
आदित्यकीर्ति/नवदेहली। ऑपरेशन सिन्दूरस्य अनन्तरं प्रथमवारं भारतस्य पाकिस्तानस्य च विदेश मन्त्रिणः चीनदेशस्य तियानजिन्-नगरे जुलै-मासस्य १५ दिनाङ्के साक्षात्कारं कृतवन्तः। शङ्घाई-सहकार-सङ्गठनस्य शिखरसम्मेलने भारतस्य विदेशमन्त्री एस. अवदत् यत् जम्मू-कश्मीरस्य पर्यटन-अर्थव्यवस्थायाः हानिः, धार्मिक-विभाजनस्य निर्माणार्थं च एषः आक्रमणः कृतः। सः एससीओ-संस्थायाः आतज्र्वादस्य विरुद्धं कठोरं स्थापनं कर्तुं आग्रहं कृतवान् सः अवदत्-एससीओ त्रयाणां दुष्टानां निवारणाय निर्मितः, ते आतज्र्वादः, पृथक्तावादः, अतिवादः च। सः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः वक्तव्यस्य अपि उल्लेखं कृतवान् यत् आक्रमणस्य उत्तरदायीभ्यः दण्डं दातुं आह्वयति स्म । जयशंकरः अवदत्-एससीओ आतज्र्वादस्य विषये सम्झौतां न करोति इति महत्त्वपूर्णम्। भारत-पाकिस्तान-विवादस्य अतिरिक्तं जयशज्र्रः अफगानिस्तानस्य विषयम् अपि उत्थापितवान्, एससीओ-सदस्यान् च विकाससहायतां वर्धयितुं आग्रहं कृतवान्, यस्य प्रति भारतेन अपि प्रतिबद्धता प्रकटिता जयशंकरः अवदत्- भारतेन एससीओ-मध्ये स्टार्टअप-नवाचारात् आरभ्य पारम्परिक-चिकित्सा-डिजिटल-सार्वजनिक-अन्तर्गत-संरचनापर्यन्तं अनेकेषु क्षेत्रेषु अनेकाः उपक्रमाः कृताः सन्ति ततः पूर्वं जयशंकरः मंगलवासरे चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग इत्यनेन सह मिलितवान्। सः बीजिंगनगरे चीनदेशस्य वरिष्ठाधिकारिभिः सह द्विपक्षीयवार्तायां अपि भागं गृहीतवान्। जयशंकरस्य एषा यात्रा विगतपञ्चवर्षेषु भारतस्य विदेशमन्त्री चीन देशस्य प्रथमा यात्रा अस्ति। अपरपक्षे पाकिस्तानस्य उपप्रधानमन्त्री विदेशमन्त्री च इशाकदारः भारतस्य आलोचनां कृतवान् यत् सः ठोस अन्वेषणं विना पहलगाम-आक्रमणस्य कृते पाकिस्तानस्य दोषं दत्तवान् अनेन क्षेत्रे गम्भीरः द्वन्द्वस्य स्थितिः उत्पन्ना इति सः अवदत। दार् इत्यनेन पुनः युद्धविरामस्य प्रतिबद्धतां उक्तं, परन्तु सैन्यबलस्य मनमाना प्रयोगस्य विरुद्धं चेतावनी दत्ता। क्षेत्रीय स्थिरतायै संवादः कूटनीतिः च आवश्यकाः इति दारः अवदत्। भारतस्य सिन्धुजलसन्धिं स्थगितस्य निर्णयस्य विषये अपि सः चिन्ताम् अव्यक्तवान् । बीजिंगनगरे समागमे विदेशमन्त्री जयशज्र्रः चीनदेशस्य समकक्षेण वाङ्ग यी इत्यनेन सह व्यापारपर्यटनसम्बद्धानि महत्त्वपूर्ण विषयाणि अपि उत्थापितवन्तः। चीनदेशेन निर्यात नियन्त्रणानां व्यापारप्रतिबन्धानां च विषये सः चिन्ताम् अव्यक्तवान्। जयशंकरः स्पष्टतया अवदत् यत् चीनेन एतादृशानि पदानि परिहर्तव्यानि येन भारतस्य निर्माणक्षेत्रस्य हानिः भवितुम् अर्हति।तेन सह भारतस्य चीनस्य च जनानां सम्पर्कं वर्धयितुं सः बलं दत्तवान् सः यात्रां सुलभं कर्तुं, प्रत्यक्षविमानयानं पुनः आरभ्य सांस्कृतिकविनिमयस्य प्रचारं च कर्तुं आवश्यकतां दर्शितवान्। एतेन द्वयोः देशयोः मध्ये परस्परं अवगमनं विश्वासः च वर्धते इति सः मन्यते।सोमवासरे जयशंकर-वाङ्गयी-योःमध्ये द्विपक्षीयसमागमः अभवत् । ततः पूर्वं विदेशमन्त्री एस जयशज्र्रः सोमवासरे बीजिंगनगरे चीनस्य उपराष्ट्रपतिः हान झेङ्ग् इत्यनेन सह मिलितवान्। अस्मिन् सत्रे जयशज्र्रः वर्तमान-अन्तर्राष्ट्रीय-स्थितेः जटिलतां वर्णयन् भारत-चीन-सदृशानां बृहत्-परिजन-देशानां मध्ये मुक्त-संवादः अतीवमहत्त्वपूर्णः इतिअवदत्। सःचीनस्य उपराष्ट्रपतिं प्रति अवदत् यत् कैलाशमंसरोवरयात्रायाः पुनः आरम्भः भारते अतीव प्रशंसितः अस्ति।