मतदानस्य पञ्चमचरणं सम्पन्नम्, राजनाथ-राहुलसहितानाम्- नैकानाम् दिग्गजानां भाग्यं ईवीएम-मध्ये पिहितम्

नवदेहली। अष्टराज्येषु केन्द्रीय क्षेत्रेषु च सर्वेषु ४९ संसदीय क्षेत्रेषु सोमवासरे लोकसभानिर्वाचनस्य
२०२४ तमस्य वर्षस्य पञ्चमचरणस्य मतदानस्य समाप्तिः अभवत्। अपि च ओडिशा-नगरे ३५
विधानसभा सीनानां कृते मतदानं समाप्तम्। पञ्चमे चरणे निर्वाचने सायं ५ वादनपर्यन्तं ५६.६८ प्रतिशतं
मतदानं जातम्। पञ्चमे चरणे समाविष्टाः राज्याः केन्द्रशासकाः च बिहारः, जम्मू-कश्मीरः, लद्दाखः,
झारखण्डः, महाराष्ट्रः, ओडिशा, उत्तरप्रदेशः, पश्चिम बङ्गः च आसन्। मुम्बई, अमेठी, ठाणे,
लखनऊ इत्यादिषु उल्लेखनीयनगरेषु मतदानं जातम्, येषु क्षेत्रेषु ऐतिहासिकरूपेण न्यूनमतदानप्रतिशतम्
इति प्रसिद्धम् अस्ति। सोमवासरे बिहारे पञ्चमचरणस्य सामान्यनिर्वाचनस्य अन्तर्गतं पञ्चसु लोकसभाक्षेत्रेषु
सायं ५वादनपर्यन्तं ५२.३५ प्रतिशतं मतदानं जातम्।


सायं ५ वादनपर्यन्तं सीतामढ़ी, मधुबनी, मुजफ्फरपुर, सारण, हाजीपुर च क्रमशः ५३.१३
प्रतिशतं, ४९.०१ प्रतिशतं, ५५.३० प्रतिशतं, ५०.४६ प्रतिशतं, ५३.८१ प्रतिशतं मतदातारः
स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः। सामान्यनिर्वाचनस्य पञ्चमे चरणे पश्चिमबङ्गस्य सप्तसु
लोकसभासीटेषु सोमवासरे सायं ५ वादनपर्यन्तं ७३ प्रतिशतं मतदानं जातम्। अरम्बाग-संसदीय-निर्वाचन
क्षेत्रे ७६.९० प्रतिशतं, तदनन्तरं बोनगांव-क्षेत्रे ७५.७३ प्रतिशतं, उलुबेरिया-नगरे ७४.५०
प्रतिशतं, हुगली-नगरे ७४.१४ प्रतिशतं, श्रीरामपुरे ७१.१८ प्रतिशतं, हावड़ा-बैरकपुर-लोकसभाक्षेत्रेषु
६८.८४-६८.८४ प्रतिशतं मतदानं जातम्। झारखण्डस्य लोकसभासीटत्रयेषु सोमवासरे सायं ५ वादनपर्यन्तं ६१.९० प्रतिशतं मतदानं जातम्।


चतरा, हजारीबाग, कोडरमा लोकसभासीटेषु प्रातः ७वादने मतदानं प्रारब्धं, त्रयोऽपि निर्वाचनक्षेत्रेषु
शान्ति पूर्वकं मतदानं कृतम्। सायं ५ वादनपर्यन्तं हजारीबागक्षेत्रे सर्वाधिकं ६३.६६ प्रतिशतं मतदानं
जातम्, कोडेर्मा-चत्रा-सीटयोः क्रमशः ६१ प्रतिशतं मतदानं जातम् ६० प्रतिशततः ६०.२६ प्रतिशतं
यावत् मतदातारः स्वस्य मताधिकारस्य प्रयोग्

  • Related Posts

    राष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्

    आनन्द शुक्ल/प्रयागराज। भारते बहूनां बाङ्गलादेशीयानां भारते प्रवेशेन निर्मितानाम् समस्यानां प्रति भारते दशकशः सुस्तीयाः अनन्तरं अधुना किञ्चित् जागरणं दृश्यते। अनेकेषु राज्येषु ते गृहीताः सन्ति, तेषां पुनः बाङ्गलादेशं प्रेषयितुं प्रयत्नाः क्रियन्ते। दिल्लीनगरे…

    पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धते

    अभय शुक्ल/लखनऊ। यदा अमेरिका चीन देशश्च वैश्विकमञ्चे परस्परं प्रतिकारं कर्तुं रूसस्य मित्रं भारतं स्वस्वशिबिरेषु आनेतुं च विविधाः भारतविरोधी युक्तयः क्रीडन्ति, तदा भारतं वैश्विकदक्षिणस्य अर्थात् तृतीयविश्वस्य देशेषु निरन्तरं स्वस्य धारणां सुदृढां…

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page