इराणी-मस्जिदानां प्रतिशोधस्य रक्तध्वजाः, इजरायल्-देशे मौनम्-इराणस्य जनाः अवदन्-अधिकं वार्ता न भवति इति इजरायल-अधिकारी अवदत्-युद्धं दीर्घकालं यावत् चलति

नवदेहली। इराणस्य राजधानी तेहराननगरे अनेक स्थानात् धूमः वर्धमानः अस्ति। उद्धारकार्यं कुर्वतां वाहनानां सायरनाः शुक्रवासरस्य प्रातःकालादेव ध्वनिं कुर्वन्ति। इजरायलस्य आक्रमणेषु ईरानीसेनायाः २० शीर्षसेनापतयः मृताः इति सूचनाः प्राप्यन्ते। ६ परमाणुवैज्ञानिकाः अपि मृतानां मध्ये सन्तिअपरपक्षे तेहरानतः प्रायः १५० कि.मी दूरे स्थिते कोम्-नगरस्य जमकरण-मस्जिदे रक्तध्वजः उत्थापितः अस्ति। इजरायलस्य विनाशार्थं नारान् उत्थापयन्तः मस्जिदस्य बहिः सहस्राणि जनाः समागताः सन्ति। ईरानीसर्वकारस्य एकः शीर्षस्थः अधिकारी दैनिकभास्कर इत्यस्मै कथयति-‘अधुना वार्तायां समयः समाप्तः।’ इजरायल्-देशेन घातक-आक्रमणानि कृतानि सन्ति। एतादृशः आक्रमणः भविष्यति इति केनापिनचिन्तितम् आसीत्। अस्माकं जनरल् सलामी मृतः अस्ति। ये परमाणुवैज्ञानिकाः मृताः ते परमाणु कार्यक्रमे सक्रिय रूपेण अपि न सम्मिलिताः आसन् देशः सम्प्रति युद्धस्यकगारेअस्तिअतः ईरानी-अधिकारिणः सामान्य जनाः च मीडिया-समीपे स्वपरिचयं प्रकाशयितुम् न इच्छन्ति। विदेशीयमाध्यमेन सह वार्तालापं न कर्तुं सर्वकारेण निर्देशः दत्तः। परन्तु तेषां वचनात् स्पष्टं भवति यत् अस्मिन् आक्रमणे इरान्-देशस्य बहु क्षतिः अभवत्। अपरपक्षे इरान्-देशेन इजरायल्-देशे अपि ड्रोन्-आक्रमणानि कृतानि सन्ति। दैनिक भास्करः इजरायल्-इरान्-देशयोःजनानां,सर्वकारीय-अधिकारिणां च सह भाषितवान्। इरान्देशे निर्जनाः मार्गाः, मस्जिदेभ्यः प्रतिशोधस्य घोषणा १३ जून दिनाङ्के प्रातःकाले इजरायल्-आक्रमणस्य अनन्तरं ईरानी-संसदस्य अध्यक्षः मोहम्मद-बघेर-गबिलाफ्-माध्यमानांसम्मुखम्आगतः,सः अवदत्- ‘प्रतिशोधस्य समयः आगतः। एषः प्रतिशोधः केनचित् विधिना, शस्त्रेण च कर्तुं शक्यते।’ ततः पूर्वं शुक्रवासरे प्रातःकाले इजरायल-वायुसेना २०० युद्धविमानैः इरान्-देशे आक्रमणं कृतवती। तेहरान-नगरस्य परितः ६ सैन्य केन्द्राणि लक्ष्याणि आसन्। एतेषु ४ स्थानानि परमाणु सुविधा केन्द्राणि सन्ति। इजरायल-देशस्य आक्रमणे सामान्य जनाः मारिताः इति इराणस्य मीडिया-माध्यमेन दावितम् अस्ति। आवासीय भवनानां अपि क्षतिःअभवत्।इरान्-देशस्य जनाः इजरायल-आक्रमणस्य विषये मुक्ततया न वदन्ति। तत्र सम्पर्कं कृतवन्तः ६ जनान् फ़ोनं कृत्वा मैसेजं कृतवान्। तत्र स्थितिं वक्तुं कोऽपि सज्जः नासीत्। इराणस्य एकस्मात् सर्वकारीयाधिकारिणा उत्तरम् अभवत्। परन्तु सः अपि परिचयः न भवतु इति आग्रहं कृतवान। सः कथयति-‘इजरायल-आक्रमणात् आरभ्य इरान्-देशस्य वीथिषु मौनम् अस्ति। अस्मिन् आक्रमणे अमेरिका इजरायल्-देशस्य समर्थनं कृतवती अस्ति। अधुना अमेरिका देशेन सह वार्तालापस्य समयः समाप्तः। परमाणु कार्यक्रमस्य विषये किमपि वार्ता न भवितुं शक्नोति इति मन्ये।’वयं इराणी-अधिकारीं पृष्टवन्तः यत् अमेरिका-देशः इजरायल-आक्रमणे सा सम्बद्धा नास्ति इति उक्तवती इति। किं भवन्तः अमेरिका देशस्य एतत् वचनं स्वीकुर्वन्ति सः उत्तरति यत्, ‘अमेरिकादेशः वदिष्यति यत् इरान्-देशस्य आक्रमणे तस्यहस्तः नास्ति, परन्तु वयं जानीमः यत् इजरायल्-देशेन सह अस्ति।’ मेजस्य समीपे उपविश्य अमेरिकनैः सह वार्तालापस्य कोऽपि अर्थः नास्ति। इजरायल्-देशेन ईरानी-देशस्य अधिकारिणः,सैनिकाः च मारिताः। तदनन्तरं वार्तालापस्य स्थानं नास्ति।’ ‘अधुना इरान् अपि अधिकानि पदानि गृह्णीयात्।’ इराणस्य पक्षतः गुप्तचरदोषः अभवत् इति मम विश्वासः। इजरायल् इरान्-देशस्य अन्तः एतावता सूचनानां संग्रहणं कथं कर्तुं समर्थः अभवत्, तस्य योजनानां विषये वयं कथं न ज्ञातवन्तः। इजरायले विपणयः बन्दाः, चिकित्सालयाः बम्ब-आश्रय स्थानेषु स्थानान्तरिताः, विदेशेषु प्रेषितानिविमानानि इरान्देशात् प्रतिकारात्मका क्रमणस्य आशज्रयाः कारणात् इजरायलसेना सम्पूर्णे देशे आपत्कालस्य घोषणां कृतवती अस्ति। तेल अवीवस्य बेन् गुरियन् अन्तर्राष्ट्रीय विमानस्थानकं निष्कासितम् अस्ति। सेना विज्ञप्तिं निर्गतवती यत्, ‘अस्मिन् कार्ये सर्वे सजगाः भवन्तु इति अपेक्षामहे। यथाशक्ति गृहे वा सार्वजनिकस्थाने वा आश्रये तिष्ठन्तु। यदि समीपे सुरक्षितं स्थानं नास्ति तर्हि सोपानस्य अधः तिष्ठन्तु अथवा गृहस्य अन्तः कक्षं गत्वा निगूढं कुर्वन्तु।’ इजरायल्-देशे निवसन्ती भारतीयमूलस्य रीना पुष्कराणा तेल अवीव-नगरे भोजनालयं चालयति। सा इजरायल्-देशे भारतीय समुदायस्य नेता अस्ति। इजरायल देशस्य स्थिति विषये वयं तया सह वार्तालापं कृतवन्तः। रीना वदति-‘रात्रौ ३ वादनम् आसीत्। तदा आपत्कालीनसायरनः उच्चैः ध्वनितुं आरब्धवान् । सहसा किं घटितम् इति अहं न अवगच्छामि स्म। अस्माकं गृहे बम्ब-आश्रयः अस्ति। अहं परिवारेण सह आश्रयस्थानं प्रति धावितवान्। तत्र गत्वा मम दूरभाषं पश्यन् अहं ज्ञातवान् यत् इजरायल् इरान् इरान्-देशे आक्रमणं कृतवान् इति। तस्य प्रतिक्रिया रूपेण इरान्देशात् क्षेपणास्त्राः प्रक्षिप्ताः सन्ति। एतादृशः दीर्घः सायरनः बहुमासानां अनन्तरं ध्वनितवान् स्यात्। इदानीं पुनः भीतः अस्मि। इजरायलस्य स्थितिः पूर्वापेक्षया बहु उत्तमः अभवत् । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे गाजा-नगरात् आक्रमणानन्तरं स्थितिः अतीव दुर्गता आसीत् तथापि तेल अवीव-नगरे सर्वं निरुद्धम् अस्ति। वीथिषु, विपण्येषु च मौनम् अस्ति। टैक्सी-यानानि बन्दाः सन्ति। सम्पूर्णे इजरायले सायरनस्य शब्दः प्रतिध्वनितः अस्ति। मम भोजनालये अपि बम्ब-आश्रयः अस्ति, अतः वयम् अधुना भोजनालये स्मः । वयं बहिः गत्वा मध्ये पश्यामः।’इजरायल-रक्षाबलस्य सैनिकः आमिरः उत्तर-इजरायल-देशे निवसति। सः लेबनानदेशस्य सीमायां नियोजितः अस्ति। २०२३ तमस्य वर्षस्य अक्टोबर्-मासे गाजा-देशे इजरायल्-देशस्य आक्रमणस्य समये युद्धस्य कवरं कृतवान् ।तदा एव वयं आमिर-महोदयेन सह मिलितवन्तः वयं तं पृष्टवन्तः यत् अधुना स्थितिः कथं वर्तते आमिरः प्रत्युवाच – न अति उत्तमम् । वयं सुरक्षितकक्षस्य आश्रयस्य च समीपे एव तिष्ठामः। युद्धं दीर्घकालं यावत् स्थास्यति इव दृश्यते।’ इरान्-देशे इजरायल-देशस्य आक्रमणानन्तरं अमेरिकी-राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत्, ‘मया इरान्-देशाय सौदान् कर्तुं बहवः अवसराः दत्ताः। कियत् अपि प्रयतन्ते स्म, कियत् अपि समीपं आगच्छन्ति स्म, तत् सम्पूर्णं कर्तुं न शक्तवन्तः। अहं तान् अवदम् यत् एतत् सर्वस्मात् अपि दुष्टतरं भविष्यति।’
पूर्वं ट्रम्पः इजरायल-आक्रमणस्य विषये जानाति इति उक्तवान् आसीत्, परन्तु तस्मिन् अमेरिकीसैन्यस्य कोऽपि भूमिका नासीत्। अन्तर्राष्ट्रीय अध्ययन विद्यालयस्य सहायक प्रोफेसरः राजनकुमारः कथयति यत्, ‘इजरायलेन यथा एतत् आक्रमणं कृतम्, तथैव इरान्-इजरायलयोः युद्धस्य आरम्भः इति गणनीयम्। इजरायल्-देशः भीतः आसीत् यत् अमेरिका-देशेन सह इरान्-देशस्य परमाणु-सौदाः भङ्गः भवेत्, इरान्-देशे स्थापिताः प्रतिबन्धाः अपि हृताः भवेयुः इति।’ ‘इरान्-देशस्य कृते एषः सामान्यः आक्रमणःनास्ति।’ तस्यशीर्षसैन्यसेनापतिं, शीर्षवैज्ञानिकं मारयन् राष्ट्रिय संकटः अस्ति। इरान्-इजरायलयोः मध्ये एतत् युद्धं दीर्घकालं यावत् स्थातुं शक्नोति।’ ‘अधुना रूसदेशः युक्रेनदेशेन सहयुद्धे अटत्।’अस्य कारणात् इराणस्य मुक्ततया समर्थनं कर्तुं न शक्नोति। पृष्ठद्वारेण समर्थनं कर्तुम् इच्छति इति निश्चितम्। चीनदेशस्य अमेरिका देशेन सह व्यापारसौदाः भवितुम् अर्हति, अस्य कारणात् सः किमपि कर्तुं न शक्नोति। चीनदेशः अवश्यमेव कूटनीतिकरूपेण पृष्ठद्वारेण च शस्त्राणि वा अन्यं वा साहाय्यं करिष्यति। राजनकुमारः अपि वदति यत्, ‘यदि एतत् युद्धं बृहत्तरं भविष्यति तर्हि भारतस्य कृते अधिकं भयज्र्रं भविष्यति यतोहि अस्माकं समीपस्थे एतत् युद्धं भविष्यति।’ अनेन महङ्गानि वर्धयिष्यन्ति, आर्थिकसंकटं च गभीरं भविष्यति। खाड़ीदेशेभ्यः अस्माकं निर्यातः प्रभावितः भवितुम् अर्हति। एतेन इजरायल-देशेन सह अस्माकं सम्बन्धः प्रभावितः भवितुम् अर्हति।’ सामरिक विदेश विशेषज्ञःसौरभकुमारशाहीकथयति यत्, ‘इजरायलस्य राजनैतिकसंकटः इरान्-देशेन सह तनावस्य प्रमुखं कारणम् अस्ति। इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य विरुद्धं भ्रष्टाचारस्य गम्भीराः आरोपाः सन्ति। सः यावत् प्रधानमन्त्री अस्ति तावत् एव राहतं प्राप्नोति।
यावत् इजरायल् युद्धे अस्ति तावत् सः प्रधानमन्त्री एव तिष्ठति।’

इजरायल्-देशे विमानस्थानकानि बन्दाः सन्ति । स्थानीयप्रशासनेन रात्रौ उक्तं यत् अस्माभिः बहिः न गन्तव्यम् इति। गृहे एव भोजनं जलं च सञ्चयित्वा बम्ब-आश्रयस्य समीपे गृहस्य अन्तः एव तिष्ठेत् । यदि सायरनः ध्वन्यते तर्हि अस्माभिः तत् गम्भीरतापूर्वकं ग्रहीतव्यम्। प्रत्येकं नागरिकं ज्ञातव्यं यत् तस्य परितः कोऽपि सुरक्षिततमः स्थानः अस्ति। बहिः भ्रमणं, अकारणं वाहनचालनं च अस्माभिः परिहर्तव्यम् । इजरायलस्य विमानसेवाः अन्यदेशेषु स्वविमानं स्थानान्तरयन्ति इति सूचनाः सन्ति । इजरायल्-देशं प्रति गन्तुं गन्तुं च सर्वाणि विमानयानानि स्थगितानि सन्ति । देशे सर्वत्र चिकित्सालयाः प्रमुखदुर्घटनानां निवारणाय सज्जतां कर्तुं कथिताः सन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 11 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 8 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 10 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page