आषाढ़मासः आरभ्यते – आषाढः १० जुलाई पर्यन्तं स्थास्यति, अस्मिन् मासे भगवतः विष्णुशिवयोः विशेषपूजां कर्तुं परम्परा अस्ति

आनन्द शुक्ल/प्रयागराज
(१२ जून) हिन्दी-पञ्चाङ्गस्य चतुर्थः मासः आषाढः प्रारब्धः अस्ति। अयं मासः १० जुलैपर्यन्तं स्थास्यति। यद्यपि, आषाढस्य कृष्णपक्षस्य प्रतिपदातिथिः कालः अर्थात् ११ जून दिनाङ्के अपराह्णे १.१५ वादने आरब्धा, यत् अद्य १२ जून दिनाङ्के अपराह्णे २.२८ वादनपर्यन्तं भवति। अतः आषाढस्य कृष्णपक्षस्य प्रतिपदातिथिः १२ जून-दिनाङ्के प्रातःकाले सूर्योदय समये भवति इति कारणतः अद्यात् नूतनमासस्य आरम्भः इति मन्यते। आषाढ़मासस्य शुक्लपक्षस्य एकादशीतः (६ जुलै) भगवान् विष्णुः चतुर्मासान् यावत् योगनिद्रे गच्छति। अतः देवशायनी एकादशी इति कथ्यते, तदनन्तरं भगवान् शिवः चतुर्मासान् यावत् जगत् चालयति। अस्याः प्रत्ययस्य कारणात् आषाढमासे विष्णुजी-शिवजीयोः विशेषपूजां कर्तुं परम्परा वर्तते। आषाढमासः ग्रीष्मवृष्टौ संक्रमणकाले आगच्छति अधुना ग्रीष्मकालस्य, वर्षायाः च संक्रमणकालः प्रचलति। ग्रीष्मकालः समाप्तः भविष्यति, वर्षाऋतुः च आषादमासात् आरभ्यते।
ऋतुपरिवर्तनकाले जीवनशैल्याः प्रमादस्य कारणात् ऋतुरोगाः प्रधानाः भवन्ति। एतादृशे सति उत्तमस्वास्थ्यार्थं भोजनस्य जीवनशैल्याः च विषये सावधानाः भवेयुः। आषाद मासे एतानि शुभानि कार्याणि कुरु आषादमासे पूजायाः सह तीर्थयात्रा, नदीस्नानम्, मन्त्रजपः, दानं च अतीव शुभं मन्यते । अस्मिन् मासे भगवान् जगन्नाथस्य रथयात्रा अपि पुरीनगरे बहिः निष्कासिता भवति। अस्मिन् वर्षे आषादशुक्लद्वितीये (२७ जून) रथयात्रा निर्गमिष्यते। लक्षशः भक्ताः रथयात्रायाः दर्शनार्थं ओडिशा नगरस्य पुरीनगरं प्राप्नुवन्ति। पुरी इत्यनेन सह देशस्य अन्येषु बह्वीषु नगरेषु अपि रथयात्रा निर्गता भवति। आषादमासे प्रतिदिनं प्रातः सूर्योदयात् पूर्वं स्नानादिकार्यं कृत्वा सूर्यदेवस्य जलं दत्त्वा दिवसस्य आरम्भः करणीयः। सूर्याय जलं अर्पयितुं ताम्रघटस्य उपयोगं कुर्वन्तु। जलेन सह तण्डुलपुष्पाणि अपि घटे स्थापयितव्यानि, तदनन्तरं सूर्यमन्त्रं ॐ सूर्याय नमः इति पाठं कुर्वन् अर्घ्यं अर्पयन्तु। जप शिव मंत्र – ॐ नमः शिवाय, विष्णु मंत्र – ॐ नमो भगवते वासुदेवाय, कृष्ण मंत्र – क्रिं कृष्णाय नमः, राम मंत्र – राम रामाय नमः, दुर्गा मंत्र – दम दुर्गाये नमः, हनुमान मंत्र – ॐ रामदुताय नमः। प्रतिदिनं प्रातः पूजा सह किञ्चित्कालं ध्यानं च कुर्यात्। ध्यानं मनः शान्तं करोति, नकारात्मकतां दूरीकरोति तथा च वयं एकाग्रतायाः सह स्वकार्यं कर्तुं समर्थाः भवेम। गोशालायां गोपालनार्थं धनं दानं कुर्वन्तु। गोभ्यः हरिततृणं भोजयन्तु। अन्नं, वस्त्रं, जूतां, धान्यं, धनं च आवश्यकतावशात् जनानां कृते दानं कुर्वन्तु। कस्मैचित् मन्दिराय पूजासामग्री दानं कुर्वन्तु।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page