मिन् करेन प्रतिवर्षं अमेरिकन कम्पनीनां कृते द्वौ अरबौ डॉलरात् अधिकं हानिः भविष्यति।एतेन सह अमेरिकादेशे अपि ३००० कार्याणि नष्टानि भवितुम् अर्हन्ति। शुल्कयुद्धेन अमेरिका-कनाडा-देशयोः हानिः भवति तथ्याज्रनुसारं कनाडादेशः अमेरिकादेशस्य बृहत्तमः क्रेता अस्ति, यः गतवर्षे ३४९ अरब डॉलर (२९.१४ लक्ष कोटिरूप्यकाणि) मूल्यस्य अमेरिकनवस्तूनि क्रीतवन्।
अमेरिकादेशाय ४१३ अरब डॉलर (३४.४९ लक्षकोटिरूप्यकाणि) मूल्यस्य मालम् विक्रीतवान्
मेक्सिकोदेशस्य पश्चात् कनाडादेशः अमेरिकादेशस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति । एप्रिलमासे ट्रम्पस्य व्यापकशुल्कात् कनाडादेशः पलायितः, परन्तु अद्यापि इस्पातस्य एल्युमिनियमस्य च उपरि ५०ज्ञ् करं दातव्यम् अस्ति । यदि उभौ देशौ परस्परं शुल्कं आरोपयतः तर्हि उभयोः अर्थव्यवस्थायाः हानिः भविष्यति ।
ट्रम्पः पूर्वं कनाडादेशे अपि शुल्कं आरोपितवान्
ट्रम्पः प्रथमकार्यकाले कनाडादेशे अनेके शुल्काः आरोपितवान् आसीत् । ततः सः सर्वेषु कनाडादेशस्य निर्यातेषु २५ज्ञ् शुल्कं आरोपयितुं धमकीम् अयच्छत्, परन्तु अधिकांशः कनाडादेशस्य मालः ळएश्ण्A (Aस्ीग्म्a र्शेग्म्द ण्aहa्a Aुrाासहू) सम्झौतेः अनुसरणं करोति चेत् तस्मात् शुल्कात् मुक्तः भवति स्म ळएश्ण्A सम्झौता एकप्रकारस्य मुक्तव्यापारसम्झौता अस्ति यत् ट्रम्प-सर्वकारेण २०२० तमे वर्षे आनयत् ।
वर्षस्य आरम्भे पूर्वं ट्रम्पः कनाडादेशं धमकीम् अयच्छत् यत् यदि सः अमेरिकादेशस्य शर्ताः न स्वीकुर्वति तर्हि सः तस्मिन् आर्थिकदबावं स्थापयति इति। तदनन्तरं एप्रिलमासे ट्रम्पः कनाडादेशस्य अनेकवस्तूनाम् उपरि २५ज्ञ् शुल्कं आरोपितवान्, यस्य प्रतिक्रियारूपेण कनाडादेशः अपि अनेकेषु अमेरिकनवस्तूनाम् उपरि २५ज्ञ् शुल्कं आरोपितवान् परन्तु पश्चात् वार्तायां किञ्चित्कालं यावत् स्थगितम् ।