अन्ताराष्ट्रिय योग दिवसाय सर्वत्र सज्जता

प्रयागराज:। वार्ताहर:। २१ जून २०२५ इत्यस्यां तारिकायां अन्ताराष्ट्रिय योग दिवसस्य सम्यक् सम्पादनाय शासन/प्रशासन स्तरेषु, सामाजिक संस्थासु च उत्साह: दरीदृश्यते। शिक्षा विभागेन सर्वेषु विद्यालयेषु महाविद्यालयेषु च योग कार्यक्रमस्य कृते सम्यक् आदेश: प्रेषित:। सर्वेषु शैक्षणिक संस्थानेषु एतत्कृते सोल्लासेन सज्जता सुनिश्चिता अभवत्। स्थानीय लक्ष्मीनारायण मंदिर धर्मशाला कल्याणी देवी, सौदामिनी संस्कृत महाविद्यालये, रामदेशिक संस्कृतं महाविद्यालये सच्चा अध्यात्म संस्कृत महाविद्यालये, रामदेशिक संस्कृत महाविद्यालये अथ च अन्येषु संस्कृत विद्यालय/महाविद्यालयेषु सर्वत्र श्व: प्रात: ६ वादनत: योग प्रशिक्षकानां निर्देशने योगाभ्यास: कारयिष्यते। रेलवे आस्थान केष्वपि योग दिवसस्य ब्राण्डिंग प्रारभत् । इफको समेत नैकेषु संस्थानेषु योग दिवस: मानिष्यते। एका पृथ्वी, एकस्मै स्वास्थाय योग इत्यवधारणान्तर्गते प्रयागराज जंक्शन, छिवकी, सूबेदारगंज, कानपुर, मिर्जापुर, लखनऊ इत्येभि सह नैकेषु आस्थानकेषु योग विषयका: वीडियो/आडियो जिंगलस्य प्रसारणं प्रचलति।
अस्मिन् योग दिवसे मण्डल कार्यालये योगाभ्यासस्य कार्यक्रम: अपि भविष्यति। उत: सरस्वती घट्टे केन्द्रीय रेल विद्युतीकरण संगठनस्यतत्वावधाने अधिकारिण: कर्मचारिणश्च योगाभ्यासं अकुर्वन् साम्प्रतम् प्रतिदिनम् दशाश्वमेध घट्टे अरैल घट्टे च सद्गगुय स्वामी टेऊराम संस्थाया: माध्यमेन सुव्यवस्थित रुपेण कुशल योग प्रशिक्षकस्य निर्देशने योगाभ्यास:कर्त्तुं सक्षमा: भविष्यन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page