उत्तरकाशीदुर्घटने उद्धारकार्यं निरन्तरं वर्तते-अद्यापि सप्त श्रमिकाः अदृश्याः, द्वयोः शवः बरामदः

देहरादून/वार्ताहर:। उत्तरकाशी-नगरस्य सिलाई-बैण्ड्-समीपे मेघ-विस्फोट-प्रसङ्गे लापता-जनानाम् उद्धार-कार्यक्रमः प्रचलति। अस्मिन् प्रसङ्गे अद्यापि ७ जनाः लापता इति सूचना अस्ति। शनिवासरे सायंकाले एसडीआरएफ, एनडीआरएफ, आईटी बीपी च दलेन द्वयोः जनानां शवः प्राप्ताः।जिला आपदा प्रबन्धन नियन्त्रणकक्षस्य अनुसारं दलेन २० जनानां सुरक्षितरूपेण उद्धारः कृतः अस्ति। यदा ७ जनानां अन्वेषणार्थं घटनायाः अनन्तरं उद्धार कार्यक्रमः प्रचलति। निरन्तरवृष्ट्या, पर्वतात् पतन्त्याः मलिनस्य च कारणात् उद्धारकार्य्ये अपि कष्टं भवति। दुर्घटने निर्माणाधीन होटेले प्रायः २९ जनाः निवसन्ति स्म। २४ घण्टानां अन्वेषणानन्तरं अपि ७ जनानां विषये किमपि न प्राप्तम्, यात्रा अपि निरन्तरं बाधिता अस्ति। अस्मिन् क्षेत्रे यमुनोत्री राजमार्गस्य २० मीटर् व्यासः भग्नः अस्ति। अस्य कारणात् वाहनानां शब्दः सर्वथा बाधितः भवति। वस्तुतः शनिवासरे विलम्बेन रात्रौ यमुनोत्री राजमार्गे सिलाय-बैण्ड्-समीपे मेघ-विस्फोटस्य कारणेन निर्माणाधीनं होटलं प्रक्षालितम् आसीत्। अस्मिन् होटेले कार्यं कुर्वन्तः २९ जनाः तत्र निवसन्ति स्म तेषु केचन पलायनं कृत्वा स्वप्राणान् रक्षन्ति स्म, परन्तु मलिनतायाः आघातेन ९ श्रमिकाः लापता अभवन्। पिलीभीत उत्तरप्रदेश निवासी दुजेलाल (५५) नेपालनिवासी केवल बिष्ट् च शनिवासरे सायं यमुनानद्याः शवः उद्धारदलेन बरामदः। अन्येषां जनानां अन्वेषणं प्रचलति। डीएम प्रशांत आर्यः नियन्त्रणकक्षात् निगरानीयं कुर्वन् अस्ति उत्तरकाशी डीएम प्रशांत आर्यः घटनायाः अनन्तरं निरन्तरं तस्य निरीक्षणं कुर्वन् अस्ति। नियन्त्रणकक्षात् अधिकारिभ्यः निर्देशः क्रियते। प्रचण्ड वृष्टेः सचेतनस्य अनन्तरं डी.एम. जिल्ला आपूर्तिविभाग द्वारा तीर्थयात्रिकाणां कृते पेयजलसहितं आवश्यक वस्तूनाम्, उद्धारदलस्य च व्यवस्था क्रियते।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 6 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page