
ेदेहरादून। यमुनोत्रीधामस्य मुख्यविरामस्थाने सियानाचट्टी इत्यत्र निर्मितस्य सरोवरस्य विषये शुक्रवासरे स्थितिः तनाव पूर्णा अभवत्। सहसा स्थितिः तदा अधिका अभवत् यदा महिला सहिताः स्थानीयजनाः सरोवरं प्रति गन्तुं आरब्धवन्तः, सरोवरस्य जले अर्धं प्रविश्य नारान् उत्थापयितुं आरब्धवन्तः च क्रुद्धाः ग्रामिणः वदन्ति यत् प्रशासनाय जूनमासस्य २९ दिनाङ्के एव सरोवरस्य निर्माणस्य विषये सूचितं, परन्तु समये एव कार्यवाही न कृता। तेषां आरोपः आसीत् यत् सर्वकारस्य प्रशासनस्य च प्रमादात् एतत् संकटं गभीरं जातम्। ग्रामजनाः आग्रहं कृतवन्तः यत् सरोवरस्य सद्यः निष्कासनं करणीयम् येन अधः क्षेत्रेषु आविर्भूतं संकटं निवारयितुं शक्यते। सः अवदत् यत्’स्थानीयजनानाम् आतज्र्स्य आवश्यकता नास्ति। प्रशासनेन सर्वाणि रक्षात्मकानि उपायानि क्रियन्ते। मलिनम वशेन निर्मितं कृत्रिमसरोवरं उद्घाटयितुं सर्वाणि सम्बन्धितसंस्थाः स्थले एव उपस्थिताः सन्ति। परिस्थितयः अनुकूलाः सन्तः एव सरोवरस्य सुरक्षितरूपेण निष्कासनं भविष्यति। प्रशासनेन एतदपि सूचितं यत्सरोवरस्य निरन्तरंनिरीक्षणं ड्रोन्-माध्यमेन क्रियते, प्रत्येकस्य परिस्थितेः निकटतया निरीक्षणं च क्रियते।