अमेरिकादेशे भारतीय संकाय नियुक्तौ ४५प्रतिशतं न्यूनता अभवत्-छात्रसङ्ख्या १ लक्षं न्यूनीभूता, विश्वविद्यालयाः छात्राणां प्रवेश प्रस्तावान् निवृत्तवन्तः

नवदेहली। अमेरिकनविश्वविद्यालयेषु महाविद्यालयेषु च भारतीय संकायस्य नियुक्तौ ४५प्रतिशतं न्यूनता अभवत् । अस्मिन् वर्षे केवलं ३८० भारतीयप्रोफेसराः एव कार्याणि प्राप्तवन्तः, गतवर्षे तु एषा संख्या ७०० तः अधिका आसीत् अमेरिकादेशे विदेशीय संकायस्य नियुक्तिः अपि न्यूनीकृता अस्ति, अस्मिन् वर्षे २५०० जनानां कार्याणि प्राप्तानि, यत् गतवर्षे बाइडेन् इत्यस्य समये दुगुणाधिकम् आसीत्। अपि च अमेरिकादेशं गच्छन्तीनां भारतीयछात्राणां संख्यायां न्यूनता अभवत्।
अस्मिन् वर्षे केवलं २.३१ लक्षं छात्राः प्रवेशं कृतवन्तः, २०२४ तमे वर्षे ३.३१ लक्षं छात्राः अमेरिकादेशं गतवन्तः। अस्य प्रमुखकारणद्वयं विश्वविद्यालयस्य प्रवेश प्रस्तावस्य निवृत्तिः, अमेरिकी दूतावासस्य वीजा-प्रदानं च इति मन्यते कृष्णवर्णीय संकाय कोटा समाप्तः ट्रम्पः अमेरिका देशे विविधता, समानता, समावेशः इति परियोजनां समाप्तवान्। अस्य अन्तर्गतं भारतीयानां अन्येषां कृष्णवर्णीयानाम् संकायानां कोटा निर्धारितः आसीत्, परन्तु अधुना न तथा।अस्य कोटस्य समाप्तेःअनन्तरं श्वेतवर्णीयानाम् प्राध्यापकानाम् प्रवेशः सुकरः अभवत्। ट्रम्पः महाविद्याल येभ्यः विश्वविद्यालयेभ्यः च दत्ते कार्यकारीक्रमे श्वेतवर्णीयप्रोफेसरानाम् महत्त्वं दातुं निर्देशं दत्तवान्। अस्य कारणात् अमेरिकनपरिसरेषु श्वेत वर्णीयानाम् संकायानां संख्या वर्धमाना अस्ति। अमेरिकन परिसर निरीक्षक समूहस्य नेबरहुड् इत्यस्य अनुसारं अमेरिकन विश्वविद्यालयेषु विदेशीयानांआगन्तुक प्रोफेसरानाम् संख्या अपि न्यूनीकृता अस्ति। पूर्वीय-अमेरिका देशस्य न्यूयोर्क, वाशिङ्गटन-डी.सी.,पेन्सिल्वेनिया-नगरेषु एषा प्रवृत्तिः अधिका दृश्यते। केषुचित् विश्वविद्यालयेषु आर्थिककारणात् नीतिदबावेन वा विदेशीयसंकायस्य नियुक्तिः न्यूनीकृता अस्ति। छात्रविनिमय कार्यक्रमस्य अन्तर्गतं विदेशीयछात्राणां संख्या न्यूनीभूता बोस्टन् महाविद्यालयस्य प्रो.क्रिस ग्लासः भास्करं प्रति अवदत् यत् अमेरिकादेशे छात्र विनिमयस्य आगन्तुकसूचनाप्रणाल्याः अन्तर्गतं विदेशीय छात्राणां संख्या न्यूनीभूता अस्ति। अस्मिन् वर्षे एप्रिल मास पर्यन्तं कुलविदेशीयछात्राणां संख्यायां १२प्रतिशतं पर्यन्तं न्यूनता ज्ञाता अस्ति अमेरिकीदूतावासस्य वीजा प्रदानस्य कठोरतायाः कारणात् बहवः छात्राः इ-१ न प्राप्नुवन्ति। ट्रम्प-प्रशासनस्य आप्रवासनीतयःवीजा-प्रक्रियायाः जटिलतां जनयितुं शक्नुवन्ति अमेरिकी दूतावासेन नूतनानां छात्रवीजासाक्षात्कारस्य पुनः आरम्भस्य विषये किमपि घोषणा न कृता। मई २७ तः सर्वेषु देशेषु नूतनाः छात्रवीजाः बन्दाः सन्ति। पूर्वनिर्गत छात्रवीजानां कृते एव साक्षात्काराः क्रियन्ते। अमेरिकीविदेशविभागः कथयति यत् वीजाप्रदानात् पूर्वं सामाजिक माध्यम प्रोफाइल परीक्षा आवश्यकी भविष्यति। अमेरिका विदेशीय छात्राणां उपरि स्वस्य पकडं कठिनं करोति।
अमेरिकीसर्वकारः अन्तर्राष्ट्रीयछात्रेषु स्वस्य पकडं कठिनं कृत्वाविना सूचनां वीजां रद्दं कुर्वन् अस्ति। प्यालेस्टाइन-देशस्य समर्थनात् आरभ्य यातायात-उल्लङ्घनपर्यन्तं छात्राः विविधकारणात् कानूनी-कष्टे भवन्ति। अमेरिकी सर्वकारेण सप्ताहद्वयात् पूर्वं विदेशीयछात्राणां कृते नूतनवीजा साक्षात्कारे प्रतिबन्धः कृतः। विदेशमन्त्री मार्को रुबियो इत्यनेन अस्य विषये आदेशः जारीकृतः आसीत्अस्य आदेशस्य उद्देश्यं देशस्य विश्वविद्यालयेषु यहूदी विरोधित्वं वामपक्षीयविचारं च निवारयितुं वर्तते।
रुबियो विश्वस्य अमेरिकीदूतावासानाम् आज्ञां जारीकृतवान् यत् छात्रवीजानां कृते नूतनसाक्षात्कारस्य समयनिर्धारणं न कर्तव्यम्, यतः ट्रम्पसर्वकारः अमेरिकादेशं आगच्छन्ता नाम् छात्राणां सामाजिकमाध्यमप्रोफाइलस्य जाँचम् अधिकं कठिनं कर्तुं गच्छति। सः अपि अवदत् – तत्कालं प्रभावेण कांसुलर-खण्डेन छात्रस्य अथवा विनिमय-आगन्तुकस्य वीजानां कृते नूतनानां नियुक्तीनां अनुमतिः न दातव्या यावत् अग्रे मार्गदर्शिकाः न निर्गताः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page