उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी इत्यस्य बृहत् निर्णयः, जमरानी बांधपरियोजनायाः निर्माणं २०२८ तमे वर्षे सम्पन्नं भविष्यति

देहरादून/वार्ताहर:। अधुना जमरानीजलबन्धस्य बहुउद्देश्य परियोजनायाः निर्माणं २०२८ तमस्य वर्षस्य दिसम्बर मासात् पूर्वं सम्पन्नं भविष्यति। मुख्यमन्त्री पुष्करसिंह धामीः शुक्रवासरे आयोजिते उच्चस्तरीय सभायां अधिकारिभ्यः एतत् निर्देशं दत्तवान्। पूर्वं २०२९ तमस्य वर्षस्य जूनमासस्य लक्ष्यं एतत् परियोजनां पूर्णं कर्तुं निर्धारितम् आसीत् । एतेन सह मुख्यमन्त्री २०३० तमस्य वर्षस्य जूनमासस्य ३० दिनाज्र्स्य निर्धारितकालात् पूर्वं देहरादूनस्य गीतजलबन्ध परियोजनायाः निर्माणं सम्पन्नं कर्तुं अपि निर्देशं दत्तवान्। मुख्यमन्त्री निवासस्थाने आयोजिते सभायां मुख्यमन्त्री धामी राज्यस्य एतयोः जलबन्ध परियोजनयोः समीक्षां कृतवान्। उभयोः परियोजनायोः अन्तर्गतं कर्तव्यं कार्यं शीघ्रं कृत्वा चरणबद्धरूपेण अग्रे नेतव्यम् इति सः निर्देशं दत्तवान्। परियोजनासु एकं दृष्टिपातम् जमरानी बांध बहुउद्देशीय परियोजना प्रायः ३८०८ कोटि रूप्यकाणां व्ययस्य अस्याः परियोजनायाः अन्तर्गतं १५०.६ मीटर् ऊर्ध्वं जलबन्धः, ४२.९२ किलोमीटर् दीर्घस्य नहरस्य पुनर्निर्माणं, २१.२५ किलोमीटर् दीर्घस्य नवीन नहरस्य निर्माणं च कर्तव्यम् अस्ति। परियोजनायाः कारणात् हल्द्वानीनगरस्य तस्य समीपस्थ क्षेत्राणां च १०.५० लक्षजन संख्यायाः कृते ११७ एमएलडी पेयजलस्य उपलब्धता सुनिश्चिता भविष्यति। अपि च, जलबन्धस्य नवकिलोमीटर् दीर्घं सरोवरं नूतनं पर्यटनस्थलरूपेण विकसितं भविष्यति। एतत् एव न, परियोजनायाः कारणात् प्रायः ५७ सहस्रहेक्टेर् क्षेत्रे अतिरिक्तसिञ्चनस्य सुविधा भविष्यति सोंग डैम पेयजल परियोजना:-२४९२ कोटि रूप्यकाणां व्ययस्य अस्याः परियोजनायाः अन्तर्गतं १३०.६० मीटर् ऊर्ध्वं जलबन्धं विहाय १.५ मीटर् व्यासस्य १४.७० किलोमीटर् दीर्घं जलवाहनव्यवस्था निर्मातव्या अस्ति। एतदेव न, ८५ किलोमीटर् जल वितरण व्यवस्था, १५० एमएलडी जलशुद्धिकरण संयंत्रम् अपि निर्मातव्यम् अस्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 6 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 6 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page