
देहरादून/वार्ताहर:। बोतलब्रशस्यकृषितः कृषकाः द्विगुणं लाभं प्राप्नुयु। तस्य पत्रेभ्यः तैलं, वर्षभरि प्रफुल्लितपुष्पेभ्यः मधु च उत्पादयितुं शक्यते। प्रथमवारं एरोमेटिक प्लाण्ट् सेण्टर सेलाकी इत्यत्र बोतलब्रशस्य कृषिविषये शोधं क्रियते। एकहेक्टेर् भूमिः उपजात् २.१० लक्षपर्यन्तं आयं प्राप्तुं शक्यते। प्रायः मार्गपार्श्वे, उद्यानेषु वा बहिः गृहेषु वा पुष्पभारयुक्ताः बोतलब्रशवृक्षाः सर्वान् आकर्षयन्ति। परन्तु अस्मिन् पादपे बहवः औषधगुणाः अपि निगूढाः सन्ति। अधुना यावत् देशस्य कस्मिन् अपि राज्ये अलज्ररार्थं बोतलब्रश-वनस्पतयः रोप्यन्ते। वाणिज्यिकरूपेण तस्य कृषिः न भवति। सुगन्धितवनस्पतिकेन्द्रं सेलाकी प्रथमवारं बोतलब्रशस्य कृषिविषये शोधं कुर्वन् अस्ति। तदनन्तरं कृषकाः तस्य कृषिं कर्तुं प्रोत्साहिताः भविष्यन्ति। वैज्ञानिकसंशोधनानन्तरं कृषकाः पीपलस्य, नीलगिरीयाः च स्थाने बोतलब्रशस्य उत्पादनस्य विकल्पं प्राप्नुयु:। एतेन सह वन्यजन्तुभिः क्षतिग्रस्ताः कृषकाः पुटस्य ब्रशस्य कृषिं कृत्वा उत्तमं आयं अर्जयितुं शक्नुवन्ति।