अमृतभारतः एनसीआर-नगरस्य सूबेदारगञ्ज-गोविन्दपुरी-नगरे एव स्थगयिष्यति, अद्य रेलयानस्य उद्घाटनं भविष्यति

प्रयागराज:। पटना-राज्यस्य राजेन्द्रनगरात् नवीदिल्लीं प्रति आरभ्यमाणायाः अमृतभारत-रेलयानस्य केवलं उत्तर-मध्यरेलवे (एनसीआर) सूबेदारगञ्ज-गोविन्दपुरी-स्थानकेषु एव स्थगितानि भविष्यन्ति सूबेदारगञ्ज-गोविन्दपुरी-रेलस्थानकानि क्रमशः प्रयागराज-कानपुरयोः उपग्रहस्थानकत्वेन प्रसिद्धानि सन्ति। राजेन्द्रनगर-नवी दिल्ली-नवीनदिल्ली-अमृतभारत-एक्सप्रेस्-इत्यस्य नियमित-सञ्चालनं ३१ जुलै-दिनाङ्के राजेन्द्रनगरात्, नवदिल्ली-रेल स्थानकात् १ अगस्त-दिनाङ्के च आरभ्यते। तस्य समयसूची प्रकाशिता अस्ति।
राजेन्द्र नगरात् सायं ७:४५ वादने प्रस्थानानन्तरं रेलयाना (२२३६१) पटना, दानापुर, आरा, बक्सर, पंडित दीन दयाल उपाध्याय जंक्शन इत्यत्र स्थगित्वा अपराह्णे २:००-२:०५ वादने सुबेदारगञ्जं, प्रातः ४:२५-४:३० वादने गोविन्दपुरीनगरं च गमिष्यति। गाजियाबाद नगरे स्थगित्वा अपराह्णे १:१० वादने नूतनदिल्ली नगरं प्राप्स्यति। तथैव सायं ७:१० वादने नवीदिल्लीतः प्रस्थाय रेलयानं रात्रौ १२:२५-१२:३० वादने गोविन्दपुरी, अपराह्णे ३:००-३:०५ वादने सुबेदारगञ्जं, प्रातः ११:४५ वादने राजेन्द्र नगर टर्मिनलं च प्राप्स्यति। एनसीआर सीपीआरओ शशिकान्त त्रिपाठी उक्तवान्, अस्मिन् २२ कोच रेलयाने अष्ट स्लीपर कोच, ११ सामान्यवर्ग कोच, द्वे एसएलआर कोच, एकः पैन्ट्री कार कोच च भविष्यति। प्रयागराज एक्स्प्रेस् इत्यस्मात् भाडा १५ रुप्यकाणि अधिकम् अस्ति। अमृतभारत रेलयानेन प्रयागराजतः नवीदिल्लीं प्रति स्लीपरक्लासेन गन्तुम् इच्छन्तः यात्रिकाः तदर्थं १५ रुप्यकाणि अधिकं दातव्यानि भविष्यन्ति। प्रयागराजतः नवीनदिल्लीपर्यन्तं स्लीपरे प्रयागराज एक्स्प्रेस् इत्यस्य भाडा ३९५ रुप्यकाणि अस्ति, प्रयागराजतः नवीदिल्लीपर्यन्तं अमृत भारत रेलयानस्य भाडा ४१० रुप्यकाणि भविष्यति।
अमृत भारत रेलयाने अपि बुकिंग् आरब्धम् अस्ति। तथैव प्रयागराजतः राजेन्द्रनगर टर्मिनल पर्यन्तं स्लीपर वर्गस्य भाडा २८० रुप्यकाणि, अन्येषां सुपरफास्ट् रेलयानानां भाडा केवलं २७० रुप्यकाणि। राजेन्द्र नगर-नवीदिल्ली-नवीदिल्ली-अमृतभारतस्य विशेष- रेल-यानरूपेण शुक्रवासरे प्रक्षेपणं भविष्यति। १८ जुलै दिनाङ्के प्रातः ११:४५ वादने राजेन्द्रनगरात् प्रस्थाय सायं ६:१५-६:२० वादने सूबेदारगञ्जं गमिष्यति। अत्र रेलप्रशासनं रेलयानस्य स्वागतं करिष्यति। अस्य कृते उपसीएम केशवप्रसाद मौर्यः, मन्त्रिमण्डलमन्त्री नन्दगोपाल गुप्तानन्दी च आमन्त्रिताः सन्ति। अस्मिन् स्टेशने सांस्कृतिककार्यक्रमाः अपि भविष्यन्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 9 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page