
देहरादून। वयं विगत ८ वर्षेभ्यः भण्डरा-आयोजनाय उत्तराखण्डं गच्छामः। अस्मिन् वर्षे अपि भण्डरा-नगरस्य आयोजनं कर्तव्यम् आसीत्। अस्माकं शिव शक्ति काँवर सेवा न्यासः अस्ति। भण्डरा प्रभारी सुनील प्रजापति। गत ८ वर्षेभ्यः तस्य निरीक्षणे भण्डरा आयोजनं भवति स्म। अस्मिन् समये अपि ६० जनानां समूहः त्रयाणां ट्रकैः उत्तराखण्डं गतवान्। उत्तरकाशी-नगरस्य आञ्चल-धाराली-गंगोत्री-मार्गे भण्डारा-आयोजितः अस्ति। अयं भण्डारः महाशिवरात्रि दिने समाप्तः भवति।ऋषिकेश-गङ्गोत्री-राजमार्गे जाजल-फकोट्-समीपे एकः ट्रकः दुर्घटना-सहितः अभवत्। अहम् अपि अस्य न्यासस्य सदस्यः अस्मि। परन्तु अस्मिन् समये अहं न अगच्छम्। यतः मम स्वास्थ्यं दुर्गतम् आसीत्। इति न्यासस्य सदस्यः धनसिंहप्रजापतिः अवदत्। उत्तरकाशीनगरस्य आञ्चलधारालीगङ्गोत्रीमार्गे भण्डारं भागं ग्रहीतुं इतः ६० जनाः गताः आसन्। मार्गे तेषां दुर्घटना अभवत्। अस्माकं दलं स्वस्थानं प्राप्तवान्। मृतस्य गृहं प्राप्य। स्थानीयजनैः सह वार्तालापं कृतवान्। न्याससदस्यस्य विषये सूचना प्राप्ता। सम्पूर्णं प्रतिवेदनं पठन्तु… उत्तराखण्डस्य तेहरीमण्डलस्य नरेन्द्रनगर क्षेत्रे बुधवासरे प्रातः १० वादने ऋषिकेश-तिहरी-मार्गे जाजल-फकोटस्य समीपे एकः ट्रकः पलटितः। सर्वे २१ जनाः ट्रकस्य अधः दफनाः आसन् । प्रत्यक्षदर्शिनां मते मार्गपार्श्वे ट्रकः पलटितः, यदि सः खाते पतितः स्यात् तर्हि महती दुर्घटना स्यात्। दुर्घटनाविषये सूचनां प्राप्य स्थानीयपुलिसदलः एसडीआरएफ दलः च तत्स्थानं प्राप्तवान्। उद्धारकार्यं कृतम्। चतुर्वर्षीयः बालकः अपि ट्रकस्य अग्रे फसति स्म, यः पुलिसैः सुरक्षिततया बहिः कृतः । तस्मिन् एव काले १८ घातिताः प्रथमचिकित्सायाः कृते फकोटस्य स्थानीयचिकित्सालये, एम्स् ऋषिकेशस्य च प्रवेशिताः सन्ति।
तस्मिन् एव काले अस्मिन् घोरदुर्घटने त्रयः जनाः स्थले एव मृताः । मृतानां विक्की (३०), सुनील, संजय च इति परिचयः कृतः अस्ति । सुनील प्रजापति भंडार प्रभारी थे। सम्पूर्णः कार्यक्रमः तस्य निरीक्षणे एव सम्पादितः । विक्की, संजय च न्यासस्य सदस्यौ आस्ताम् ।