
आनन्द शुक्ल/प्रयागराज
अहमदाबादतः लण्डन्-नगरं प्रति एयर इण्डिया-विमानं एआइ १७१ विमानं उड्डयनस्य सेकेण्ड्-मात्रेषु एव दुर्घटितम् । जहाजे यात्रिकाः, चालकदलः च समाविष्टाः कुलम् २४२ जनाः आसन्, येषु एकः एव यात्री जीवितः। यथा यथा विमानं आवासीय क्षेत्रे पतितं तथा तथा अनेके अधिकाः जनाः तया आहताः अभवन्। अद्यतनकाले एषः एव भयज्र्रः विमान दुर्घटना अस्ति। यतो हि मृतेषु भारतीयानां अतिरिक्तं ब्रिटिश-पुर्तगाली-कनाडा-नागरिकाः अपि सन्ति, अतः अन्वेषणस्य व्याप्तिः विस्तृतः भविष्यति। यूनाइटेड् किङ्ग्डम् नागरिक विमानन प्राधिकरणं, संघीयविमानप्रशासनं, यूरोपीय विमान सुरक्षा संस्था, परिवहनकनाडा तथा राष्ट्रियपरिवहनसुरक्षा मण्डलम् अर्थात् एनटीएसबी इत्यादीनि एजेन्सीः अस्य दुर्घटनायाः सक्रियरूपेण अन्वेषणं कुर्वन्तः दृश्यन्ते। विमान निर्मातृ कम्पन्योः बोइङ्ग्, डीजीसीए, विमानन जागृति ब्यूरो च अपि अस्मिन् भूमिकां धारयिष्यन्ति। यतो हि एतत् बोइङ्ग्-संस्थायाः ७८७-८ ड्रीमलाइनर-श्रृङ्खलायाः प्रथमं विमानं यत् वायुतले दुर्घटनाम् अवाप्तवान्, तस्मात् सर्वेषां दृष्टिः तस्य अन्वेषणस्य समाप्तेः उपरि एव भविष्यति
एयर इण्डिया-विमानं सर्वकारीयस्वामित्वात् टाटा-समूहस्य नियन्त्रणे आगत्य प्रथमवारं एतादृशं दुर्घटनाम् अवाप्तवान् । निरन्तरहानिः, सेवा, गुणवत्ता, मानकैः सह सम्झौताः, कर्मचारीसङ्घस्य दुर्वृत्तिः च इति कारणेन जनाः निरन्तरं सर्वकारेण प्रश्नं कुर्वन्ति यत् एतत् किमर्थं प्रचलति इति। एतत् सर्वं कृत्वा अपि तथ्यं तु एतत् यत् सर्वकारीयस्वामित्वकाले एयर इण्डिया कस्यापि दुर्घटनायाः शिकारः न अभवत्, केवलं तदा व्यतिरिक्तं यदा तस्य विमानं- कनिष्का १९८५ तमे वर्षे जूनमासे वैश्विक आतज्र्वादस्य शिकारः अभवत् ।कनाडातः भारतं प्रति आगच्छन् एयर इण्डिया विमानः १८२ खलिस्टानी आतज्र्वादिनः बम्बं विस्फोटयित्वा आकाशे विस्फोटितवान्। विमाने विस्फोटस्य कारणेन विमाने सवाराः सर्वे ३२९ जनाः मृताः। विमानस्य मलिनमवशेषः आयर्लैण्ड्-नगरस्य समीपे अटलाण्टिकमहासागरे पतितः।
निजीस्वामित्वस्य अधीनं एयर इण्डिया इत्यस्य कार्यप्रदर्शने अधिकं सुधारः भविष्यति इति अपेक्षा आसीत्, परन्तु वास्तविकता एषा यत् निजीकम्पनीत्वेन एयर इण्डिया सुरक्षामानकानां उल्लङ्घने शीर्षस्थाने अस्ति, अतः डीजीसीए-द्वारा आरोपितं आर्थिकक्षतिपूर्तिं दातव्यम् आसीत् प्रशिक्षणस्य दुर्गुणवत्ता, चालकदलस्य कार्यक्षमतायाः अभावः, अनुरक्षण सम्बद्धा प्रमादः, दुर्गुणगुणवत्तानियन्त्रणं च इति कारणेन एषा स्थितिः निर्मितवती एयर इण्डिया इत्यस्य बेडायां ९५ प्रतिशतं विमानं समासे १८ तः २० वर्षाणि यावत् पुराणानि सन्ति, अतः शीघ्रं वा पश्चात् वा विश्वसनीयतायाः गुणवत्तायाः च अग्रभागे क्षयस्य लक्षणं अवश्यमेव दृश्यते स्म एतत् एव अहमदाबादनगरे वयं दृष्टवन्तः। अस्य विमान दुर्घटनायाः तीव्रता न्यूनीकर्तुं शक्यते स्म वा इति प्रश्नाः उत्थाप्यन्ते? इदं दृश्यते यत् विमानस्य इञ्जिनात् पर्याप्तशक्तिः न प्राप्ता, यस्मात् कारणात् तत् सम्पूर्णतया उड्डीयतुं न शक्तवान् अथवा उड्डयनं निरन्तरं कर्तुं न शक्तवान् । बहुराष्ट्रीय अन्वेषकाणां कृते एषः पक्षः मुख्यः विषयः भवितुम् अर्हति, यतः इञ्जिन-रक्षणात् आरभ्य, डिजिटल-इञ्जिन-नियन्त्रण-प्रणालीतः आरभ्य ६०० पादपर्यन्तं विद्युत्-आपूर्ति-आकस्मिक-हानिपर्यन्तं सर्वं अन्वेषितं भविष्यति
दुर्घटनायाः अन्वेषणेन सह उत्तरदायित्वं सुनिश्चितं कर्तुं अपि आवश्यकम् अस्ति। अधुना एयर इण्डिया सर्वकारस्य स्वामित्वं नास्ति, अपितु टाटा-समूहस्य, सिङ्गापुर-विमानसेवायाः च स्वामित्वं वर्तते। प्रबन्धनं अधिकं उत्तरदायी कर्तुं एषः एव सम्यक् समयः अस्ति। अस्मिन् कस्यापि अस्थायी व्यवस्थायाः स्थाने स्थायीसमाधानस्य विषये ध्यानं दातव्यम्। अन्वेषणस्य निष्कर्षाः ये केऽपि न सन्ति, तेषां तत्क्षणमेव कार्यान्वयनं कर्तव्यं भविष्यति। एतेषु निष्कर्षेषु जगति अपि ध्यानं दातव्यं भविष्यति। यदि किमपि अनुरक्षणसम्बद्धाः अभावाः अथवा दुर्बलरक्षणसंरचनायाः दोषः लभ्यते तर्हि तेषां तत्क्षणमेव सुधारः करणीयः। एतानि न्यूनानि चिरकालात् कम्पनीं कष्टं जनयन्ति। यदि विमानसमूहः वृद्धः भवति तर्हि तेषां प्रतिस्थापनं कर्तव्यम्। नूतनविमानानाम् आगमनात् पूर्वं कम्पनी स्वस्य सम्पूर्णव्यवस्थायां सुधारं कुर्यात्। अस्माभिः अनेकानि वस्तूनि समाधातव्यानि सन्ति। दिल्ली, मुम्बई, बेङ्गलूरु, हैदराबाद, कोलकाता, बेङ्गलूरु इत्यादिभिः सह भारतस्य अनेके विमानस्थानकानाम् स्थानं चिन्ता जनकम् अस्ति। आपत्काले अस्य जोखिमः बहु अधिकं वर्धते। प्रत्येकं भारतीय विमानस्थानकं आधुनिक नगरी करणेन परितः अस्ति।तेषांपरितःआवासीय-अपार्टमेण्ट्-कार्यालयाः, महाविद्यालयाः, चिकित्सालयाः, मॉल-आदीनि च सन्ति। अस्य कारणात् विमानस्थानकानाम् परितः रिक्तस्थानं नास्ति। आपत्कालीन अवरोहणे रिक्तभूमि कारणात् विमानस्य साहाय्यं कर्तुं सुलभं भवति। यदि न्यून विमानयाने इञ्जिनं विफलं भवति तर्हि विमानचालकः विमानं सम्भालितुं शक्नोति, दुर्घटनां च परिहरितुं शक्नोति। अधुना एतस्य भवितुं शून्य संभावना अस्ति। देशेन स्वस्य सर्वेषां विमान स्थानकानां स्थानस्य पुनर्विचारः करणीयः। सघन नगरीय वस्तूनाम् दूरं विमान स्थानकानाम् स्थानान्तरणस्य योजना अवश्यं करणीयम्। एषा दीर्घः मन्दः कष्टप्रदः प्रक्रिया भविष्यति, परन्तुएतत् अवश्यं कर्तव्यम्।अहमदाबादस्य विमानदुर्घटनायाः विषये दश नियामक संस्थाः, बोइङ्ग् कम्पनी, प्रायः पञ्च देशानां सर्वकाराश्च दृष्टिः स्थास्यन्ति। अयं वायुदुर्घटना गुजरातस्य हृदये अर्थात् अहमदाबादस्य मध्ये अभवत्। एतत् पीएम मोदी इत्यस्य गृहराज्यम् अस्ति। अहं मन्ये वयं न्यायपूर्णं, निष्पक्षं, स्वतन्त्रं च अन्वेषणं, अन्वेषणन्यायालयं च पश्यामः। अहमदाबाद नगरे एयर इण्डिया इत्यस्य बोइङ्ग् ७८७-८ ड्रीमलाइनर् विमानस्य किं भ्रष्टं जातम् इति विश्वं ज्ञातुम्इच्छतिकिं भ्रष्टंजातम् इति सूचयितुं सम्यक् अन्वेषणं प्रमाणंचमुख्यं आधारं भविष्यति। अस्य दुर्घटनायाः उत्तरदायी येषांउत्तरदायित्वंभवति तेषां उत्तरदायित्वं न्याय्यं च करणीयम्, येन वयं पुनः कदापि एतादृशीम् आपदां न पश्यामः विश्वे, भारते, एयर इण्डिया, विमानस्थानकेषु, सुरक्षानियामकेषु च बहु कार्यम् अस्ति। आशास्ति भारतसर्वकारः प्रधानमन्त्री मोदी च कठोर कार्याणि कृत्वा एतादृशान् मानकान् निर्मास्यन्ति ये विश्वस्य कृते उदाहरणं भवितुम् अर्हन्ति।