उष्णतरङ्गस्य कारणेन १.५ लक्षाधिकाः जनाः जीवनयुद्धे हानिम् अनुभवन्ति

विचित्रं प्रतीयते किन्तु सत्यमेव यत् १.५ लक्षाधिकाः जनाः उष्णतायाः कारणेन जीवनयुद्धे हानिम् अनुभवन्ति। यद्यपि
विश्वस्य सर्वे देशाः एतेन प्रभाविताः सन्ति, परन्तु भारतं, रूसः, चीनदेशः च अस्य प्रभावेण अधिकतया प्रभाविताः
सन्ति । प्रकृतेः अतिशयेन अविवेकी च शोषणस्य परिणामाः उद्भवितुं आरब्धाः सन्ति । न तु विश्वस्य देशाः पृथिव्याः
वर्धमानस्य तापस्य विषये चिन्तिताः न सन्ति अथवा तस्मात् अनभिज्ञाः सन्ति, परन्तु तस्याः सन्तुलनार्थं प्रयत्नेषु यत्
लक्ष्यं प्राप्तव्यम् आसीत् तत् अद्यापि दूरं सिद्धं भवति स्थितिः अतीव चिन्ताजनकः गम्भीरः च अस्ति। भारतेन सह अधुना
विश्वस्य देशाः जलवायुपरिवर्तनस्य परिणामस्य सम्मुखीभवन्ति । अऋतुवृष्टिः, तीव्रतापः, अत्यन्तं शीतः, प्रतिदिनं तूफानानां
श्रृङ्खला, भूस्खलनं, सुनामी, हिमशैलानां हिमस्य द्रुतगतिः, भूकम्पः, प्रतिदिनं वनग्निः इत्यादयः बहवः दुष्प्रभावाः अग्रे
आगच्छन्ति स्थितिः एतावता दुर्गता भवति यत् मौसमस्य समयः, अवधिः च द्रुतगत्या परिवर्तमानः अस्ति । कदा वर्षा
आगच्छन्ति, कदा उष्णता तीव्रः, कदा शिशिरस्य तीव्रता वर्धते न्यूनीभवति वा इति न ज्ञायते । अत्यन्तं चिन्ताजनकं
वस्तु अस्ति यत् तापतरङ्गकारणात् जनानां मृत्योः तीव्रगत्या वर्धनं आरब्धम् अस्ति । यदि दृश्यते तर्हि एषा उष्णतरङ्गः
मृत्योः कारणं भवितुं आरब्धा अस्ति । तापतरङ्गः तस्य अवधिः च अधुना संकटस्य नूतनं कारणं भवति ।


आस्ट्रेलियादेशस्य मोनाशविश्वविद्यालयस्य अध्ययनेन ज्ञातं यत् भारतेन सह चीनदेशः, रूसदेशः च तापतरङ्गकारणात्
अधिकतमं मृत्युं जनयन्ति। एकस्य प्रतिवेदनस्य अनुसारं विश्वस्य देशेषु एकलक्षाधिकाः ५४ सहस्राणि जनाः केवलं
उष्णतायाः तरङ्गस्य कारणेन प्राणान् त्यजन्ति । प्रत्येकं कोटिषु २३६ जनाः तापतरङ्गस्य कारणेन म्रियन्ते ।
प्रतिवेदनानुसारं प्रत्येकः पञ्चमः व्यक्तिः यः प्राणान् त्यक्तवान् सः भारतीयः अस्ति । एतत् स्वयमेव विचारणीयं गम्भीरं च
। अयं अध्ययनं ४३ देशेषु ७५० स्थानानां तापमानस्य अध्ययनम् अपि आधारितम् अस्ति । शोधकर्तृणां मते विगत
३० वर्षेषु तापतरङ्गकारणात् मृतानां संख्या निरन्तरं वर्धमाना अस्ति । भारतीयमौसमविभागस्य अनुसारं १९०१ तः परं

  • Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब्…

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page