
प्रयागराज:। फूलपुर वार्ता। १०तमं अन्ताराष्ट्रिय योग दिवस: आर.कृष्णन स्टेडियम, घियानगर फुलपुर इत्यस्मिन् मन्यतेस्म। अस्मिन् वर्षे आत्मनः समाजस्य च कृते योगः इति विषयः। कार्यक्रमस्य आरम्भः योगप्रशिक्षक शैलेन्द्रकुमारस्य मार्गदर्शने सर्वेषां जनानां कृते सूर्यनमस्कारेण कृतः। योग प्रशिक्षक: विभिन्न योगासन एवं प्राणायाम मुद्रायां जनानां प्रशिक्षित: आकारितवान् । जना: अनुलोम- विलोम प्राणायाम, भस्त्रिका प्राणायम, कपालभती प्राणायम, भरमारी प्राणायम, चन्द्रभेदन प्राणायम, रुद्र मुद्रा, वृक्षासन, मण्डुकासन, शाशककासन, सुप्तावज्रासन, उत्तमतासन, पश्चिमोत्तनासन, मयुरा- सन सिंहासनादीनां लाभानि प्राप्तवन्त:। वरिकार्यकारीनिदेशकः (इकाईप्रमुखः) संजयकुदेशीयः अवदत् यत् योगस्य दीर्घकालीनलाभाः सन्ति इति कारणेन सर्वेषां दैनन्दिनकार्यक्रमस्य भागः करणीयः। अस्मिन् अवसरे महाप्रबन्धक संजय वैश्य, एम.डी. मिश्रा, ए.पी.राजेन्द्रन, संयुक्त महाप्रबंधक क्रमशः अरुण कुमार, अरवेन्द्र कुमार, विभागाध्यक्ष मानव संसाधन शंभू शेखर, इफको अधिकारी संघस्य महासचिव स्वयंसेवक प्रकाश:, डी.के.प्रभृतय: उपस्थिता: आसन् ।