
प्रयागराज:। वार्ताहर:। इफको फुलपुर इकाई कार्यक्रमरूपेण किसान चौपालस्य आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठ कार्यकारी निदेशकः संजय कुदेशीयः कृषकान् सम्बोधयन् अवदत् यत् बीजशुद्ध्यर्थं नैनो डीएपी द्रवस्य उपयोगं कुर्वन्तु। प्रतिकिलोग्रामं बीजं ५ मिलिलीटर नैनो डीएपी इत्यनेन बीजानां उपचारं कृत्वा ३०-३५ निमेषान् यावत् छायायां शोषयन्तु, ततः एव रोपयन्तु। सः अपि अवदत् यत् नैनो डीएपी तथा नैनो यूरिया प्लस् इत्येतयोः छिद्रणं सस्यवृद्ध्यर्थं पोषणाय च लाभप्रदम् अस्ति। जनसम्पर्क अधिकारी स्वयं प्रकाशः स्थायि कृषि-पर्यावरण-संरक्षणाय नैनो-उर्वरकम् आवश्यकम् इति उक्तवान। सः अवदत् यत् अस्य कार्यक्रमस्य उद्देश्यं कृषकान् नूतनानां कृषि विधिनाम्, नैनो-उर्वरकस्य लाभस्य, मृदा-संरक्षणस्य च विषये अवगतं कर्तुं वर्तते। इत्यस्य वरिष्ठाधिकारी डॉ. हरिशचन्द्रः कृषकाणां कृते मृदा परीक्षणस्य महत्त्वं प्रकाशयन् नैनो उर्वरकस्यसस्यवारस्य उपयोगस्य विषये सूचनां दत्तवान्। मृदा नमूना ग्रहणस्य सम्यक् पद्धतेः विषये अपि कृषकान् विस्तरेण कथितम् आसीत्। सः अवदत् यत् कस्मिन् सस्ये, कस्मिन् परिमाणे, कदा च कस्य नैनो-उत्पादस्य उपयोगः करणीयः, येन कृषकाः अधिकं उत्पादनं लाभं च प्राप्तुं शक्नुवन्ति। सः ड्रोन्-प्रौद्योगिक्याः सिञ्चनस्य पद्धतिम् अपि व्याख्यातवान्। अस्मिन् काले यूनिट् प्रमुखः अस्मिन् वर्षे कृषकाणां कृते निःशुल्कं ड्रोन्-प्रदानस्य घोषणां कृतवान् तथा च ण्ध्RDEऊ-दलेन कृषकाणां कृते ड्रोन्-सञ्चालनस्य, छिद्रण-विधिविषये च प्रशिक्षणं प्रदास्यति इति च अवदत्। कृषकाः चौपाले सक्रिय रूपेण भागं गृहीत्वा नैनो प्रौद्योगिक्याधारितं कृषिं स्वीकर्तुं रुचिं दर्शितवन्तः।