मतदानस्य पञ्चमचरणं सम्पन्नम्, राजनाथ-राहुलसहितानाम्- नैकानाम् दिग्गजानां भाग्यं ईवीएम-मध्ये पिहितम्

नवदेहली। अष्टराज्येषु केन्द्रीय क्षेत्रेषु च सर्वेषु ४९ संसदीय क्षेत्रेषु सोमवासरे लोकसभानिर्वाचनस्य
२०२४ तमस्य वर्षस्य पञ्चमचरणस्य मतदानस्य समाप्तिः अभवत्। अपि च ओडिशा-नगरे ३५
विधानसभा सीनानां कृते मतदानं समाप्तम्। पञ्चमे चरणे निर्वाचने सायं ५ वादनपर्यन्तं ५६.६८ प्रतिशतं
मतदानं जातम्। पञ्चमे चरणे समाविष्टाः राज्याः केन्द्रशासकाः च बिहारः, जम्मू-कश्मीरः, लद्दाखः,
झारखण्डः, महाराष्ट्रः, ओडिशा, उत्तरप्रदेशः, पश्चिम बङ्गः च आसन्। मुम्बई, अमेठी, ठाणे,
लखनऊ इत्यादिषु उल्लेखनीयनगरेषु मतदानं जातम्, येषु क्षेत्रेषु ऐतिहासिकरूपेण न्यूनमतदानप्रतिशतम्
इति प्रसिद्धम् अस्ति। सोमवासरे बिहारे पञ्चमचरणस्य सामान्यनिर्वाचनस्य अन्तर्गतं पञ्चसु लोकसभाक्षेत्रेषु
सायं ५वादनपर्यन्तं ५२.३५ प्रतिशतं मतदानं जातम्।


सायं ५ वादनपर्यन्तं सीतामढ़ी, मधुबनी, मुजफ्फरपुर, सारण, हाजीपुर च क्रमशः ५३.१३
प्रतिशतं, ४९.०१ प्रतिशतं, ५५.३० प्रतिशतं, ५०.४६ प्रतिशतं, ५३.८१ प्रतिशतं मतदातारः
स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः। सामान्यनिर्वाचनस्य पञ्चमे चरणे पश्चिमबङ्गस्य सप्तसु
लोकसभासीटेषु सोमवासरे सायं ५ वादनपर्यन्तं ७३ प्रतिशतं मतदानं जातम्। अरम्बाग-संसदीय-निर्वाचन
क्षेत्रे ७६.९० प्रतिशतं, तदनन्तरं बोनगांव-क्षेत्रे ७५.७३ प्रतिशतं, उलुबेरिया-नगरे ७४.५०
प्रतिशतं, हुगली-नगरे ७४.१४ प्रतिशतं, श्रीरामपुरे ७१.१८ प्रतिशतं, हावड़ा-बैरकपुर-लोकसभाक्षेत्रेषु
६८.८४-६८.८४ प्रतिशतं मतदानं जातम्। झारखण्डस्य लोकसभासीटत्रयेषु सोमवासरे सायं ५ वादनपर्यन्तं ६१.९० प्रतिशतं मतदानं जातम्।


चतरा, हजारीबाग, कोडरमा लोकसभासीटेषु प्रातः ७वादने मतदानं प्रारब्धं, त्रयोऽपि निर्वाचनक्षेत्रेषु
शान्ति पूर्वकं मतदानं कृतम्। सायं ५ वादनपर्यन्तं हजारीबागक्षेत्रे सर्वाधिकं ६३.६६ प्रतिशतं मतदानं
जातम्, कोडेर्मा-चत्रा-सीटयोः क्रमशः ६१ प्रतिशतं मतदानं जातम् ६० प्रतिशततः ६०.२६ प्रतिशतं
यावत् मतदातारः स्वस्य मताधिकारस्य प्रयोग्

  • Related Posts

    युक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्

    नवदेहली। युक्रेन-नौसेनायाः बृहत्तमं जहाजं सिम्फेरोपोल् इतिगुरुवासरे रूसी-समुद्री-ड्रोन्-आक्रमणेन डुबत्। एषा सूचना रूसस्य रक्षा मन्त्रालयस्य उद्धृत्य स्पूतनिक न्यूज एजेन्सी इत्यनेन दत्ता। एतत् जहाजं विगतदशवर्षेषु युक्रेनदेशस्य बृहत्तमं जहाजम् आसीत्। एतत् लैगून-वर्गस्य जहाजम् (तटीयक्षेत्रस्य…

    भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

    नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 7 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 5 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 4 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page