
नवदेहली। इराणस्य वरिष्ठतमः शिया मौलवी ग्राण्ड् आयातल्लाह नासिर मकरीम शिराजी इत्यनेन अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः इजरायल प्रधानमन्त्री बेन्जामिन नेतन्याहू च विरुद्धं धार्मिक फतवा जारीकृतः। तेन एतयोः नेतारयोः अल्लाहस्य शत्रवः इति उक्तम्। सः विश्वस्य मुसलमानान् अपि एकीकृत्य एतान् नेतारं इरान्-आक्रमणार्थं पश्चात्तापं कर्तुं बाध्यं कर्तुं पृष्टवान् अस्ति। मकरीम शिराजी इत्यनेन स्वस्य फतवे उक्तम्…यः कोऽपि इराणस्य सर्वोच्चनेतारं वा कस्यापि मार्जां वा हानिं कर्तुं वा धमकीम् अयच्छति सः मोहरिबः अर्थात् युद्धप्रेमी अपराधी भविष्यति।फतवा इस्लामिकन्यायस्य व्याख्या अस्ति। निर्गतं मार्जेन। मार्जा द्वादश इमामी शिया मुसलमानानां सर्वोच्चं धार्मिकपदं कथ्यते। इजरायल्-देशेन सह युद्धविरामस्य विषये इरान्-देशः संशयं प्रकटितवान्। इराणस्य मुख्याधिकारी अब्दुलरहीम मौसावी रविवासरे सऊदी-रक्षामन्त्री राजकुमारः खालिद् बिन् सलमानेन सह दूरभाषेण वार्तालापं कुर्वन् अवदत्- शत्रुणा (इजरायलेन) सह युद्धविरामस्य विषये वयं शज्र्तिाः स्मः। यदि पुनः किमपि आक्रमणं भवति तर्हि वयं युक्तं उत्तरं दास्यामः। मौसावी इत्यनेन उक्तं यत् यदा इरान् अमेरिकादेशेन सह परमाणुवार्तायां व्यस्तः आसीत् तदा इजरायल् इत्यनेन तस्य उपरि आक्रमणं कृतम्, अमेरिका च तस्य समर्थनं कृतवती। एतेन ज्ञायते यत् एतयोः देशयोः अन्तर्राष्ट्रीयनियमस्य नियमस्य च अनुसरणं न भवति।
सः अपि अवदत्वयं युद्धं न आरब्धवन्तः, परन्तु वयं पूर्णबलेन आक्रमणकर्तुः प्रति प्रतिक्रियां दत्तवन्तः। उभौ अधिकारिणौ रक्षाविषये अपि च अनेकेषु द्विपक्षीयविषयेषु अपि चर्चां कृतवन्तौ।इजरायल-इरान्-देशयोः मध्ये १२ दिवसान् यावत् युद्धस्य अनन्तरं जून-मासस्य २४ दिनाङ्के युद्धविरामः अभवत्। अमेरिका-राष्ट्रपतिः डोनाल्ड ट्रम्पः एतत् घोषितवान्। अस्मिन् युद्धे इरान्-देशस्य ६१० जनाः, इजरायल्-देशस्य २८ जनाः च मृताः। संयुक्त राष्ट्रसङ्घस्य अन्तर्राष्ट्रीय परमाणुऊर्जा संस्थायाः रविवासरे उक्तं यत् इरान् कतिपयेषु मासेषु स्वस्य परमाणु कार्यक्रमं पुनः आरभुं शक्नोति।
यत्र अमेरिकादेशः इराणस्य फोर्डो, नतान्ज्, इस्फाहान-परमाणुस्थलानि बी-२ बम्ब-विस्फोटकेन आक्रमणं कृत्वा नष्टं कृतवान् इति दावान् अकरोत् ।
आईएईए-निदेशकः राफेल् ग्रोस्सी इत्यनेन समाचारचैनलस्य साक्षात्कारे उक्तं यत् इराणस्य केचन परमाणुसुविधाः अद्यापि अवशिष्टाः सन्ति। सः अवदत्- इरान्-देशस्य न्यायपालिका रविवासरे अवदत् यत् जून-मासस्य २३ दिनाङ्के तेहरान-नगरस्य एविन्-कारागारस्य उपरि इजरायल-देशस्य आक्रमणे न्यूनातिन्यूनं ७१ जनाः मृताः।एतत् कुख्यातं कारागारम् अस्ति, यत्र बहवः राजनैतिककार्यकर्तारः स्थापिताः सन्ति। मृतेषु कारागारस्य कर्मचारी, सैनिकाः, कैदिनः, भ्रमणार्थम् आगताः परिवारजनाः च आसन् । इराणस्य विदेशमन्त्री अब्बास अरघची इत्यनेन अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः इराणस्य सर्वोच्चनेता आयातल्लाह खामेनी इत्यस्य विरुद्धं अपशब्दप्रयोगं त्यक्तुं चेतवति।
अरघ्ची सामाजिकमाध्यमेषु लिखितवान् यत् ट्रम्पस्य मनोवृत्तिः न केवलं खामेनी इत्यस्य अपमानं करोति अपितु तस्य कोटिकोटिसमर्थकानां अपि अपमानं करोति। यदि ट्रम्पः इरान्-देशेन सह सौदान् इच्छति तर्हि तस्य भाषा परिवर्तनं कर्तव्यं भविष्यति।
अरघची इत्यस्य वक्तव्यं ट्रम्पस्य दावस्य अनन्तरम् अभवत् यस्मिन् अमेरिकीराष्ट्रपतिना उक्तं यत् सः खामेनी इत्यस्य मृत्योः उद्धारं कृतवान् अन्यथा सः अतीव दुष्टमृत्युः एव मृतः स्यात्।