
नवदेहली। आन्ध्रप्रदेशस्य मुख्यमन्त्री, टीडीपी अध्यक्षः च चन्द्रबाबुनायडुः गुरुवासरे नवीदिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलितवान्, यत्र सः राज्यस्य विकास सम्बद्धेषु महत्त्वपूर्णेषु विषयेषु केन्द्रस्य समर्थनं याचितवान्। ट्विट्टर् (पूर्वं ट्विट्टर्) इति सञ्चिकां गृहीत्वा सम्प्रति दिल्ली-नगरस्य द्विदिवसीय यात्रायां स्थितः आन्ध्रप्रदेशस्य मुख्याधिकारी रचनात्मक समागमस्य समये आयोजितानां वार्तानां विवरणं विस्तरेण अवदत्। सः अवदत् यत्, ‘अद्य मया प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन सह दिल्लीनगरे एकः रचनात्मकः समागमः कृतः यत् आन्ध्रप्रदेशस्य कल्याणं विकासं च सम्बद्धानां महत्त्वपूर्णानां विषयाणां सम्बोधनं कृतम्। अहं विश्वसिमि यत् तस्य नेतृत्वे अस्माकं राज्यं राज्येषु शक्तिकेन्द्ररूपेण उद्भवति। पुनः रूपेण उद्भवति।’ उल्लेखनीयं यत् पीएम मोदी इत्यनेन सह महत्त्वपूर्णां समागमं कृत्वा आन्ध्रप्रदेशस्य सीएम, टीडीपी अध्यक्षः च केन्द्रीयमन्त्रिणौ नितिनगडकरी, पीयूषगोयलौ च मिलितवन्तौ। केन्द्रीय मन्त्रिमण्डल नेतृभिः सह एकैकं संवादं कृत्वा टीडीपी-नेता राज्य विशिष्टान् विषयान् उत्थापितवान्। तदतिरिक्तं सूत्रेषु सूचितं यत् नायडुः स्वभ्रमणकाले गृहमन्त्री अमित शाहः, वित्तमन्त्री निर्मला सीतारमणः, स्वास्थ्यमन्त्री जे.पी. आन्ध्रप्रदेशस्य मुख्यमन्त्री एन चन्द्रबाबू नायडुः दिल्ली नगरे केन्द्रीय मन्त्रिणः शिवराजसिंह चौहानः राममोहन नायडु किञ्जरपुः च मिलितवान्। केन्द्रीय मन्त्री शिवराजसिंह चौहानः अवदत् यत् आन्ध्र प्रदेशस्य मुख्यमन्त्री शिष्टाचारं कृत्वा कृषि ग्रामीण कल्याण सम्बद्धेषु विविध विषयेषु चर्चां कृतवान्। चन्द्रबाबू नायडुः प्रगतिशीलः मुख्यमन्त्री, दूरदर्शी नेता अस्ति। आन्ध्रप्रदेशस्य विकासे वयं यत्किमपि सम्भवं समर्थनं प्रदास्यामः।