
नवदेहली। इरान्-इजरायलयोः युद्धं चतुर्थदिनं यावत् प्रचलति। इजरायल्-देशे अद्यावधि बृहत्तमं आक्रमणं सोमवासरे प्रातःकाले इरान्-देशेन कृतम। इराणीसेना मध्य इजरायलस्य अनेकस्थानेषु बैलिस्टिकक्षेपणानि प्रहारितवती। अस्मिन् ८ जनाः मृताः, २०० तः अधिकाः जनाः घातिताः सन्ति। इजरायले इराणी-आक्रमणेषु एतावता २२ जनाः मृताः, ६०० तः अधिकाः जनाः घातिताः सन्ति। ततः पूर्वं रविवासरे रात्रौ इजरायल्-देशः इरान्-देशस्य विदेशमन्त्रालये आक्रमणं कृतवान। अस्मिन् १०० तः अधिकाः जनाः घातिताः अभवन्। शनिवासरे इजरायलसेना इराणस्य रक्षामन्त्रालये अपि आक्रमणं कृतवती।
इरान्देशे इजरायल्-देशस्य आक्रमणेषु एतावता २२४ जनाः मृताः, १,२७७ तः अधिकाः जनाः घातिताः सन्ति। तस्मिन् एव काले अमेरिका-देशस्य मानवाधिकार कार्यकर्तृ समूहेन इरान्-देशे ४०६ जनाः मारिताः इति दावान् कृतवान्। इजरायल्-देशः रविवासरे इराणस्य तैल-आगारस्य, गैस-शोधनालयस्य च उपरि आक्रमणं कृतवान्…
ईरानीराष्ट्रपतिः देशवासिनः अवदत् – अस्माभिः हस्तगतं युद्धं कर्तव्यम्-इराणस्य राष्ट्रपतिः मसूद पाज्श्कियनः रविवासरे राज्यदूरदर्शने स्वदेशस्य जनान् सम्बोधितवान्। सः जनान् स्वस्य मनोबलं उच्चैः स्थापयितुं पृष्टवान् यत् ‘प्रत्येकस्य शहीदस्य अनन्तरं शतशः जनाः आगमिष्यन्ति ये देशस्य ध्वजं उच्चैः स्थापयिष्यन्ति।’ पाज्श्कियनः अवदत् यत्, ‘अस्माकं देशस्य सर्वे जनाः इजरायल आक्रमणं निवारयितुं हस्तं हस्तं स्थातव्यम’ इति यमनदेशात् प्रक्षिप्तं क्षेपणास्त्रं इजरायल देशं प्राप्तुं पूर्वं पतितम् इजरायल सेनायाः कथनमस्ति यत् यमन देशे इरान्-समर्थितैः हुथीभिः इजरायल्-देशं प्रति बैलिस्टिक-क्षेपणास्त्रंप्रक्षिप्तंयत् देशं प्राप्तुंपूर्वंपतितम्। दक्षिण इजरायलस्य विशालक्षेत्रे क्षेपणास्त्रस्य आगमनस्य सम्भावनायाः कारणात् सायरनाः ध्वनितुं आरब्धाः। पूर्वं सेना उक्तवती यत् इजरायलस्य रक्षा व्यवस्था सक्रियः कृत्वा बैलिस्टिकक्षेपणास्त्रं निपातयितुं शक्यते, देशस्य विभिन्नेषु भागेषु सजगसायरनानि च ध्वनितानि।
भारतं भारतीयान् इरान्देशे सुरक्षित स्थानेषु स्थानान्तरयिष्यति-इरान्देशे इजरायलस्य आक्रमणानां मध्ये भारतीय दूतावासः छात्रान् सुरक्षित स्थानेषु स्थानान्तरयितुं कार्यं कुर्वन् अस्ति। एतदतिरिक्तं अन्ये बहवः उपायाः अपि अन्वेषिताः सन्ति। भारतीय विदेश मन्त्रालयेन प्रेसविज्ञप्तिपत्रं निर्गत्य एतां सूचनां दत्तवती अस्ति। इरान्देशे प्रायः १० सहस्राणि भारतीयाः सन्ति, येषु बहुसंख्या छात्राः सन्ति। तेहरान-नगरस्य जनानां कृते आक्रमणस्य मूल्यं दातव्यं भविष्यति इजरायलस्य रक्षामन्त्री इजरायल् कात्ज् इत्यनेन पुनः एकवारं इरान् इत्यस्मै धमकी दत्ता। टाइम्स् आफ् इजरायल् इति पत्रिकायाः ??अनुसारं सः सोमवासरे अवदत् यत् इराणस्य आक्रमणस्य हानिः तेहरान-देशस्य जनानां कृते सहनीया भविष्यति। मोहम्मद काजमी इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्यगुप्तचर-सङ्गठनस्य प्रमुखः आसीत्। एतेषु आक्रमणेषु तस्य उपहसन मोहाकीक्, अन्यः आईआरजीसी-गुप्तचर-अधिकारीमोहसिन् बघेरी च अपि मृतः। इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन फॉक्स न्यूज इत्यनेन सह वार्तालापं कृत्वा एतस्य पुष्टिः कृता। इराणस्य सैन्यगुप्तचरसंरचनायाः कृते काजमी इत्यस्य मृत्युः प्रमुखः विघ्नः इति मन्यते। ततः पूर्वं इजरायल्-आक्रमणे प्रमुखः मोहसान् बघेरी, जनरल् होसैन सलामी च मृतौ इजरायलस्य एनएसए-संस्थायाः कथनम् अस्ति-इरान्-देशे सहस्राणि बैलिस्टिक-क्षेपणास्त्राणि सन्ति इजरायलस्य राष्ट्रिय सुरक्षा सल्लाहकारः त्जाची हानेग्बी इत्यनेन उक्तं यत् इरान्देशे अद्यापि सहस्राणि बैलिस्टिकक्षेपणानि सन्ति। पूर्वं सैन्य विशेषज्ञाः अनुमानं कुर्वन्ति स्म यत् इरान्-देशे २००० बैलिस्टिक-क्षेपणानि सन्ति किन्तु अधुना तेषां कृते केवलं ५०० बैलिस्टिक-क्षेपणा स्त्राणि अवशिष्टानि सन्ति। एनएसए हानेग्बी इत्यनेन तत् गलत् इति उक्तम्। सः अवदत् यत् इरान्-देशे अनुमानात् अधिकानि बैलिस्टिक-क्षेपणास्त्राणि सन्ति । हनेग्बी अवदत् यत्, ‘एषः युद्धः एतावत् विशालः नास्ति यत् इरान्-देशस्य कृते खतरान् सदा समाप्तं करिष्यति’ इति इजरायलविरुद्धे आक्रमणे इराणस्य समर्थनस्य दावान् पाकिस्तानेन अङ्गीकृतः। इराणस्य क्रान्ति रक्षक दलस्य सेनापतिः राष्ट्रियसुरक्षापरिषदः सदस्यः च जनरल् मोहसनराजाई रविवासरे दावान् अकरोत् यत् यदि इजरायल् इरान्-देशे परमाणु बम्बस्य उपयोगं करोति तर्हि पाकिस्तानदेशः अपि इजरायल्-देशेपरमाणुबम्ब-आक्रमणेनप्रतिक्रियां दास्यतिइति।पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः एतत् दावं अङ्गीकृत्य इस्लामाबाददेशेन एतादृशं किमपि न उक्तम् इति अवदत्। तथापि पाकिस्तान देशः इरान्-देशेन सह अस्ति इति सः अवदत् ।
इरान् मोसाद् इत्यस्य गुप्तचर्यायाः आरोपितं पुरुषं लटकयति-इजरायलस्य गुप्तचरसंस्थायाः मोसाद् इत्यस्य गुप्तचर्यायाः आरोपितस्य पुरुषस्य इरान्-देशः फांसीं दत्तवान्। इराणस्य समाचार संस्थायाः सूचना अस्ति यत् मृतस्य इस्माइल फेक्री इति परिचयः कृतः अस्ति। इरान्देशेन अस्मिन् सप्ताहे गुप्तचर्यायाः आरोपेण ९ जनाः गृहीताः।
इजरायलदेशे अमेरिकीदूतावासः अद्यैव बन्दः भविष्यति-गतरात्रौ इजरायल्-देशे इराणस्य क्षेपणास्त्र-आक्रमणस्य अनन्तरं अमेरिकी-दूतावासः, वाणिज्यदूतावासाः च अद्यैव बन्दाः भविष्यन्ति। दूतावासेन सुरक्षा सचेतनारूपेण एतां सूचनां दत्तम्। अस्मिन् अमेरिकी सर्वकारस्य सर्वेषां कर्मचारिणां तेषां परिवाराणां च सुरक्षितस्थानेषु स्थातुं कथितम् अस्ति। इजरायल देशे अमेरिकीराजदूतः माइक हक्काबी इत्यनेन उक्तं यत् रविवासरे आक्रमणे तेल अवीव नगरस्य वाणिज्यदूतावासस्य उपरि इराणस्य क्षेपणास्त्रस्य खण्डाः आहताः। परन्तु कोऽपि क्षतिग्रस्तः न अभवत् । दूतावासः अवदत् यत् सम्प्रति अमेरिकन जनानाम् देशं त्यत्तäवा गन्तुं साहाय्यं कर्तुं असमर्थम् अस्ति।
इजरायल्-देशः कुड्स्-सेनायाः मुख्यालये आक्रमणं करोति-इजरायलस्य वायुसेना तेहराननगरे इराणस्य कुद्स्सेनायाः मुख्यालये आक्रमणं कृतवती अस्ति। एतत् आक्रमणं विशेषगुप्तचरसूचनायाः आधारेण कृतम्, यस्मिन् वायुसेनायाः युद्धविमानाः ईरानीसेनायाः क्रान्तिरक्षकदलस्य च अस्यआधारस्य लक्ष्यं कृतवन्तः अस्मात् मुख्यालयात् कुद्स्-सेनायाः सदस्याः मध्यपूर्वे प्रसारितस्य ईरानी-जालस्यमाध्यमेनइजरायल्-देशस्य विरुद्धं आतज्र्वादीनां आक्रमणानां योजनां कुर्वन्ति स्म इति कथितम् घ्Dइ इत्यनेन सामाजिकमाध्यमेषु एतत् सम्बद्धं एकं विडियो स्थापितं… इत्यस्य अन्तः एकः शक्तिशाली यूनिटः अस्ति यः १९ तः तैनातः अस्ति
खामेनेई परिवारेण सह बज्र्रं प्रति स्थानान्तरितवान्-टाइम्स् आफ् इजरायल् इति पत्रिकायाः प्रतिवेदनानुसारं इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य स्थानान्तरणं तेहरान देशस्य ईशानदिशि स्थिते बज्र्रे कृतम् अस्ति। सः सम्प्रति स्वपरिवारेण सह लविजान्-नगरे सुरक्षित स्थाने अस्ति। पूर्वं अपि यदा २०२४ तमस्य वर्षस्य एप्रिल-अक्टोबर्-मासे इरान्-देशः इजरायल्-देशे आक्रमणं कृतवान् तदा खामेनी-महोदयः अपि तथैव एकस्मिन् बज्र्रे शरणं प्राप्तवान् आसीत्। इजरायल-स्रोतानां अनुसारं प्रथमदिवसस्य आक्रमणे खामेनी इत्यस्य लक्ष्यं जानीतेव न कृतम्, येन तस्मै स्वस्य परमाणुकार्यक्रमं निरुद्धं कर्तुं अन्तिमः अवसरः दत्तः भवेत् तेहराननगरे स्थितिः दुर्गता अभवत्, जनाः नगरात् पलायनं कर्तुं आरब्धवन्तः गत ३ दिवसेभ्यः इरान्देशे इजरायल्-देशस्य आक्रमणस्य अनन्तरं स्थितिः अधिका अभवत्। सीएनएन-पत्रिकायाः अनुसारं नगरस्य पेट्रोलपम्पेषु दीर्घाः काराः पङ्क्तयः भवितुं आरब्धाः सन्ति। जनाः भीताः आसन्, नगरात् निर्गन्तुं प्रयतन्ते च। अधिकारिणां मते केवलं तेहरान देशे २०० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः। एकः व्यक्तिः रायटर् इत्यस्मै अवदत् यत् बहुवारं पङ्क्तौ स्थित्वा अपि पेट्रोलस्य प्राप्तिः कठिना भवति यतोहि इन्धनस्य आपूर्तिः सीमितं भवति। तेहरान-नगरस्य एकः निवासी अवदत् यत् जनानां बम-प्रहारात् पलायनार्थं सुरक्षितं स्थानं नास्ति। सम्पूर्णे नगरे कोऽपि आश्रयः नास्ति यत्र जनाः स्वप्राणान् रक्षितुं धावितुं शक्नुवन्ति।
बहवः जनाः उत्तरदिशि कैस्पियनसागरं प्रति गच्छन्ति, यत् तुल्यकालिकं शान्तं दूरस्थं च क्षेत्रम् अस्ति । परन्तु मार्गाः एतावन्तः जामः सन्ति यत् तत्र गन्तुं कठिनं जातम् । इजरायल्-देशेन रविवासरे चेतावनी दत्ता आसीत् यत् शस्त्रनिर्माणक्षेत्राणां समीपे निवसन्तः जनाः तत्क्षणमेव गन्तुम् अर्हन्ति यतोहि एतत् संकटं अधिकं वर्धयितुं शक्नोति।