उष्णतरङ्गस्य कारणेन १.५ लक्षाधिकाः जनाः जीवनयुद्धे हानिम् अनुभवन्ति

विचित्रं प्रतीयते किन्तु सत्यमेव यत् १.५ लक्षाधिकाः जनाः उष्णतायाः कारणेन जीवनयुद्धे हानिम् अनुभवन्ति। यद्यपि
विश्वस्य सर्वे देशाः एतेन प्रभाविताः सन्ति, परन्तु भारतं, रूसः, चीनदेशः च अस्य प्रभावेण अधिकतया प्रभाविताः
सन्ति । प्रकृतेः अतिशयेन अविवेकी च शोषणस्य परिणामाः उद्भवितुं आरब्धाः सन्ति । न तु विश्वस्य देशाः पृथिव्याः
वर्धमानस्य तापस्य विषये चिन्तिताः न सन्ति अथवा तस्मात् अनभिज्ञाः सन्ति, परन्तु तस्याः सन्तुलनार्थं प्रयत्नेषु यत्
लक्ष्यं प्राप्तव्यम् आसीत् तत् अद्यापि दूरं सिद्धं भवति स्थितिः अतीव चिन्ताजनकः गम्भीरः च अस्ति। भारतेन सह अधुना
विश्वस्य देशाः जलवायुपरिवर्तनस्य परिणामस्य सम्मुखीभवन्ति । अऋतुवृष्टिः, तीव्रतापः, अत्यन्तं शीतः, प्रतिदिनं तूफानानां
श्रृङ्खला, भूस्खलनं, सुनामी, हिमशैलानां हिमस्य द्रुतगतिः, भूकम्पः, प्रतिदिनं वनग्निः इत्यादयः बहवः दुष्प्रभावाः अग्रे
आगच्छन्ति स्थितिः एतावता दुर्गता भवति यत् मौसमस्य समयः, अवधिः च द्रुतगत्या परिवर्तमानः अस्ति । कदा वर्षा
आगच्छन्ति, कदा उष्णता तीव्रः, कदा शिशिरस्य तीव्रता वर्धते न्यूनीभवति वा इति न ज्ञायते । अत्यन्तं चिन्ताजनकं
वस्तु अस्ति यत् तापतरङ्गकारणात् जनानां मृत्योः तीव्रगत्या वर्धनं आरब्धम् अस्ति । यदि दृश्यते तर्हि एषा उष्णतरङ्गः
मृत्योः कारणं भवितुं आरब्धा अस्ति । तापतरङ्गः तस्य अवधिः च अधुना संकटस्य नूतनं कारणं भवति ।


आस्ट्रेलियादेशस्य मोनाशविश्वविद्यालयस्य अध्ययनेन ज्ञातं यत् भारतेन सह चीनदेशः, रूसदेशः च तापतरङ्गकारणात्
अधिकतमं मृत्युं जनयन्ति। एकस्य प्रतिवेदनस्य अनुसारं विश्वस्य देशेषु एकलक्षाधिकाः ५४ सहस्राणि जनाः केवलं
उष्णतायाः तरङ्गस्य कारणेन प्राणान् त्यजन्ति । प्रत्येकं कोटिषु २३६ जनाः तापतरङ्गस्य कारणेन म्रियन्ते ।
प्रतिवेदनानुसारं प्रत्येकः पञ्चमः व्यक्तिः यः प्राणान् त्यक्तवान् सः भारतीयः अस्ति । एतत् स्वयमेव विचारणीयं गम्भीरं च
। अयं अध्ययनं ४३ देशेषु ७५० स्थानानां तापमानस्य अध्ययनम् अपि आधारितम् अस्ति । शोधकर्तृणां मते विगत
३० वर्षेषु तापतरङ्गकारणात् मृतानां संख्या निरन्तरं वर्धमाना अस्ति । भारतीयमौसमविभागस्य अनुसारं १९०१ तः परं

  • Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page