
देहरादून/वार्ताहर:। उत्तराखण्डं वनसमृद्धं राज्यम् अस्ति । अतः वनानि अर्थव्यवस्थायाः सह सम्बद्धानि भवेयुः। अस्मिन् प्रकरणे अर्थव्यवस्थायाः पारिस्थितिकी शास्त्रस्य च सन्तुलनं स्थापयित्वा राज्यस्य वनक्षेत्राणां परितः पारिस्थितिकीपर्यटनक्रियाकलापानाम् प्रचारः भविष्यति। मुख्यमन्त्री पुष्करसिंहधामी गुरुवासरे सचिवालये राज्यवन्यजीवमण्डलस्य सभायां उक्तवती। एतदर्थं सः अधिकारिभ्यः आगामिषु १० वर्षेषु विस्तृतं कार्ययोजनां निर्मातुं निर्देशं दत्तवान्। सभायां संरक्षित क्षेत्राणां १० कि.मी.त्रिज्यायाः अन्तः खनन सहित विविध कार्याणां कृते वनभूमिस्थापनस्य २३ प्रस्तावाः अनुमोदिताः। मुख्यमन्त्री धामी उक्तवान् यत् राज्ये वनसंरक्षणेन सह वनसम्पदं जनानां आजीविकायाः सह सम्बद्धं कर्तुं विशेषप्रयत्नाः आवश्यकाः सन्ति। एतदर्थं वनविभागेन वित्तविभागेन च पदानि ग्रहीतव्यानि भविष्यन्ति। सः अवदत् यत् वनविभागस्य अन्तर्गतं बहवः वनविश्राम गृहाणि सन्ति। पर्यटकानां सुविधां मनसि कृत्वा राजस्वं वर्धयितुं प्रयत्नाः करणीयाः। मानव-वन्यजीव-सङ्घर्षस्य उल्लेखं कृत्वा सः अवदत् यत् एतस्य निवारणाय प्रभावी-पदानि स्वीकृत्य शीघ्रं क्षतिपूर्ति-वितरणार्थं डिजिटल-निरीक्षण-व्यवस्था अपि कार्यान्वनीया ।. सः हल्द्वानीयां चिडियाघरस्य सफारीस्य च निर्माणं, राजाजी टाइगर रिजर्वस्य अन्तर्गतं विश्वप्रसिद्धस्य चौरसीकुटी इत्यस्य नवीनीकरणेन च सम्बद्धं कार्यं त्वरितं कर्तुं निर्देशान् अपि दत्तवान् । वनक्षेत्रेषु नवीनतायाः विषये अपि सः बलं दत्तवान्। वनमन्त्री सुबोध उनियालः अवदत् यत् उत्तराखण्डे वनसम्पत्त्याः सम्यक् उपयोगाय, तस्य आजीविकायाः सह सम्बद्धं कर्तुं च निरन्तरं कार्यं कर्तुं आवश्यकता वर्तते, यत् जैवविविधतायाः दृष्ट्या महत्त्वपूर्णम् अस्ति। इको-पर्यटनस्य कृते नूतनानां गन्तव्यस्थानानां विकासे अपि सः बलं दत्तवान् । सभायां अनुमोदितानां २३ प्रस्तावानां मध्ये २० प्रस्तावाः खननसम्बद्धाः सन्ति। एतानि अधुना राष्ट्रियवन्यजीव मण्डलाय अनुमोदनार्थं प्रेषितानि भविष्यन्ति। मार्गप्रस्ताव द्वयस्य परीक्षणं करणीयम् इति निर्णयः अभवत् ।