
आदित्यकीर्ति/नवदेहली। अमरनाथयात्रायाः १६ तमेदिनाङ्वे१६,८८६भक्ताःपवित्रगुहायां हिमशिवलिंगं गतवन्तः। एतेषु १६ दिनेषु ३ लक्षाधिकाः तीर्थ यात्रिकाः पवित्रगुहामन्दिरं गतवन्त। पवित्रा अमरनाथ यात्रा ३ जुलैतः आरब्धा।इयं पवित्रयात्रा अत्यन्तं समृद्धः अनुभवः अस्ति यात्रायाः प्रथमदिने गुरुवासरे १२,३४८ तीर्थयात्रिकाः, शुक्रवासरे १४,५१५, शनिवासरे २१,१०९, रविवासरे २१,५१२ तीर्थ यात्रिकाः, सोमवासरे २३,८५७ तीर्थयात्रिकाः दर्शनार्थम् आगताः। यात्रायां तीर्थयात्रिकाणां सुरक्षायै ५८१ भिन्नाः सुरक्षाकम्पनयः निर्मिताः सन्ति। अस्मिन् सीआरपीएफ, बीएसएफ, एसएसबी, आईबीटीपी, सीआईएसएफ इत्यादयः सुरक्षाबलाः नियोजिताः सन्ति। बालतालतः गुहापर्यन्तं मार्गे प्रत्येकं द्विकिलोमीटर् मध्ये चिकित्साशिबिराणि स्थापितानि सन्ति। अन्तरे अनेकस्थानेषु गोदामानि अपि आरब्धानि सन्ति अस्मिन् वर्षे गुहामार्गे चत्वारः स्थापनाः कृताः, पदातिभिः, अश्वैः, पालकीभिः च गच्छन्तीनां भक्तानां कृते अपि पृथक् पृथक् मार्गाः निर्मिताः सन्ति। भक्तानां सुरक्षायै प्रत्येकं ५० मीटर् मध्ये एकः सैनिकः नियोजितः भवति। मुम्बईतः आगतः तीर्थयात्री प्रसाद ठाकुरः अवदत् यत् ये पञ्जीकरणं न कृतवन्तः तेषां अपि अत्यन्तं शीघ्रं पञ्जीकरणं कृतम् अस्ति। अद्य ७० तः ८० सहस्राणि तीर्थयात्रिकाः अवश्यमेव आगताः। भंडारे भोजनस्य सुव्यवस्था अस्ति। शौचालयात् निवास स्थान पर्यन्तं सर्वाणि व्यवस्थानि उत्तमाः सन्ति। प्राकृतिकसौन्दर्याय पहलगममार्गः श्रेष्ठः यदि भवान् केवलं धार्मिकयात्रायै अमरनाथम् आगच्छति तर्हि बालतालमार्गः श्रेष्ठः। यदि भवान् कश्मीरस्य प्राकृतिकसौन्दर्यस्य निकटतया अनुभवं कर्तुम् इच्छति तर्हि पहलगाममार्गः श्रेष्ठः। परन्तु अस्य स्थितिः बाल्टालमार्गस्य विपरीतम् अस्ति । गुहातः चन्दनबरीपर्यन्तं यात्रा क्लान्तं धूलिपूर्णं च भवति। मार्गः शिलामयः, केषुचित् स्थानेषु अतीव संकीर्णः च अस्ति। ४८ कि.मी.दीर्घे जर्जरमार्गे बहुषु स्थानेषु रेलिंग् लुप्तं भवति, केषुचित् स्थानेषु अश्वानाम् कृते पृथक् मार्गः अपि अस्ति।द्वितीयदिने पहलगाममार्गेण यात्रा कृता। गुहातः अस्मिन् मार्गे गच्छन् एव भवन्तः श्वापददलेन सह सैनिकाः मिलन्ति । पञ्चतरणीतः परं बुग्याल्स् (पर्वतेषु हरिततृणभूमिषु) उपविष्टाः सैनिकाः द्रक्ष्यन्ति एतत् दृश्यं गणेश शिखरस्य, १४,८०० पादपरिमितस्य उपरि स्थिते पिस्सुशिखरस्य च स्थले अपि दृष्टम्। गतवारं तावत् सुरक्षा नासीत्। १. पहलगाममार्गः : अस्मिन् मार्गेण गुहां प्राप्तुं ३ दिवसाः भवन्ति, परन्तु एषः मार्गः सुलभः अस्ति । यात्रायां तीव्रारोहणं नास्ति । पहलगामतः प्रथमं विरामस्थानं चन्दनवाडी अस्ति । आधारशिबिरात् १६ कि.मी दूरे अस्ति । आरोहणम् इतः आरभ्यते । त्रयः कि.मी.आरोहणानन्तरं यात्रा पिस्सु-शिखरं प्राप्नोति। इतः पदातिमार्गेण यात्रा सायंकालपर्यन्तं शेषनागं प्राप्नोति। एषा यात्रा प्रायः ९ कि.मी. परदिने शेषनागतः तीर्थयात्रिकाः पञ्चतरणीं गच्छन्ति । शेषनागतः प्रायः १४ कि.मी दूरे अस्ति । पञ्चतरणीतः केवलं ६ कि.मी दूरे अयं गुहा अस्तियदि भवतः समयः न्यूनः अस्ति तर्हि बालतालमार्गेण बाबा अमरनाथदर्शनं गन्तुं शक्यते। अस्मिन् केवलं १४ कि.मी.पर्यन्तं आरोहणं कर्तव्यं भवति, परन्तु अतीव तीव्रम् आरोहणम् अस्ति, अतः अस्मिन् मार्गे वृद्धानां कष्टं भवति । अस्मिन् मार्गे संकीर्णाः मार्गाः, भयानकाः मोडाः च सन्ति।
यात्रायां मनसि स्थापनीयानि वस्तूनि…यात्राकाले मेडिकल सर्टिफिकेट, ४ पासपोर्ट साइज फोटो, आधार कार्ड, आरएफआईडी कार्ड, यात्रा आवेदन पत्र स्वस्य समीपे एव रक्षन्तु। शारीरिकसुष्ठुतायै प्रतिदिनं ४ तः ५ किलोमीटर्पर्यन्तं पादचालनस्य अभ्यासं कुर्वन्तु। प्राणायाम इत्यादीनि श्वसनयोगं व्यायामं च कुर्वन्तु। यात्रायां ऊनीवस्त्रं, वर्षाकोटं, पदयात्रायष्टिः, जलपुटं, आवश्यकौषधानां पुटं च स्वेन सह स्थापयन्तु।