आरएसएस इत्यस्य प्रान्तीयप्रचारकाणां वार्षिक सभा जुलाईमासस्य ४ तः ६ पर्यन्तं भविष्यति, आगामिवर्षे संघः १०० वर्षाणि पूर्णं करोति

नवदेहली। राष्ट्रीय स्वयंसेवक संघस्य वार्षिक राष्ट्रीय स्तरस्य प्रान्त प्रचारक सभा अस्मिन् वर्षे ४ जुलाईतः ६पर्यन्तं दिल्ली कार्यालय सभा ‘केशवकुञ्ज’ इत्यत्र भविष्यति। आगामि वर्षे संघस्य स्थापनायाः शतवर्षाणि पूर्णानि भवन्ति। अस्मिन् सन्दर्भे एषा सभा अतीव महत्त्वपूर्णा अस्ति। स्वस्य संगठनात्मक संरचनानुसारं आरएसएस-संस्थायाः देशः ११ प्रदेशेषु ४६ प्रान्तेषु च विभक्तः अस्ति। संघेन सह सम्बद्धानां विविध संस्थानां राष्ट्रिय स्तरस्य संगठनमन्त्रिणः अपि सभायां उपस्थिताः भविष्यन्ति। सभायाः कार्यसूचौ एप्रिल-जून-मासयोः मध्ये आयोजितानां प्रशिक्षण शिबिराणां प्रतिवेदनानि समीक्षा च, आगामिवर्षे संघस्य शताब्दी वर्ष कार्यक्रमस्य सज्जता अन्ये च कार्यक्रमाः सन्ति संघ शताब्दी वर्षस्य कार्यक्रमाः विजयदशमीतः (२ अक्टोबर २०२५) आरभ्यन्ते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page