अमेरिकादेशे विरोधाः प्रसृताः सन्ति तथा च तेषां वर्धनस्य सम्भावना वर्तते इति ट्रम्प प्रशासनेन उक्तम्-वयं आप्रवासनकार्याणि निरन्तरं करिष्यामः

नवदेहली। संघीय आप्रवासन-कस्टम-प्रवर्तन-संस्थायाः आक्रमणानां विरुद्धं, राष्ट्रपति-डोनाल्ड-ट्रम्पस्य लॉस-एन्जल्स-नगरे राष्ट्रिय-रक्षक-मरीन्-सैनिकानाम् तैनातीयाः च विरोधे देशे सर्वत्र विरोधाः प्रसृताः सन्ति सप्ताहान्ते अपि एते विरोधाः निरन्तरं भविष्यन्ति इति आशज्र वर्तते।
आप्रवासन-अभियानानि निरन्तरं भविष्यन्ति इति ट्रम्प-प्रशासनेन उक्तम् अस्ति आगामिषु दिनेषु अपि बृहत्तराणि विरोधान्दोलनानि करिष्यामः इति कार्यकर्तारः अपि उक्तवन्तः। विशेषं तु एतत् यत् शनिवासरे वाशिङ्गटन-नगरे सैन्य-परेडः भवितुम् अर्हति। परन्तु आप्रवासन-अभियानानि, निर्वासनानि च निरन्तरं भविष्यन्ति इति ट्रम्प-प्रशासनेन उक्तम् अस्ति।
देशे बहवः विरोधाः शान्तिपूर्णाः भवन्ति-देशे बहवः विरोधाः शान्ति पूर्णाः अभवन्, येषु आन्दोलनकारिणः नारान् उत्थापयन्तः, प्लेकार्ड्-पत्राणि च वहन्तः दृश्यन्तेस्म। तस्मिन् एव काले केषुचित् प्रदर्शनेषु पुलिसैः सह संघर्षः अभवत्, शतशः जनाः गृहीताः, जनसमूहस्य विकीर्ण नार्थं बलस्य उपयोगः च अभवत्। टेक्सास्-नगरे रिपब्लिकन्-पक्षस्य गवर्नर् ग्रेग् एबट् गुरुवासरे अवदत् यत् राष्ट्रपति ट्रम्पस्य, आईसीई-अभियानस्य च विरोधं कुर्वतां आन्दोलनकारिणां निवारणाय ५,००० तः अधिकान् नेशनल् गार्ड्, २००० तः अधिकान् राज्यपुलिस कर्मचारिणः च परिनियोजनस्य आदेशं दत्तवान्। एतेषु अमेरिकन नगरेषु विरोधान्दोलनानां योजना कृता सः न अवदत् यत् कुत्र परिनियोजनं भविष्यति, परन्तु तेषु केचन सैन् एण्टोनियो-नगरस्य प्रदर्शनस्थलेषु दृष्टाः। सैन् एण्टोनियो इत्यस्य अतिरिक्तं शनिवासरे टेक्सास्-नगरेषु ह्यूस्टन्, ऑस्टिन्, डल्लास् इत्यादिषु अधिकानि प्रदर्शनानि योजनाकृताः सन्ति। मंगलवासरे बुधवासरे च देशे सर्वत्र विरोधाः अभवन्। सिएटल-नगरे सायंकाले शतशः आन्दोलनकारिणः संघीयभवनं प्रति गच्छन्तः दृश्यन्ते स्म, यत्र आप्रवासस्य प्रकरणाः श्रूयन्ते। केचन समीपे एकं कचराशयं आकृष्य अग्निना प्रज्वलितवन्तः। भवने ‘अधुना घ्ण्E निरस्तं कुरुत’ इति गाढाक्षरैः पठितम् आसीत्।लोअर म्यानहट्टन्-नगरे विरोधस्य समये ८६ जनाः निरुद्धाः न्यूयॉर्कनगरे मंगलवासरे सायं बुधवासरे प्रातःकाले च लोअर म्यानहट्टन्नगरस्य फोले स्क्वेर् इत्यत्र विरोधप्रदर्शनस्य समये पुलिसैः ८६ जनान् निरुद्धाः। इत्यादीनां नाराणां आह्वानं कुर्वन्तः आन्दोलनकारिणः घ्ण्E-केन्द्रस्य, संघीय न्यायालयस्य च समीपे सङ्घटनं कृतवन्तः। प्रायः २५०० जनाः विरोधप्रदर्शने उपस्थिताः आसन्।सैन् एण्टोनियो-नगरे सायंकाले सिटी-हॉलस्य बहिः ४०० तः अधिकाः जनाः -विरोधि-विरोधस्य कृते एकत्रिताः आसन्। प्रदर्शनं बहुधा शान्तिपूर्णम् आसीत्। फिलाडेल्फियानगरे संघीयनिरोधकेन्द्रस्य बहिः प्रायः १५० आन्दोलनकारिणः एकत्रिताः भूत्वा मुख्यालयं प्रति गतवन्तः, ततः पुनः निरोध केन्द्रं प्रति गतवन्तः। सैन्प्रâांसिस्को नगरे आप्रवासन न्यायालयस्य बहिः प्रायः २०० आन्दोलनकारिणः एकत्रिताः आसन् एकस्मिन् प्रमुखे वीथिकायां गच्छन्तं समूहं विकीर्णं कर्तुं पुलिसैः आदेशः दत्तः, यदा ते आदेशान् अवहेलितवन्तः तदा अधिकारिणः तेषु १५ जनाःगृहीतवन्तः।
सैन्प्रâांसिस्कोनगरे आप्रवासनन्यायालयस्य बहिः प्रायः २०० आन्दोलनकारिणः एकत्रिताः आसन् । रविवासरे सोमवासरे च नगरे आन्दोलनकारिणां संख्या सहस्राणि यावत् प्रफुल्लिता, १५० तः अधिकाः जनाः गृहीताः च।

शिकागोनगरे विरोधप्रदर्शने १७ जनाः गृहीताः

मंगलवासरे सायं शिकागोनगरे विरोधप्रदर्शने १७ जनाः गृहीताः यदा ते नगरस्य मध्यभागस्य प्लाजां अवरुद्ध्य परितः वीथिषु कब्जां कृतवन्तः। डेन्वर्-नगरे कोलोराडो-राज्यस्य कैपिटलस्य सम्मुखे आन्दोलनकारिणः एकत्रिताः आसन् । तेषां कृते ‘मुखं दर्शयतु, घ्ण्E कायराः’ इति चिह्नानि आसन् ।

विरोधस्य अनन्तरं नगरस्य मध्यभागे कर्फ्यू स्थापितः

मुख्यमार्गद्वये मार्गं कृत्वा आन्दोलनकारिणः यातायातस्य अवरुद्धं कुर्वन्तः दृश्यन्ते स्म। तेषां नियन्त्रणार्थं पुलिसैः धूमस्य, मरिचस्य च गोलानां उपयोगः कृतः । पुलिसैः १७ जनाः गृहीताः। वाशिङ्गटन-नगरस्य स्पोकेन्-नगरस्य मध्यभागे घ्ण्E-कार्यालयस्य बहिः विरोधस्य अनन्तरं निषेधः कृतः अस्ति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page