
देहरादूनः। विविधभूगोलस्यउत्तराखण्डेकृषिकार्यस्यचित्रं परिवर्तयितुं गच्छति। कृषिं उद्यानं च दृष्ट्वा विभिन्नयोजनानां कृते केन्द्रात् ३८०० कोटिरूप्यकाणां राशिं राज्यं प्राप्स्यति। केन्द्रीय कृषिग्रामीण विकासमन्त्री शिवराजसिंहचौहानः सोमवासरे नवीदिल्लीनगरे मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन सह मिलित्वा सैद्धान्तिक सहमतिम् अददात्। मुख्यमन्त्री केन्द्रीयमन्त्री प्रति कृतज्ञतां प्रकटयन् राज्यस्य कृषिक्षेत्रं स्वावलम्बनं आधुनिकं च कर्तुं दिशि एषः सहकार्यः महत्त्वपूर्णः सिद्धः भविष्यति इति अवदत्। मुख्यमन्त्री धामी इत्यनेन केन्द्रीयमन्त्री चौहान इत्यस्मै सूचितं यत् राज्ये कृषि-उद्यानक्षेत्रस्य समग्र विकासाय, कृषकान् स्वावलम्बनान् कर्तुं च उद्देश्यंकृत्वानवीनतायंत्रीकरण,प्रौद्योगिकी, पारम्परिककृषि इत्यादीनां विविधपक्षेषु समावेशं कृत्वा ३८०० कोटिरूप्यकाणां योजनाः निर्मिताः सन्ति। सः अवदत् यत् राज्ये विशेषतः पर्वतीय क्षेत्रेषु वन्य जीवानां सस्यरक्षणं दृष्ट्वा क्षेत्रेषु वेष्टनार्थं १०५२.८० कोटि रूप्यकाणि आवश्यकानि सन्ति। तथैव कृषकयन्त्रबैज्र्स्य कृते ४००कोटिरूप्यकाणांयोजना प्रस्ताविता अस्ति। स्थूलधान्य सस्यानां प्रचारार्थं राज्यबाजरामिशनस्य १३४.८९ कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। सेबस्य उत्पादनं प्रवर्धयितुं,भण्डारणं, विपणन व्यवस्थां च सुदृढां कर्तुं ११५० कोटि रूप्यकाणां योजना अस्ति इति सः अवदत्। कीवीफलसहितानाम् अन्येषां नगदसस्यानां प्रचारार्थं, कृषि कार्यस्य वन्यजीवानांरक्षणार्थं च ८९कोटि रूप्यकाणां आवश्यकता वर्तते। कृषि-उद्यानक्षेत्रे नवीनतां स्टार्टअपं च प्रवर्धयितुं ८८५.१० कोटिरूप्यकाणां निवेशः प्रस्तावितः अस्ति। ड्रैगनप्रâट् इत्यादीनां न्यून जोखिमसस्यानां प्रचारार्थं ४२ कोटिरूप्यकाणां योजना कृता अस्तिजैविककृषेः प्रवर्धनार्थं विश्लेषणप्रयोगशालानां कृते ३६.५० कोटिरूप्यकाणां आवश्यकता वर्तते। भू-अभिलेखानां आधुनिकीकरणाय, डिजिटल-सर्वक्षणाय च ३७८ कोटिरूप्यकाणां योजना अस्ति । अन्येषां योजनानां विषये अपि सूचनां दत्तवान् एतस्य अतिरिक्तं पन्तनगर कृषिविश्वविद्यालये कृषिपर्यटनविद्यालये उच्चगुणवत्तायुक्तानि नर्सरी, शीतभण्डारण, सॉर्टिंग्-ग्रेडिंग् यूनिट् स्थापनं, कीवी-ड्रैगनप्रâूट् मिशनस्य प्रवर्धनं, सुपरफूड्स् कृते उत्कृष्टताकेन्द्रं, एग्रो टूरिज्म स्कूल् इत्येतयोः कृते केन्द्रीयसहायतायाः अपि मुख्यमन्त्री केन्द्रीयसहायतायाः अनुरोधः कृतः।