अन्ताराष्ट्रिय एमएसएमई दिवस:-मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-एमएसएमई स्वावलम्बी भारतस्य आधारः युवा मोबाईल एपः प्रारब्धः

लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः एमएसएमई दिवसस्य अभिनन्दनं कृत्वा अस्मिन् अवसरे आयोजिते कार्यक्रमे एप् विमोचनं कृतवान्। सः अवदत् यत् एमएसएमई स्वावलम्बी भारतस्य आधारः अस्ति। उद्यमशील तायाः प्रवर्धनार्थं सः महत्त्वपूर्णाः उपक्रमाः प्रारब्धाः। तेन सह युवा अड्डा इत्यस्य उद्घाटनं, सीएम युवा मोबाईल एप् प्रारम्भः,बरेली-मुरादाबाद-नगरयोः१८ कोटिरूप्यकाणां ओडीओपी सीएफसी-परियोजनानां उद्घाटनं कृतम्। अस्मिन् अवसरे स्वभाषणे मुख्यमन्त्री योगी जातिभेदं निवारयित्वा युवानां समानावकाशान् प्रदातुं प्रतिबद्धतां प्रकटितवती। सः अवदत् यत् पूर्वसर्वकारेषु जातिविग्रहस्य निर्माणार्थं समयः नासीत्। अस्य कारणात् राज्यस्य युवानः तादात्म्यसंकटस्य सामनां कुर्वन्ति स्म। पूर्वसरकाराः न केवलं उद्यमिनः उपेक्षन्ते स्म, अपितु जाति विग्रहान् अपि प्रवर्धयन्ति स्म।
सर्वकाराः केवलं स्वपरिवारस्य कृते एव कार्यं कुर्वन्ति स्म-मुख्यमन्त्री उक्तवान् यत् २०१७ तः पूर्वं यूपी-देशः कन्यानां व्यापारिणां च कृते अत्यन्तं असुरक्षितं राज्यं इति प्रसिद्धम् आसीत्, दङ्गानां, माफिया-दलानां च रूपेण। सर्वकाराः जातिविग्रहं सृज्य परिवारवादस्य नामधेयेन एकं मण्डलं एकं माफिया ददति स्म। ते सर्वे स्वपरिवारस्य कृते कार्यं कुर्वन्तिस्म। तेषां राज्येन सह किमपि सम्बन्धः नासीत् यूपी प्रथमवारं २०१८ तमस्य वर्षस्य जनवरी-मासस्य २४ दिनाङ्के स्वस्य स्थापनायाः उत्सवं कृतवान।
युवा अड्डा युवानां कृते उद्यमशीलतायाः नूतनं मञ्चम् अस्ति-नवीनतां उद्यमशीलतां च प्रवर्धयितुं यूपीकोन् इत्यनेन आरब्धम् अस्ति। एतत् मञ्चं सर्वेषां जाति-समुदायस्य युवानां कृते स्वव्यापारविचारं साझां कर्तुं, बैंकेभ्यः ऋणसहायतां प्राप्तुं, अनुभविभ्यः मार्ग दर्शकेभ्यः मार्गदर्शनं ग्रहीतुं च अवसरं प्रदास्यति।
सीएम युवा एप् प्रौद्योगिक्याः माध्यमेन सशक्ति करणस्य आधारः अस्ति-सीएम युवा मोबाईल एप् इत्यस्य प्रारम्भेन सह युवानां उद्यम शीलतायाः सह सम्बद्धतायै डिजिटलमञ्चः सर्वकारेण प्रारब्धः। एतत् एप्लिकेशनं सर्वेषां समुदायानाम् युवानां कृते प्रशिक्षणस्य, ऋणस्य, सर्वकारीययोजनानां च विषये सूचनां प्रदास्यति, यत्र जातिभेदः नास्ति। एतेन कोऽपि युवा सर्वकारीयकार्यालयेषु धावितुं बाध्यः न भविष्यति। ओडीओपी प्रत्येकस्य मण्डलस्य, प्रत्येकस्य समुदायस्य परिचयः अभवत्-मुख्यमन्त्री एकजिल्ला एकउत्पाद (ओडीओपी) योजनायाः अन्तर्गतं बरेली-मुरादाबादयोः १८ कोटिरूप्यकाणां व्ययेन साधारण सुविधा केन्द्र परियोजनानां उद्घाटनं कृतवान्। अस्मिन् अवसरे मुख्याधिकारी अवदत् यत् अद्य ओडीओपी मार्गेण प्रत्येकस्य मण्डलस्य विशेषता वैश्विकं मञ्चं प्राप्नोति। अस्याः योजनायाः कारणात् सर्वेषां जातिनां शिल्पिनां उद्यमिनः च समानाः अवसराः प्राप्ताः इति सः अवदत्। अस्य कारणात् मुरादाबादस्य पीतलस्य, भदोहीस्य कालीनस्य, लखनऊ-नगरस्य चिकनकारी इत्यादीनि उत्पादनानि अन्तर्राष्ट्रीय विपण्ये चिह्नं स्थापयन्ति।
एमएसएमई रोजगारस्य समावेशस्य च आधारः अभवत्-मुख्यमन्त्री उक्तवान् यत् उत्तरप्रदेशे ९६ लक्षं एमएसएमई-इकायिकासु कोटिद्वयाधिकाः जनाः कार्यरताः सन्ति। एतेषु सर्वजातीयसमुदायस्य जनाः सन्ति। एतेषां यूनिट्-समूहानां कृते ५ लक्षरूप्यकाणां सुरक्षाकवरं, सामाजिकसुरक्षा च सर्वकारेण भेदभावं विना प्रदत्ता अस्ति। एमएसएमई-संस्थायां १४ प्रतिशतं भागं गृहीत्वा यूपी देशे अग्रणी अस्ति।
आर्थिकप्रगतिः यूपी इत्यस्य नूतनं मुखम् अस्ति-मुख्यमन्त्री विगत अष्टवर्षेषु यूपी-नगरस्य आर्थिक प्रगतेः विषये चर्चां कृतवान्। सः अवदत् यत् २०१७ तमे वर्षे राज्यस्य निर्यातः केवलं ८० सहस्रकोटि रूप्यकाणि एव आसीत्। द्विलक्षकोटि रूप्यकाधिकं यावत् वर्धितम् अस्ति। प्रतिव्यक्ति आयः ४६ सहस्ररूप्यकात् १ लक्षं २० सहस्ररूप्यकाणि यावत् वर्धितः अस्ति तथा च सकलराष्ट्रीय उत्पादः १२ लक्षं ७५ सहस्रकोटिरूप्यकाणि यावत् ३१ लक्षकोटि रूप्यकाणि यावत् वर्धितः अस्ति। उत्तम कानूनव्यवस्थायाः,सर्वेषांसमुदायानाम् समानावकाशानां च कारणेन एषा प्रगतिः सम्भवः अभवत्मुख्यमन्त्री युवा उद्योगाभियानस्य अन्तर्गतं ५५ सहस्रयुवानां कृते ५ लक्षरूप्यकाणां व्याजमुक्तं ऋणं १० प्रतिशतं सरकारी अनुदानं च प्रदत्तम् अस्ति। मुख्याधिकारी अग्रे अवदत् यत् वयं एतेषां युवानां चयनं तेषां प्रतिभायाः आधारेण कृतवन्तः, न तु तेषां जाति-प्रदेशस्य आधारेण। एषा योजना सर्वेषां समुदायानाम् युवानां कृते उद्यमशीलता क्षेत्रे अग्रे गन्तुं अवसरं दत्तवती अस्ति।
सीएम इत्यनेन उक्तं यत् विश्वकर्मा श्रम सम्मान योजनायाः अन्तर्गतं एकलक्षाधिकानां पारम्परिक शिल्पिनां कृते साधन पुस्तिकाः सस्तेषु ऋणानि च प्रदत्तानि सन्ति। एते शिल्पिनः भिन्नजातीय समुदायस्य सन्ति। ते पूर्वं उपेक्षिताः आसन्। प्रत्येकस्य ग्रामस्य नगरस्य च शिल्पिभ्यः वयं सम्मानं अवसरं च दत्तवन्तः। यथा ते स्वकलां नूतनानि ऊर्ध्वतानि नेतुम् अर्हन्ति।
अन्तर्राष्ट्रीय व्यापार प्रदर्शनस्य माध्यमेन यूपी-संस्थायाः वैश्विकपरिचयः निर्मितः अस्ति
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २५ तः २९ पर्यन्तं ग्रेटर-नोइडा-नगरे आयोजितस्य अन्तर्राष्ट्रीय-व्यापार-प्रदर्शनस्य तृतीय-संस्करणस्य घोषणा सी.एम. उक्तवान् यत् एषः शो यूपी इत्यस्य एमएसएमई उत्पादानाम् वैश्विकक्रेतृभ्यः प्राप्तुं मञ्चं प्रदास्यति। गत संस्करणद्वयस्य सफलतायाः कारणात् ज्ञातं यत् यूपी-संस्थायाःउत्पादाः, ये कस्यापि समुदायस्य शिल्पिभिः निर्मिताः, वैश्विकरूपेण स्वस्य चिह्नं कुर्वन्ति।
यूपी-स्ांस्थायाः कला-विरासतां च जीआइ-टैग्-इत्यनेन रक्षिता अस्ति-मुख्यमन्त्री अग्रे उक्तवान् यत् यूपी इत्यस्य ७७ उत्पादानाम् जीआइ टैग् प्राप्ता अस्ति। ७५ नूतनानां आवेदन पत्राणां कार्यं प्रचलति। अस्य कृते मानव कल्याण सङ्घेन सह ज्ञापनपत्रे हस्ताक्षरं कृतम्। येन सर्वसमुदायस्य हस्त शिल्पिनां उत्पादाः संरक्षिताः भवेयुः। अस्माकं धरोहरस्य दावान् अन्यः कोऽपि न कर्तुं शक्नोति इति वयं सुनिश्चितं करिष्यामः। मुख्यमन्त्री योगी आदित्यनाथः जातिभेदस्य उन्मूलनं कृत्वा प्रत्येकं युवां शिल्पीं च समानावकाशान् प्रदातुं बलं दत्तवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page