
नवदेहली। शुक्रवासरे अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः खतरनाकानां ड्रोन्-विमानानाम् सुरक्षां वर्धयितुं विद्युत्-वायु-टैक्सी-सुपरसोनिक-विमानानाम् प्रचारं च उद्दिश्य त्रीणि नूतनानि कार्यकारी-आदेशानि हस्ताक्षरितवान् प्रथम क्रमे ट्रम्पः ड्रोन्-विमानानाम् उड्डयनं संचालकस्य दृष्ट्या दूरं कर्तुं अनुमन्यते स्म, यत् ड्रोन्-वितरणस्य कृते महत्त्वपूर्णम् अस्ति। अपि च चीनीय-ड्रोन्-कम्पनीषु निर्भरतायाः न्यूनता भविष्यति तथा च विद्युत्-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानानाम् परीक्षणं भविष्यति। द्वितीय क्रमे ट्रम्पः अमेरिकन-आकाशस्य रक्षणार्थं विशेष कार्यदलस्य निर्माणं कर्तुं निर्देशं दत्तवान्। एतत् कार्यदलं संवेदनशील स्थानेषु प्रतिबन्धान् वर्धयिष्यति, ड्रोनानां वास्तविक समय परिचय प्रौद्योगिक्याः उपयोगं करिष्यति, स्थानीय पुलिसस्य सहायतां च करिष्यति। व्हाइट हाउसस्य अधिकारी माइकल क्रात्सिओस् इत्यनेन उक्तं यत् एतत् पदं आतज्र्वादीनां आपराधिकधमकीनां निवारणार्थं भवति, विशेषतः ओलम्पिकं विश्वकपं च इत्यादीनां बृहत्कार्यक्रमानाम् दृष्ट्या। तृतीयक्रमे ट्रम्पः १९७३ तमे वर्षे स्थापितं भूमौ उपरि सुपरसोनिकविमानस्य उड्डयनस्य प्रतिबन्धं हर्तुं निर्देशं दत्तवान् ।अधुना अमेरिकनजनाः न्यूयॉर्कतः लॉस एन्जल्सनगरं यावत् चतुर्घण्टाभ्यः न्यूनेन समये गन्तुं शक्नुवन्ति। नूतन प्रौद्योगिक्या सुपरसोनिकविमानयानानि सुरक्षितानि व्यावसायिक रूपेण च सम्भवानि अभवन्’ इति क्रात्सिओस् अवदत्। एतेषु आदेशेषु चीनीयस्य कस्यापि ड्रोन् कम्पनीयाः प्रतिबन्धः न कृतः यद्यपि गतवर्षे जो बाइडेन् इत्यनेन चीनीय कम्पनीनां इत्येतयोः नूतनानां ड्रोन् मॉडल् प्रतिबन्धं कृत्वा कानूनम् अङ्गीकृतम्।
अमेरिकी सर्वोच्चन्यायालयेन डीओजीई इत्यस्मै सामाजिक सुरक्षा दत्तांशं प्राप्तुं अनुमतिः दत्ता
अमेरिकी सर्वोच्च न्यायालयेन शुक्रवासरे राष्ट्रपति डोनाल्ड ट्रम्पस्य नेतृत्वे सर्वकार दक्षता विभागस्य सामाजिक सुरक्षा प्रशासनस्य आँकडा प्रणाल्यां धारितानां कोटिकोटि अमेरिकन जनानाम् निजीसूचनाः प्राप्तुं अनुमतिः दत्ता। एषा सूचना चिकित्सा-वित्तीय-अभिलेखादि-संवेदनशील-दत्तांशैः सह सम्बद्धा अस्ति। न्याय विभागस्य अनुरोधेन एषः निर्णयः अभवत्, यत् मेरिलैण्ड्-जिलान्यायाधीशस्य एलन-होलाण्डर्-इत्यस्य आदेशं रद्दीकर्तुं प्रयतितवान् आसीत्,यस्मिन् संस्थायाः आँकडानां प्रवेशः निषिद्धः आसीत् न्यायाधीशः हॉलण्डर् इत्यनेन उक्तं यत् Dध्उE इत्यस्मै आँकडानां अबाधितप्रवेशः दत्तः चेत् संघीय गोपनीय ताकानूनस्य उल्लङ्घनं भवितुम् अर्हति इति। परन्तु सर्वोच्च न्यायालयेन स्वस्य संक्षिप्त आदेशे इत्यस्यपक्षे निर्णयः दत्तः, परन्तु तस्य किमपि कारणं न दत्तम। न्यायालये रूढिवादीनां न्यायाधीशानां बहुमतं६-३ इति अनुपातेन अस्ति। त्रयः उदारमतिनः न्यायाधीशाः अस्य निर्णयस्य विरोधं कृतवन्तः। उदारवादी न्यायाधीशः केतन्जी ब्राउन जैक्सन् इत्यनेन उक्तं यत्, किमपि आवश्यकतां विना वा गोपनीयता नियमानाम् अनुसरणं विना वा इत्यस्मै आँकडानां प्रवेशः दत्तः इति दोषः। संघीय नौकरीषु कटौतींकर्तुं,सर्वकारीयव्ययस्य न्यूनीकरणाय, सर्वकारस्य संकोचनार्थं च ट्रम्पस्य अरबपतिस्य एलोन् मस्कस्य च उपक्रमस्य भागः अस्ति इति। मस्कः मे ३० दिनाङ्के स्वस्य सर्वकारीयभूमिकां त्यक्तवान् ।