
नवदेहली। आङ्ग्लभाषां वक्तुं श्रोतुं च अभ्यस्तस्य सर्वोच्च न्यायालये शुक्रवासरे हिन्दीभाषायाः प्रयोगः अभवत्। सर्वोच्चन्यायालयस्य नवनियुक्तः न्यायाधीशः विजय बिश्नोई हिन्दीभाषायां शपथं गृहीतवान्। गुवाहाटी उच्चन्यायालयस्य मुख्यन्यायाधीशः विजय बिश्नोई शुक्रवासरेहिन्दीभाषायांसर्वोच्चन्यायालयस्य न्यायाधीशत्वेन शपथं गृहीतवान्। न्यायाधीशः बिश्नोई गुवाहाटी उच्चाधिकारीतः सर्वोच्चन्यायालयम् आगतः
न्यायाधीशः बिश्नोई गुवाहाटी उच्चन्यायालयस्य मुख्य न्यायाधीशपदात् पदोन्नतिं प्राप्य सर्वोच्च न्यायालयम् आगतः, परन्तु सः मूलतः राजस्थानस्य अस्ति तथा च राजस्थान उच्चन्यायालयः तस्य मूल उच्चन्यायालयः अस्ति। राजस्थान हिन्दीभाषी राज्यम् अस्ति।न्यायमूर्तिः विजय बिश्नोई मुख्यन्यायाधीशः (सीजेआइ) बीआर गवई इत्यनेन शपथग्रहणं कृतम्, न्यायाधीशः गवैः अपि १४ मई दिनाङ्के हिन्दीभाषायां सीजेआइ इति शपथं गृहीतवान्। त्रयः नवीनाः न्यायाधीशाः शपथं गृहीतवन्तः
सर्वोच्च न्यायालये शुक्रवासरे सर्वोच्च न्यायालयस्य न्यायाधी शत्वेन त्रयः नवीनाः न्यायाधीशाः न्यायमूर्तिः एन.वी. सीजेआइ बीआर गवई इत्यनेन न्यायाधीश त्रयाणां शपथग्रहणं कृतम्। त्रयाणां न्यायाधीशानां मध्ये द्वौन्यायाधीशौ एन.वी.त्रयः नूतनाः न्यायाधीशाः कार्यभारं स्वीकृतवन्तः ततः परं सर्वोच्चन्यायालये न्यायाधीशानां कुलसंख्या ३४ इत्येव वर्धिता अस्ति, यत् सर्वोच्च न्यायालयस्य पूर्णकार्यक्षमता अस्ति। सर्वोच्चन्यायालये सीजेआइ सहितं न्यायाधीशानां कुलम् अनुमोदितपदं ३४ अस्ति। त्रयाणां नवीनन्यायाधीशानां आगमनानन्तरं सर्वोच्च न्यायालये न्यायाधीशस्य कोऽपि पदः रिक्तः नास्ति। परन्तु न्यायाधीशः बेला त्रिवेदी ९ जून दिनाङ्के निवृत्तः भविष्यति तदनन्तरं पुनः एकं रिक्तस्थानं भविष्यति। त्रयाणां न्यायाधीशानां निवृत्तेः अनन्तरं पदानि रिक्तानि अभवन् पूर्वमुख्यन्यायाधीशः संजीवखन्ना, न्यायाधीशः अभय एस ओका, न्यायाधीशः हृषिकेश राय इत्येतयोः सेवानिवृत्तेः अनन्तरं सर्वोच्चन्यायालये न्यायाधीशानां त्रयः पदाः रिक्ताः अभवन्। एतानि पदस्थानानि पूरयितुं मुख्यन्यायाधीशः बी.आर.गवै इत्यस्य नेतृत्वे पञ्चसदस्यीयस्य सर्वोच्च न्यायालयस्य महाविद्यालयस्य बैठकः मेमासस्य २६ दिनाङ्के अभवत् यस्मिन्महाविद्यालयेन कर्नाटक उच्चन्यायालयस्य मुख्य न्यायाधीशः एन.वी. तदनन्तरं महाविद्यालयस्य अनुशंसां स्वीकृत्य सर्वकारेण त्रयाणां न्यायाधीशानां सर्वोच्च न्यायालयस्य न्यायाधीशत्वेननियुत्तäयर्थं अधिसूचना जारीकृता अद्य शुक्रवासरे त्रयः अपि न्यायाधीशाः शपथ ग्रहणं कृत्वा कार्यभारं स्वीकृतवन्तः।
महाविद्यालयेन नामानि अनुशंसितानि आसन्-यदा महाविद्यालयेन तेषांनामानांअनुशंसाकृतातदा न्यायाधीशः अञ्जरियाकर्नाटक उच्चन्यायालयस्य मुख्य न्यायाधीशः, तस्यमातापिता उच्चन्यायालयः गुजरात उच्चन्यायालयः, न्यायाधीशः विजय बिश्नोई गुवाहाटी उच्चन्यायालयस्य मुख्यन्यायाधीशः,तस्यमातापितृउच्चन्यायालयः राजस्थान उच्चन्यायालयः, न्यायाधीशः अतुल एस चन्दूरकरः बम्बई उच्चन्यायालयस्य न्यायाधीशः आसीत्। न्यायाधीशः अञ्जरियाः २१नवम्बर् २०११ दिनाङ्के गुजरात उच्चन्यायालयस्य अतिरिक्त न्यायाधीशरूपेण नियुक्तः, तदनन्तरं सः ६ सितम्बर् २०१३ दिनाङ्के स्थायी न्यायाधीशः अभवत्, २५ फरवरी २०२४ दिनाङ्के कर्नाटक उच्चन्यायालयस्य मुख्यन्यायाधीशः अभवत्न्यायमूर्तिःविजयबिश्नोईराजस्थान उच्चन्यायालये ८ जनवरी २०१३ दिनाङ्के अपर न्यायाधीश रूपेण नियुक्तः तदनन्तरं सः ७ जनवरी २०१५ दिनाङ्के स्थायी न्यायाधीशः अभवत् तथा च ५ फरवरी २०२४ दिनाङ्के गुवाहाटी उच्चन्यायालयस्य मुख्यन्यायाधीशः नियुक्तः। न्यायाधीशः अतुल एस चन्दूरकरः १९८८ तमे वर्षे अधिवक्तारूपेण पञ्जीकृतः आसीत्।
, सः बम्बई उच्चन्यायालये, नागपुरे च अभ्यासं कृतवान् । २०१३ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के बम्बई-उच्चन्यायालये अतिरिक्तन्यायाधीशत्वेन नियुक्तः ।