उपराष्ट्रपतिः उक्तवान्-अहिल्याबाई धनगरः आसीत्, अहं धनखड़ः-शताब्दशः योगिनः स्मरिष्यन्ति पीढयः, यः अस्माकं हस्तं स्थापयति तस्य वयं न मुक्ताः करिष्यामः

उपराष्ट्रपतिं मुख्यमन्त्री च अष्टधातुनिर्मितं अहिल्याबाई इत्यस्य १२ किलोभारस्य प्रतिमां प्रदत्तवती

आगरा/वार्ताहर:। अहिल्याबाई होल्करस्य जन्म दिवसे रविवासरे आगरानगरे एकः बृहत् कार्यक्रमः आयोजितः। सीएम योगी तथा उपाध्यक्ष जगदीप धनखर अतिरिक्त अनेके जनाः तस्मिन् भागं ग्रहीतुं हस्तं प्राप्तवन्तः। प्रायः १५ सहस्राणि जनाः अपि प्राप्तवन्तः। योगी, धनखर दीपप्रज्वलनेन कार्यक्रमस्य उद्घाटनं कृतम्। तदनन्तरं प्रथमं सीएम योगी ततः उपराष्ट्रपति धनखरः जनान् सम्बोधितवान्। धनखर उवाच- जगत् दृष्टवान् यत् भवतः सी.एम.योगी कियत् बलवान् अस्ति, तस्य उदाहरणं महाकुंभे। अहिल्याबाई इत्यस्य चिन्तनम् अधुना सी.एम.योगी इत्यत्र आगतं। तेन कृतं कार्यं, मम वचनं स्मर्यताम्, तत् सुलभं नासीत्। तत्र बहवः आव्हानाः आसन्, सः प्रत्येकं परीक्षां लङ्घयन् एव आसीत्। एतत् पीढयः शताब्दशः स्मरिष्यन्ति। यः अस्मान् हस्तं स्थापयति, तं वयं न मुञ्चामः। इति लोकमाता अहिल्याबाई होल्कर इत्यनेन पाठः। पूर्वं कार्यक्रमे वदन् सीएम योगी अवदत्-स्मर्यतां, उत्तरप्रदेशस्य अन्तः एकः जनाः आसन्, ये बृहत् माफियानां पोषणं कुर्वन्ति स्म। ते विधिव्यवस्थायाः समस्याः सृजन्ति स्म। ते बहूनां जनानां सुरक्षां भङ्गयन्ति स्म। लोक मातानाम्ना निर्मितस्य उपाधि महाविद्यालयस्य नाम परिवर्तयन्ति स्म। सः अवदत्- अद्य डबलइञ्जिनसर्वकारेण औरैया-नगरस्य चिकित्सा महाविद्यालयस्य नाम लोकमाता इति नामकरणं कृतम् । लोकमाता समर्पिते आगरे किञ्चित् बृहद्कार्यं भविष्यति। अद्य पाकिस्तानदेशः आतज्र्वादं पोषयति, भारतं अन्तः प्रविश्य तं मारयति। पीएम मोदी इत्यस्य नेतृत्वे भारतस्य वीरसैनिकाः पाकिस्तानस्य वायुरक्षा व्यवस्थां नष्टवन्तः। एतत् सर्वं महारानी अहिल्याबाई इत्यस्य प्रेरणायाः कडिः अस्ति। ततः पूर्वं उपराष्ट्रपतिः जगदीपधनखरः रविवासरे अपराह्णे १.२० वादने आगरानगरस्य खेरियाविमानस्थानकं कार्यक्रमे भागं ग्रहीतुं आगतः। ततः उभौ जीआईसी-क्रीडाङ्गणे आयोजन स्थलं प्राप्तवन्तौ। अत्र उपराष्ट्रपतिः सीएम योगी च अष्टधातुनिर्मितं अहिल्याबाई इत्यस्य १२ किलोभारस्य प्रतिमां प्रदत्तवती।

योगी उक्तवान्- यूपी मध्ये एकः व्यक्तिः आसीत् यः माफिया-पोषणं करोति स्म… योगी उक्तवान्- स्मर्यतां, उत्तरप्रदेशे एकः व्यक्तिः आसीत् यः पूर्वं बृहत् माफियानां पोषणं करोति स्म। ते विधिव्यवस्थायाः समस्याः सृजन्ति स्म। ते बहूनां जनानां सुरक्षां भङ्गयन्ति स्म । लोकमातानाम्ना निर्मितस्य उपाधिमहाविद्यालयस्य नाम परिवर्तयन्ति स्म्। अद्यत्वे डबलइञ्जिनसर्वकारेण औरैया-नगरस्य चिकित्सामहाविद्यालयस्य नाम लोकमाता इति नामकरणं कृतम्। आगरे अपि लोकमाता कृते किञ्चित् महत् कार्यं समर्पितं भविष्यति। योगी ने कहा- काशी के काशी विश्वनाथ धाम, अयोध्या के राममन्दिर के भव्य निर्माण, केदारपुरी के बद्रीपुरी के नवीनीकरण सब ही तस्याः प्रेरणाभागः अस्ति। लोकमाता ३०० वर्षपूर्वं आत्मरक्षायाः युक्तयः शिक्षितवती आसीत् यत् सुरक्षा कथं भवेत् इति। अद्य यदा पाकिस्तानः आतज्र्वादं पोषयति भारतं च अन्तः प्रविश्य तस्य वधं करोति। पीएम मोदी इत्यस्य नेतृत्वे भारतस्य वीरसैनिकाः पाकिस्तानस्य वायुरक्षाव्यवस्थां नष्टवन्तः, एतत् सर्वं राज्ञ्याः प्रेरणायाः भागः अस्ति।

कार्यक्रमे भागंग्रहीतुं हरियाणा राज्यपाल बन्दरु दत्तात्रेयः महाराष्ट्र विधानसभा अध्यक्षः प्रो.रामशंकर रावः अपि आगताः। तस्मिन् एव काले जीआईसी-क्रीडाङ्गणे आयोजिते अस्मिन् कार्यक्रमे प्रायः १५ सहस्राणां जनानां समूहः समागतः। तेषां उपविष्टानां कृते कुर्सीः, छायायाः कृतेतंबूः चस्थापिताःआसन्। तापं दृष्ट्वा प्रत्येकस्मिन् खण्डेशीतलकाःअपि स्थापिताः आसन। अहिल्याबाई होल्करः मध्यप्रदेशस्य महाराष्ट्रस्य च केषुचित् क्षेत्रेषु विस्तृतस्य मालवा साम्राज्यस्य राज्ञी आसीत्। मुगल कालस्य (२५० वर्षपूर्वं) यदा विदेशीयाः आक्रमण कारिणः भारतस्य मन्दिराणां विनाशं कृतवन्तः तदा अहिल्याबाई देवी तेषां नवीनीकरणाय कार्यं कृतवती । उपराष्ट्रपतिः अवदत्- भारतीयसेनायाः शौर्यम् अपि स्मर्तुं इच्छामि। २२ एप्रिल दिनाङ्के पहलगामे अस्माकं शत्रुभिः यत् कायरता दर्शिता। अहं वक्तुमिच्छामि यत् यूपी-भूमौ निर्मितः ब्रह्मोः प्रतिध्वनिः शत्रु-कर्णेषु प्रतिध्वनितुं शक्नोति। वयं शत्रुगृहं प्रविश्य तान् नाशितवन्तः। सः अवदत्- अहं कृषक कुटुम्बात् आगच्छामि। अहिल्याबाई अपि कृषककुटुम्बस्य आसीत्। सा न्यायप्रेमी आसीत्, तस्याः मानकाः प्रशंसनीयाः सन्ति। एकं वस्तु जनाः न्यूनं जानन्ति यत् अहिल्याबाई महिलासशक्तिकरणार्थं स्वसेनायाः महिलानां दलं निर्मितवती आसीत्। तस्याः आत्मा कियत् प्रसन्नः स्यात् यत् भारतीय सेनायाम् अपि महिलानां महत् स्थानं प्राप्तम्। अद्य उत्तरप्रदेशस्य अर्थः सुशासनम्, विधिराज्यम् इति। योगीजी इत्यनेन एतत् सिद्धं कृतम् ।
उपराष्ट्रपतिः अवदत्- यः कश्चित् अस्माकं हानिं कर्तुं प्रयतते तस्य वयं न त्यक्ष्यामः-उपराष्ट्रपतिः उक्तवान् यत् लोकमाता अहिल्याबाई धनगरः आसीत्, अहं धनगढः अस्मि। यः कञ्चित् अस्माकं हानिं कर्तुं प्रयतते तस्य वयं न मुञ्चामः। एषः एव पाठः लोकमाता अहिल्याबाई होल्करः उपदिष्टः अस्ति। अद्य प्रेरणादिवसः, तेषु कठिनेषु कालेषुलोकमाता अहिल्याबाई मन्दिराणि निर्मितवती। सोमनाथ,काशी विश्वनाथ, महाकालेश्वर, ओंकारेश्वर, रामेश्वरम्… ईश्वर जानाति कि तया कति मन्दिराणि निर्मिताः। एतादृशे अवसरे अहं यूपी-नगरस्य मुख्यमन्त्रीं वदामि यत् अहिल्याबाई होल्करः यत् किमपि कृतवान् तत् अद्य यूपी-नगरस्य मुख्यमन्त्री एव अकरोत् काशी विश्वनाथः अयोध्या च परिणताः। मथुरायां अपि भविष्यति…आगामिनी पीढी मुख्यमन्त्रीं यथा अहिल्याबाई होल्करं स्मरति तथा स्मरिष्यति। अस्माभिः एतत् ज्ञातव्यम्। कार्यक्रमे उपराष्ट्रपतिः अवदत्- यूपी मुख्यमन्त्री अतीव दूरदर्शी अस्ति, कार्ये विश्वासं करोति। २०२१ तमस्य वर्षस्य डिसेम्बर मासे मुख्यमन्त्री काशीविश्वनाथे आदिशज्र्रा चार्यस्य, अहिल्याबाई होल्करस्य च प्रतिमायाः अनावरणं कृतवान् । सः स्तुतिं अर्हति। अद्य किं घोषितवान्… यूपी-देशे ७ स्थानेषु कार्यरत-महिलानां कृते छात्रावासाः निर्मिताः भविष्यन्ति। तदपि अहिल्याबाई होल्करस्य नाम्ना।

लोकमाता भारतस्य कृषकाणां, युवानां, धरोहरस्य च रक्षणाय कार्यं कृतवती-योगी

नवदेहली। पाल-बघेलसमुदायस्य अत्र उपस्थितानां मम सर्वेषां भ्रातृभगिनीनां हृदयेन स्वागतम्। अस्माकं राष्ट ्रनायकानां प्रतिअस्माकंकिंदायित्वम्?महारानी अहिल्याबाई होल्कर इत्यनेन मुगलैः विनाशितानां मन्दिराणां पुनः स्थापना कृता। एषःसमारोहः लोकमतस्य ३०० तमे जन्मदिवसस्य अस्ति। महिला सशक्ति करणाय, कृषकाणां, युवानां, हस्त शिल्पिनां, सुरक्षायाः, भारतस्य धरोहरस्य रक्षणाय च लोकमाता द्वारा कृतं कार्यं विस्मर्तुं न शक्यते। एतदर्थं सा कोषात् धनं न व्ययितवती। सा स्वसम्पत्त्याः अर्जितधनस्य उपयोगं पुरी, गया,केदारनाथ, काशी,महाकाल, ओंकारेश्वर, महाकाल मन्दिराणां नवीनी करणाय कृतवती आसीत्। तस्याः कार्यं अद्यत्वे द्विगुण इञ्जिन सर्वकाराय अपि प्रेरणादायिनी अस्ति। सीएम योगी खेरियाविमानस्थानकंप्राप्तवान्। अत्र भाजपा-अधिकारिणः तस्य स्वागतं कृतवन्तः। तदनन्तरं योगी किञ्चित्कालं यावत् अत्रैव स्थितवान्। तत्पश्चात् उपराष्ट्रपति जगदीप धनखर आगमन। योगी तेषां स्वागतं कृतवान्। तदनन्तरं सर्वे जीआईसी-क्रीडाङ्गणे कार्यक्रमाय प्रस्थिताः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page