एनडीए गठबन्धनम्-मोदी एनडीए इत्यस्य नेता निर्वाचितः, १६ दलानाम् २१ नेतारः सभायां उपस्थिताः आसन्

नवदेहली। लोकसभा निर्वाचनानन्तरं सर्वकारस्य निर्माणार्थं प्रयत्नाः आरब्धाः। अस्मिन् सन्दर्भे एनडीए-सङ्घस्य प्रथमा सभा पीएम-निवासस्थाने सायं ४ वादने अभवत्। मोदी घण्टायाः यावत् चलितस्य सभायां एनडीए-पक्षस्य नेता निर्वाचितः।
सूत्रानुसारं ७ जून दिनाङ्के एनडीए-सांसदानां समागमानन्तरं सर्वकारस्य निर्माणस्य दावान् राष्ट्रपतिं प्रति प्रस्तुतः भविष्यति। राजनाथसिंहः, अमितशाहः, जेपी नड्डा च सर्वैः मित्रदलैः सह एकैकं मिलित्वा नूतन सर्वकारस्य रूपविषये चर्चां कर्तुं दायित्वं दत्तवन्तः। सभायां दशाधिकदलानां नेतारः उपस्थिताः आसन्। येषु जदयू नेता तथा बिहारस्य मुख्यमंत्री नीतीश कुमार:, टीडीपी प्रमुख चंद्रबाबू नायडू, अजएसयू प्रमुख सुदेश महतो, रालोदस्य जयंत चौधरी, जनसेना पार्टी प्रमुख पवन कल्याण, महाराष्ट्र मुख्यमंत्री एकनाथ शिंदे, लोजपा (रामविलास) नेता चिराग पासवान, अपना दल सम्मिलिता: सन्ति। राष्ट्रपति द्रौपदी मुर्मूः पीएम मोदी इत्यस्य त्यागपत्रस्य, मन्त्रिमण्डलस्य विघटनस्य अनुशंसायाः च अनन्तरं लोकसभां विघटितवान्। एनडीए मित्रदलैः मन्त्रालयानाम् सूची, टीडीपी ६ मन्त्रालयाः, अध्यक्षपदं च याचितवान्।
सूत्रानुसारं टीडीपी ६ मन्त्रालयैः सह अध्यक्षपदस्य आग्रहं कृतवती। तस्मिन् एव काले जदयू ३ मन्त्रालयानाम् आग्रहं कृतवान्, चिरागः २ (एकं मन्त्रिमण्डलं, एकः स्वतन्त्रः प्रभारः) आग्रहं कृतवान्, मान्झी इत्यनेन एकस्य, शिण्डे इत्यनेन २ (एकं मन्त्रिमण्डलं, एकः स्वतन्त्रप्रभारः) मन्त्रालयानाम् आग्रहः कृतः। तस्मिन् एव काले निर्वाचनात् पूर्वं मन्त्रिपदं प्रतिज्ञातं इति जयन्तेन उक्तम्। तथैव अनुप्रिया पटेलः अपि मन्त्रिपदं इच्छति।
एनडीए संसदीय दलस्य बै’कः जूनमासस्य ७ दिनाङ्के प्रातः ११ वादने भविष्यति। अस्मिन् नरेन्द्रमोदी औपचारिक रूपेण नेता निर्वाचितः भविष्यति। तदनन्तरं जूनमासस्य ८ दिनाङ्के मोदी तृतीयवारं प्रधानमन्त्रित्वेन शपथं ग्रहीष्यति। लोकसभा निर्वाचने भाजपा २४० आसनानि प्राप्तवती अस्ति। बहुमतस्य (२७२) संख्यायाः अपेक्षया एतत् ३२ आसनानि न्यूनम् अस्ति। परन्तु एनडीए २९२ आसनैः बहुमतस्य अजर््ं पारितवान्। चन्द्रबाबू-पक्षस्य टीडीपी १६ सीटैः सह एनडीए-मध्ये द्वितीयः बृहत्तमः दलः, नीतीशस्य जदयू १२ सीटैः सह एनडीए-मध्ये तृतीयः बृहत्तमः दलः अभवत् । अस्मिन् समये भाजपायाः कृते उभयपक्षः आवश्यकः अस्ति। तेषां विना भाजपायाः सर्वकारस्य निर्माणं क’िनम् अस्ति।
फडणवीसः उपसीएमपदं त्यक्तुं प्रस्तावति- २०२४ तमे वर्षे लोकसभानिर्वाचने भारतीय जनतापक्षः महाराष्ट्रे ४८ लोकसभासीटानां मध्ये केवलं ९ सीटान् प्राप्तवान्। गतवारं २०१९ तमे वर्षे दलस्य २३ आसनानि प्राप्तानि आसन्। तस्मिन् एव काले तस्य सहयोगी शिवसेना (शिन्दे) ७ आसनानि, एनसीपी१ आसनानि च प्राप्तवती। बुधवासरेराज्यस्य उपसीएम भाजपानेता देवेन्द्र फडणवीसः भाजपायाः दुर्बलप्रदर्शनस्य उत्तरदायित्वं स्वीकृतवान्। फडणवीसः अवदत् यत्, ‘महाराष्ट्रे लोकसभा निर्वाचने अस्माकं यत्किमपि हानिः अभवत् तस्य पूर्णं उत्तरदायित्वं अहं गृह्णामि। अतः अहं शीर्षनेतृभ्यः अनुरोधं करोमि यत् ते मां मन्त्रीपदात् मुक्तं कुर्वन्तु, यतः मया दलस्य कृते कार्यं कर्तव्यं, राज्यसभा निर्वाचनस्य सज्जतायै च समयं समर्पयितुं आवश्यकम्। सः अपि अवदत् यत् केषुचित् आसनेषु कृषकविषयाणां प्रमुखा भूमिका अस्ति। अपि च संविधाने परिवर्तनस्य विषये मिथ्याप्रचारः केषाञ्चन मतदातानां प्रभावं कृतवान्। मुस्लिम-मरा’ा-आन्दोलनस्य अपि मतेषु प्रभावः अभवत्। इंडी स्वयं संविधानपरिवर्तनस्यमिथ्याप्रचारंप्रसारितवान् फडणवीसअपि अवदत् यत् इंडी खण्डात् अधिकानि आसनानिभाजपाएव सुरक्षितानि। संविधान परिवर्तनस्य मिथ्याप्रचारःइंडी अस्माभिस्तस्यनियन्त्रणस्य आवश्यकता आसीत्, यत् अस्माभिः कर्तुं न शक्यतेस्म। अहं देशस्य जनान् धन्यवादं ददामि, ये मोदी जी इत्यस्मै तृतीयवारं प्रधानमन्त्रित्वेन शपथग्रहणस्य अवसरं दत्तवन्तः। ओडिशा-आन्ध्रप्रदेशयोः अपि एनडीए-संस्थायाः उत्तमं प्रदर्शनम् अभवत्। एतदर्थं जनान् धन्यवादं ददामि। महाराष्ट्रस्य सीएम एकनाथशिण्डे उपसीएम देवेन्द्र फडणवीसस्य उपसीएमपदात् स्वं हृत्वा वक्तव्ये उक्तवान् यत् निर्वाचनपराजयः सामूहिकदायित्वम् अस्ति। सः अपि अवदत् यत् निर्वाचने त्रयः अपि दलाः मिलित्वा कार्यं कृतवन्तः। यदि मतभागं पश्यामः तर्हि महायुतिः मुम्बईनगरे लक्षद्वयाधिकं मतं प्राप्तवान्। शिण्डे इत्यनेन अपि उक्तं यत् पराजयस्य कारणानि प्रामाणिकतया समीक्षि तानि भविष्यन्ति। विगत वर्षद्वये राज्ये सर्वकारेण बहवः उत्तमाः निर्णयाः कृताः। शीघ्रमेव देवेन्द्र जी सह वार्तालापं करिष्यामि। वयं पूर्वं मिलित्वा कार्यं कृतवन्तः, करिष्यामः च। वयं सामूहिकरूपेण विपक्षस्य मिथ्यादावानां प्रतिकारं कर्तुं असफलाः अस्मत् राज्येएनडीए-संस्थायाःकेवलं १७ आसनानि प्राप्तानि महाराष्ट्रे शिवसेना-नकपा-विभाजनस्य कारणेन काङ्ग्रेसस्य महत् लाभः प्राप्तः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page