उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन कार्यस्य आरम्भः करणीयः। सर्वेषां कार्याणां निरन्तरनिरीक्षणं कृत्वा कार्यस्य समये पारदर्शितरूपेण च कार्यान्वितं कर्तव्यम्। सः एतानि कार्याणि केवलं सर्वकारीयव्ययस्य विवरणं न मन्यते स्म, अपितु तान् ‘जनविश्वासस्य राजधानी’ इति आह्वयति स्म संवादस्य आरम्भे मुख्यमन्त्री कानपुरनगर, कानपुरदेहात, फररुखाबाद, कन्नौज, इटावा तथाऔरैया विधायक/जनप्रतिनिधिभ्यः स्वनिर्वाचन क्षेत्रस्य भूमिस्थितौ,जनप्रत्याशाः,विकासकार्यस्यप्रगतिः, प्रशासनिकसमन्वयः चविषयेविस्तृतप्रतिक्रियाः प्राप्तवन्तः।
मुख्यमन्त्री उक्तवान् यत् उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति। एतत् मण्डलं राज्यस्य औद्योगिकं शैक्षणिकं च मेरुदण्डं तथा च जनप्रतिनिधिनां सांस्कृतिकविविधतायाः, ऐतिहासिक चेतनायाः, प्रतिबद्धतायाः च केन्द्रम् अस्ति। कानपुर विभागस्य औद्योगिक विरासतां, शैक्षणिक समृद्धिं, सांस्कृतिक चेतनां च आधुनिक विकासं प्रति नेतुम् राज्यसर्वकारः पूर्णप्रतिबद्धतायाः समर्पणेन च कार्यं कुर्वन् अस्ति। सभायां लोकनिर्माण विभागेन कानपुर मण्डलस्य सर्वेषां ०६ मण्डलानां जनप्रतिनिधिभिः प्रस्तावितानां कुल १,३६२ निर्माण कार्याणां कार्ययोजना प्रस्तुता, यस्य अनुमानितव्ययः १०,९१४ कोटि रूप्यकाणि अस्ति। एतेषु कार्येषु मार्गाः, सेतुः, फ्लाईओवरः, बाईपासः, अन्तरसंपर्कः, गम्यमानः लिज्र् मार्गः, एकलसंपर्कः, धार्मिक स्थानानां विकासः, सुरक्षा, रसदः च इत्यादिभिः सह सम्बद्धाः महत्त्वपूर्णाः प्रस्तावाः सन्ति एतेषु कानपुर नगर मण्डलस्य अधिकतम कार्यं प्रस्तावितं यस्मिन् ५,००६ कोटिरूप्यकाणां व्ययेन ४२६ योजनाः प्रस्तुताः। एतेषु फर्रुखाबादमण्डलाय २४७६ कोटिरूप्यकाणां व्ययेन ३०८ कार्याणि, कानपुरदेहात मण्डलाय १,२१४ कोटिरूप्यकाणां ३३६ कार्याणि, कन्नौज मण्डलाय १,०७६ कोटिरूप्यकाणां ९८ कार्याणि, इटावामण्डलाय ६२० कोटिरूप्यकाणां १२८ कार्याणि, इटावामण्डलाय ६६ कोटिरूप्यकाणां कार्याणि च सन्ति औरैयामण्डलाय ५२४ कोटिरूप्यकाणि।
मुख्यमन्त्री नगरविकास विभागाय नगरविकास विभागेन क्रियमाणैः विकास कार्यैः सम्बद्धे पाषाण फलके स्थानीय जनप्रतिनिधिनां नाम लेखितुं निर्देशं दत्तवान्। मुख्यमन्त्री उक्तवान् यत् जनप्रतिनिधिः जनस्य सर्वकारस्य च मध्ये सर्वाधिकं विश्वसनीयः कडिः अस्ति। तेषां विचाराः सुझावाः च केवलं संचारस्य माध्यमं न भवन्ति, अपितु ते सार्वजनिक अभिलाषाणां रूपं भवन्ति, येषां योजनानां निर्माणे कार्यान्वयने च सक्रियरूपेण समावेशः करणीयः। सः अपेक्षां कृतवान् यत् अधिकारिणः न केवलं दस्तावेजस्तरस्य जनप्रतिनिधिनां अनुभवान् क्षेत्रनिवेशान् च गृह्णन्ति,अपितुनीति निर्माणस्य जीवन्तं आधारं करिष्यन्ति। कानपुर विभागं ‘विकासस्य अग्रणी’ इति वर्णयन् मुख्यमन्त्री विश्वासं प्रकटितवान् यत् आगामिषु वर्षेषु एषः विभागः न केवलं उत्तरप्रदेशस्य कृते, अपितु सम्पूर्णस्य देशस्य कृते प्रेरणादायकः आदर्शरूपेण उद्भवति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 12 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 12 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page