बीजुजनतादलस्य मतं यत् गतसमयात्केचन आसनानि न्यूनीकृतानि अपितथापि सर्वकारस्य निर्माणं करिष्यति

ओडिशा तेषु राज्येषु अन्यतमम् अस्ति यत्र लोकसभा- विधानसभा-निर्वाचनं युगपत् भवति । विगत २५ वर्षेभ्यः
सत्तां विद्यमानः बीजुजनतादलः षष्ठवारं सर्वकारस्य निर्माणं कृत्वा पूर्वसर्वराजनैतिकविक्रमं भङ्गयितुं प्रयतते।
परन्तु एतत् लक्ष्यं सुलभं नास्ति यतोहि भाजपा अस्मिन् समये प्रबलं आव्हानं प्रस्तुतं करोति। स्मरामः यत्
किञ्चित्कालपूर्वं यावत् भाजपा-बीजूजनता दलयोः गठबन्धनस्य गुञ्जाः आसन्। निर्वाचनदिनानां घोषणात्
पूर्वं प्रधानमन्त्री नरेन्द्रमोदी, ओडिशा-मुख्यमन्त्री नवीनपटनायकः च सार्वजनिकमञ्चेषु परस्परं प्रशंसां कुर्वन्तौ
आस्ताम् इति दृष्ट्वा गठबन्धनं स्थाने एव तिष्ठति इति निश्चितं मन्यते स्म। अनेके केन्द्रीयमन्त्रिभिः अपि एतत्
सूचितम् आसीत् किन्तु भाजपायाः ओडिशा-एककस्य विरोधस्य कारणात् दलस्य उच्चकमाण्डः गठबन्धनं कर्तुं
न शक्तवान्। निर्वाचनयात्रायां मया ज्ञातं यत् अद्य ओडिशा नगरस्य स्थितिः अस्ति यत् भाजपा बहुषु
स्थानेषु बीजूजनतादलात् अग्रे दृश्यते। तथापि भाजपा पेक्षया मोदीनामस्य करिश्मा अधिका अस्ति। ओडिशानगरस्य जनाः मन्यन्ते यत् भाजपा-नेतृत्वेन विविधाः राज्यसर्वकाराः यथा उत्तमं प्रदर्शनं कुर्वन्ति, तथैव अत्र भाजपा-सर्वकारस्य निर्माणं भवति चेत् अपि तथैव भवितुम् अर्हति। ओडिशा-नगरस्य जनाः वदन्ति यत् अत्र खनिज सम्पदां प्रचुरता अस्ति किन्तु राज्ये
बेरोजगारी-दरः सर्वाधिकः अस्ति। ओडिशा-देशे

  • Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

    लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः…

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page