‘अहमदाबादनगरे विमानदुर्घटनया वयं सर्वे स्तब्धाः स्मः’ इति दुर्घटनास्थलं गत्वा पीएम मोदी अवदत्

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदीशुक्रवासरे अहमदाबाद नगरम् आगत्य एयर इण्डिया बोइङ्ग् ७८७-८ ड्रीम लाइनर् विमानस्य दुर्घटनास्थलं गतः यस्मिन् पूर्वदिने २४१ जनानां प्राणाः मृताः, यत् अन्तिमेषु वर्षेषु घातक विमान दुर्घटनासु अन्यतमम् अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य काफिलः अहमदाबादस्य नागरिक चिकित्सालयात् निर्गच्छन् दृष्टः यत्र सः गुरुवासरे एयर इण्डिया विमान दुर्घटने घातितैः सह मिलितवान्। अहमदाबाद विमानदुर्घटने मृतानां संख्या २९७ अभवत् । विमानयाने २४२ जनानां मध्ये २४१ जनानां मृत्योः पुष्टिः अभवत् यदा तु एकः एव यात्रिकः एव दुःखद घटनातः बृतः। मृतेषु २२९ यात्रिकाः १२ चालक दलस्य सदस्याः च सन्ति। तदतिरिक्तं विमानं चिकित्सा महाविद्यालयस्य छात्रावासस्य उपरि दुर्घटितम् अभवत्, तस्मिन् समये तत्र उपस्थिताः ५६ जनाः मृताः।प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे उक्तवान् यत् अहमदाबादनगरे विमान दुर्घटनेन सर्वेषां स्तब्धता अभवत् तथा च एतादृशेन आकस्मिकेन हृदयविदारकरूपेण एतावता जनानां प्राणहानिः शब्दानां परे अस्ति। मोदी इत्यनेन ‘इति विषये शोक सन्देशे एवम् उक्तम्। सः दुर्घटनास्थलं गत्वा एकान्त जीवितस्य, आहतानाम् च चिकित्सालये मिलितवान् ‘अहमदाबादनगरे विमानदुर्घटनायाः कारणात् वयं स्तब्धाः स्मः। एतादृशेन आकस्मिकेन हृदयविदारकरूपेण च एतावता जनानां प्राणहानिः शब्दानां परे अस्ति। सर्वेषां शोकग्रस्तानां परिवाराणां कृते शोक संवेदना’ इति सः अवदत्। मोदी उक्तवान् यत्, ‘वयं तेषां दुःखं अवगच्छामः अपि च जानीमः यत् तेषां प्रस्थानेन निर्मितं शून्यं वर्षाणि यावत् अनुभूयते। ॐ शान्ति।’ गुरुवासरे अहमदाबाद-नगरे एयर इण्डिया-विमानस्य दुर्घटने एकं यात्रिकं विहाय सर्वे २४१ जनाः मृताः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 9 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 10 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page