पश्चिम एशियायां भयज्र्रकूटनीतिस्य खतरनाकः चरणः आरब्धः अस्ति। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः इराणस्य मुल्लाशाही (मुल्लानां शासनम् अर्थात् धार्मिक नेतृणां) इत्येतां आर्थिक प्रतिबन्धेषु रियायतैः प्रलोभयित्वा परमाणुशक्तिः, क्षेपणास्त्र प्रौद्योगिक्याः च महत्त्वाकांक्षां त्यक्तुं सौदान् सहमतः इति प्रत्यभिज्ञातुं प्रयतमानोऽभवत् ततः इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू सहसा नाटकीय रूपेण आक्रमणं कृत्वा इराणस्य सेनायाः परमाणुशक्तेः च शीर्षनेतृत्वं निर्मूलितवान् आक्रमणस्य विषये ट्रम्पस्य प्रारम्भिकप्रतिक्रियाः पश्यन् इदं प्रतीयते स्म यत् इजरायलस्य कूटनीतिक प्रयत्नस्य मध्ये कूर्दनं तस्मै न रोचते, परन्तु इजरायलस्य आक्रमणानां नाटकीय सफलतां ज्ञात्वा एव इजरायल् इत्यस्य सफलतायाः विषये वक्तुं आरब्धवान्, इरान् इत्यस्मै आत्म समर्पणस्य आग्रहं कर्तुं च आरब्धवान् एकतः सः इरान्-देशाय सप्ताहद्वयं समयं दातुं वदति स्म अपरतः च डिएगो गार्शिया-नगरे स्वस्य बी-२ बम्ब-विमानानाम् आक्रमणानां कृते सज्जीकरोति स्म। वञ्चना आक्रमणं करणं ट्रम्पस्य शैली अस्ति, यस्याः वर्णनं सः स्वस्य प्रसिद्धे पुस्तके ‘द आर्ट आफ् द डील’ इत्यस्मिन् कृतवान् अस्ति। सप्ताहद्वयं यावत् इरान्-देशं मूर्खं कृत्वा ते फोर्दो, नतान्ज्, इस्फाहान-इत्यादीनां परमाणु संस्थानेषु बम्बं पातितवन्तः। ट्रम्पः फोर्डो सहितं इरान्-देशस्य परमाणुकेन्द्राणि नष्टं करिष्यामि इति धमकीम् अयच्छत्, यदि इरान् अद्यापि एतत् सौदान् न सहमतः तर्हि अधिकानि विनाशकारीणि आक्रमणानि भविष्यन्ति इति धमकी अपि दत्ता। ब्रिटिश प्रधानमन्त्री स्टारमरः अपि ट्रम्पस्य भावनां प्रतिध्वनितवान्, इराणस्य परमाणु कार्यक्रमं विश्वस्य कृते गम्भीरं खतरा इति च उक्तवान्। तस्य प्रतिक्रिया रूपेण इरान्-देशेन इजरायल-नगरेषु क्षेपणास्त्र-वृष्टिः आरब्धा, परन्तु तदपि जनाः तत्र उत्सवं कुर्वन्ति। प्रधानमन्त्रिणः नेतन्याहू इत्यस्य कृते एषः एव तस्यराजनैतिक जीवनस्य सफलतमः क्षणः, परन्तु अमेरिकादेशस्य अन्तः जनमतम् अस्य आक्रमणस्य विषये दुर्विभक्तम् अस्ति। अन्यदेशे आक्रमणं कर्तुं राष्ट्रपतिना अमेरिकी संसदस्य अनुमोदनं ग्रहीतुं आवश्यकम्। इराक्-देशे आक्रमणात् पूर्वं बुश-राष्ट्रपति द्वयं काङ्ग्रेस-पक्षस्य अनुमोदनं गृहीतवान् आसीत्। अत एव अमेरिकी सांसदानां, सिनेटर्-सदस्यानां च एकः वर्गः ट्रम्पस्य युद्धे प्रवेशेन क्रुद्धः अस्ति। ट्रम्पस्य रिपब्लिकनपक्षस्य ‘मागा’-गुटः दुःखितः अस्ति यत् सः अमेरिकां युद्धेषु न सम्मिलितुं निर्वाचनप्रतिज्ञां भङ्गं कृत्वा इजरायल्-युद्धे प्रवृत्तः अस्ति। अन्तर्राष्ट्रीय समुदायः अपि मिश्रितप्रतिक्रियाः ददाति। यदा यूरोप-पश्चिम-एशिया-देशाः इराणस्य परमाणु-कार्यक्रमस्य खतरे न्यूनीकरणस्य, सम्झौतेः सशक्ततायाः सम्भावनायाः च स्वागतं करिष्यन्ति, तदा अमेरिकन-आक्रमणस्य वैधतायाः निन्दा भविष्यति।
. रूस-चीन-सहिताः विश्वस्य अन्ये देशाः कूटनीतिमार्गं परित्यज्य अन्यदेशस्य सार्वभौमत्वस्य उल्लङ्घनस्य निन्दां करिष्यन्ति ।
अमेरिका-इजरायल-देशेन सह अपि च इरान्-देशेन सह निकटसम्बन्धस्य कारणेन भारतस्य कृते अयं आक्रमणः दुविधां जनयति । भारतं इराणस्य परमाणुशक्तिः न भवेत् इति निवारयितुम् इच्छति, परन्तु तदर्थं सः कदापि स्वस्य सार्वभौमत्वस्य अतिक्रमणस्य समर्थनं कर्तुं न शक्नोति। इदमपि रोचकं यत् इरान् १९६८ तमे वर्षात् परमाणु-अप्रसार-सन्धिस्य अथवा एनपीटी-सन्धिस्य सदस्यः अस्ति ।अन्तर्राष्ट्रीय-परमाणु-ऊर्जा-संस्थायाः स्वस्य परमाणु-क्रियाकलापानाम् उपरि दृष्टिः स्थापयितुं शक्नोति यत्र इजरायल्-देशः परमाणुशक्तिः अभवत् अपि एनपीटी-सङ्घस्य सदस्यः नास्ति । अर्थात् एकप्रकारेण ‘चोरः’ न्यायाधीशः, पुलिसः च अभवत् ।
अस्मिन् सन्दर्भे इजरायलस्य तर्कः अस्ति यत् दशकैः परमाणुशक्तिः अस्ति चेदपि अन्यस्य देशस्य विनाशस्य धमकी न दत्ता, परमाणुप्रसारः अपि न कृतः यत्र इराणस्य मुल्लाः प्रायः इजरायलस्य विनाशस्य विषये वदन्ति। परन्तु एषः तर्कः इरान्-देशात् अपेक्षया पाकिस्तान-देशे अधिकं प्रवर्तते, यस्य प्रसारस्य कारणात् अद्यत्वे इरान्-देशः परमाणुशक्तिः भवितुं प्रवृत्तः अस्ति । अद्यापि अमेरिकादेशः पाकिस्तानस्य परमाणुशक्तित्वं निवारयितुं तादृशी सज्जता न दर्शितवती यथा इरान् रोधने दर्शयति।
अधुना भारतसहितं समग्रं विश्वं पश्यति यत् ईरानी मुल्लाः अमेरिकायाः ??आक्रमणस्य कदा कथं च प्रतिक्रियां ददति। इजरायल्-देशे पूर्वमेव आक्रमणं कृतवान् अस्ति । तथापि तस्य त्रयः विकल्पाः सन्ति । इराक-यमन-लेबनान-देशेषु हमास-हौथी-इत्यादीनां शिया-सैनिकदलानां प्रसारणं कृत्वा अमेरिकन-अड्डेषु, जहाजेषु च आक्रमणं कुर्वन्तु, तस्मिन् बारूद-बाण-स्थापनेन च होर्मुज्-जलसन्धिं बन्दं कुर्वन्तु। खाड़ीदेशानां तैल-गैस-आधारं अपि लक्ष्यं कर्तुं शक्नोति, यस्य कारणेन तैल-गैस-मूल्यानि आकाशगतिम् अवाप्नुवन्ति ।
यद्यपि सऊदी-यूएई-देशयोः लालसागरतटं प्रति तैलस्य, गैसस्य च पाइपलाइनं विन्यस्य आपूर्तिस्य वैकल्पिकमार्गः निर्मितः, परन्तु विपण्यं जोखिमस्य, धारणायाश्च आधारेण मूल्यस्य निर्णयं करोति १९७९-८० तमे वर्षे केवलं इस्लामिकक्रान्तिकारणात् तैलस्य मूल्यं त्रिगुणं जातम् आसीत् । यदि एतत् भवति तर्हि न केवलं भारतस्य कृते अपितु सम्पूर्णस्य विश्वस्य अर्थव्यवस्थायाः कृते संकटः सृजति। द्वितीयः विकल्पः अस्ति यत् अमेरिकायाः ??शर्ताः स्वीकृत्य सम्झौतां कर्तुं शक्नुवन्ति, यस्य कृते ईरानीजनाः कदापि सर्वकारं क्षन्तुं न शक्नुवन्ति, यतः इराणस्य परमाणुकार्यक्रमः राजतन्त्रयुगस्य अस्ति, इराणस्य अस्तित्वेन च सम्बद्धः अस्ति
तृतीयः विकल्पः अस्ति यत् अमेरिका-इजरायल-योः आक्रमणानां सम्मुखीभवन् सद्दाम-हुसैन-बशर-अल्-असद्-इत्यादीनां संकटस्य गमनस्य प्रतीक्षा करणीयम्। इरान्-देशे सार्धत्रिलक्षस्य सेना अस्ति तथा च प्रायः तावन्तः क्रान्तिकारी-रक्षकाणां, बसिज-स्वयंसेविकानां च दलाः सन्ति, येषां साहाय्येन ते सम्भाव्यं विद्रोहं दमनं कर्तुं शक्नुवन्ति इरान्देशे राजतन्त्रस्य समाप्तेः अनन्तरं द्वौ पीढौ अतीतौ । अतः तेषां कृते किमपि जनसमर्थनं न अवशिष्टम् अस्ति।