
ओडिशा तेषु राज्येषु अन्यतमम् अस्ति यत्र लोकसभा- विधानसभा-निर्वाचनं युगपत् भवति । विगत २५ वर्षेभ्यः
सत्तां विद्यमानः बीजुजनतादलः षष्ठवारं सर्वकारस्य निर्माणं कृत्वा पूर्वसर्वराजनैतिकविक्रमं भङ्गयितुं प्रयतते।
परन्तु एतत् लक्ष्यं सुलभं नास्ति यतोहि भाजपा अस्मिन् समये प्रबलं आव्हानं प्रस्तुतं करोति। स्मरामः यत्
किञ्चित्कालपूर्वं यावत् भाजपा-बीजूजनता दलयोः गठबन्धनस्य गुञ्जाः आसन्। निर्वाचनदिनानां घोषणात्
पूर्वं प्रधानमन्त्री नरेन्द्रमोदी, ओडिशा-मुख्यमन्त्री नवीनपटनायकः च सार्वजनिकमञ्चेषु परस्परं प्रशंसां कुर्वन्तौ
आस्ताम् इति दृष्ट्वा गठबन्धनं स्थाने एव तिष्ठति इति निश्चितं मन्यते स्म। अनेके केन्द्रीयमन्त्रिभिः अपि एतत्
सूचितम् आसीत् किन्तु भाजपायाः ओडिशा-एककस्य विरोधस्य कारणात् दलस्य उच्चकमाण्डः गठबन्धनं कर्तुं
न शक्तवान्। निर्वाचनयात्रायां मया ज्ञातं यत् अद्य ओडिशा नगरस्य स्थितिः अस्ति यत् भाजपा बहुषु
स्थानेषु बीजूजनतादलात् अग्रे दृश्यते। तथापि भाजपा पेक्षया मोदीनामस्य करिश्मा अधिका अस्ति। ओडिशानगरस्य जनाः मन्यन्ते यत् भाजपा-नेतृत्वेन विविधाः राज्यसर्वकाराः यथा उत्तमं प्रदर्शनं कुर्वन्ति, तथैव अत्र भाजपा-सर्वकारस्य निर्माणं भवति चेत् अपि तथैव भवितुम् अर्हति। ओडिशा-नगरस्य जनाः वदन्ति यत् अत्र खनिज सम्पदां प्रचुरता अस्ति किन्तु राज्ये
बेरोजगारी-दरः सर्वाधिकः अस्ति। ओडिशा-देशे