इम्फाल्-नगरस्य असम-राइफल्स्-शिबिरं गत्वा अत्रत्याः क्रीडकाः असम-राइफल्स्-सङ्घस्य, देशे विश्वे च कथं गौरवम् आनयन्ति इति ज्ञातवान्। अत्र एकः विशेषः प्रतिवेदनः अस्ति…
अभय शुक्ल/ असम राइफल्स् इत्यस्य सैनिकाः न केवलं देशस्य सीमानां रक्षणं कुर्वन्ति अपितु असम राइफल्स् इत्यस्य देशस्य च क्रीडायां गौरवम् अपि आनयन्ति। एतत् सर्वं मणिपुरस्य राजधानी इम्फाले स्थितस्य असम राइफल्स् इत्यस्य कारणेन सम्भवं जातम्, यत् पूर्वोत्तरस्य युवानां प्रतिभां विशेषतः क्रीडायाः (धनुर्विद्या, मुक्केबाजी, मणिपुरी पोलो च) माध्यमेन निखारयति। येन आशाजनकाः युवानः पथभ्रष्टाः न भवेयुः, ते स्ववृत्त्या सह विश्वे देशस्य गौरवम् आनेतुं शक्नुवन्ति। एतेन सह असम राइफल्स् पुरुष-महिला-मणिपुरी-पोलो-दलानांनिर्माणं कृत्वा अस्य राज्यस्य सांस्कृतिकविरासतां, विरासतां च संरक्षणाय महत्त्वपूर्णं कार्यं कुर्वन् अस्ति।
वयं सुवर्णं गृहीत्वा आगमिष्यामः, पूर्णविश्वासः भवतु: मनीषः-असम राइफल्स् इत्यस्य द्वौ धनुर्धरौ मनीष दुबे स्नेहा च आगामिमासे अमेरिका देशे आयोजिते विश्वपुलिस-अग्निशामकक्रीडायां भागं ग्रहीतुंअमेरिकादेशं गमिष्यन्ति। मनीषः अवदत्, एतत् प्रथमवारंयत् अस्माकं देशस्य प्रतिनिधित्वस्य अवसरः प्राप्यते, अतः अत्र बहु उत्साहः वर्तते। अस्मिन् समये वयं देशस्य कृते सुवर्णं गृहीत्वा आगमिष्यामः इति वयं पूर्णतया विश्वसिमः। महिला धनुर्धर स्नेहा कथयति यत् असम राइफल्स् अस्माकं सम्पूर्णं पालनं करोति। वयं सर्वविधसुविधाः प्राप्नुमः। तत्र कस्यापि प्रकारस्य समस्या नास्ति। अस्माकं सम्पूर्णं ध्यानं क्रीडायां एव तिष्ठति। अत एव वयं राष्ट्रिय स्तरस्य अद्यावधि ३०० तः अधिकानि स्वर्ण पदकानि, २५० तः अधिकानि रजत पदकानि, ३३० अधिकानि कांस्य पदकानि च प्राप्तवन्तः। तथैव असम राइफल्स् इत्यस्य धनुर्विद्या दलेन अद्यावधि अन्तर्राष्ट्रीय प्रतियोगितासु ८ स्वर्ण, ६ रजत, ५ कांस्यपदकानि च प्राप्य देशस्य गौरवम् आनयितम् अस्ति। ज्ञातव्यं यत् सम्प्रति असम राइफल्स् इत्यस्य महिला पुरुष धनुर्विद्यादले कुलम् ४५ क्रीडकाः सन्ति।
सत्यम्, प्रीति, संजु इत्येतयोः मुष्टिप्रहारयोः उपरि दलस्य विश्वासः अस्ति-अद्यावधि राष्ट्रिय स्तरस्य ८५० तः अधिकानि स्वर्णपदकानि प्राप्तवान् असम राइफल्स् मुक्केबाजी दलस्य मनोबलं वर्तते। अत्रतः त्रयः मुक्केबाजी क्रीडकाः अमेरिकादेशे आयोजिते अग्निक्रीडायां भागं गृह्णन्ति, यत् जूनमासे भविष्यति। पुरुषवर्गे सत्यमः ७५ किलोग्रामे, प्रीतिः ५७ किलोग्रामे, संजुः ६० किलोग्रामे देशस्य अग्रणीः भविष्यति। सत्यम् अवदत्, अस्माकं मुष्टि प्रहारयोः पूर्णः विश्वासः अस्ति। वयं बहुकालं यावत् अस्य दिवसस्य प्रतीक्षां कुर्वन्तः आसन्, अधुना सः अवसरः आगतः। वयं निश्चितरूपेण स्वदेशवासिनां निराशां न करिष्यामः। महिला मुक्केबाजः प्रीतिः वदति, मम पितुः स्वप्नः आसीत् यत् अहं मुक्केबाजीं क्रीडामि, असम राइफल्स् इत्यत्र सम्मिलितः भूत्वा सः अवसरः प्राप्तवान्। वयं स्वदेशवासिनां निराशां न करिष्यामः, सुवर्णं गृहीत्वा पुनः आगमिष्यामः। दलस्य वरिष्ठः मुक्केबाजः रणजीतसिंहः अवदत् यत् अस्माकं महिला पुरुषदलेन अद्यावधि राष्ट्रियस्तरस्य प्रायः सहस्रं पदकं प्राप्तम्। अस्माकं द्वयोः दलयोः ३६० तः अधिकानि स्वर्णपदकानि, प्रायः ३०० रजत पदकानि, २२५ तः अधिकानि कांस्य पदकानि च प्राप्तानि सन्ति। तथैव अन्तर्राष्ट्रीयस्तरस्य अपि अस्माकं प्रदर्शनं उत्तमं जातम्। सम्प्रति अस्मिन् दले ५३ मुक्केबाजाः सन्ति।
मणिपुरी पोलो संरक्षण हेतु दल गठित-इतिहासः दर्शयति यत् मणिपुरस्य जनानां पोलो-क्रीडायाः सह गहनः सांस्कृतिकः सम्बन्धः अस्ति। इतिहासानुसारं मणिपुरे ३३ क्रि.श. राजा महाराजाः तत् क्रीडन्ति स्म । एतस्याः सांस्कृतिकविरासतां रक्षितुं संरक्षितुं च असम राइफल्स् इत्यनेन मणिपुरी पोलो-संरक्षणार्थं पुरुष-महिला-दलानां स्थापना कृता अस्ति। दलस्य प्रशिक्षकः चन्द्रः व्याख्यायते, आधुनिकपोलोतः भिन्नम् अस्ति। अस्य अश्वाः अन्येभ्यः पोलो-अश्वेभ्यः भिन्नाः सन्ति। यदा तु नियमाः अपि किञ्चित् भिन्नाः सन्ति। मणिपुरस्य एषा धरोहरः अतीव पुरातनः अस्ति, यत् एतत् नष्टं न भवेत् इति सुनिश्चित्य असम राइफल्स् इत्यनेन स्वस्य पुरुष-महिला-दलस्य निर्माणं कृतम्। मणिपुरे एकवर्षे अनेकानि मणिपुरी पोलो स्पर्धाः सन्ति, येषु दलं भागं गृह्णाति, द्वयोः दलयोः अनेकानि पदकानि प्राप्तानि सन्ति ।