
विचित्रं प्रतीयते किन्तु सत्यमेव यत् १.५ लक्षाधिकाः जनाः उष्णतायाः कारणेन जीवनयुद्धे हानिम् अनुभवन्ति। यद्यपि
विश्वस्य सर्वे देशाः एतेन प्रभाविताः सन्ति, परन्तु भारतं, रूसः, चीनदेशः च अस्य प्रभावेण अधिकतया प्रभाविताः
सन्ति । प्रकृतेः अतिशयेन अविवेकी च शोषणस्य परिणामाः उद्भवितुं आरब्धाः सन्ति । न तु विश्वस्य देशाः पृथिव्याः
वर्धमानस्य तापस्य विषये चिन्तिताः न सन्ति अथवा तस्मात् अनभिज्ञाः सन्ति, परन्तु तस्याः सन्तुलनार्थं प्रयत्नेषु यत्
लक्ष्यं प्राप्तव्यम् आसीत् तत् अद्यापि दूरं सिद्धं भवति स्थितिः अतीव चिन्ताजनकः गम्भीरः च अस्ति। भारतेन सह अधुना
विश्वस्य देशाः जलवायुपरिवर्तनस्य परिणामस्य सम्मुखीभवन्ति । अऋतुवृष्टिः, तीव्रतापः, अत्यन्तं शीतः, प्रतिदिनं तूफानानां
श्रृङ्खला, भूस्खलनं, सुनामी, हिमशैलानां हिमस्य द्रुतगतिः, भूकम्पः, प्रतिदिनं वनग्निः इत्यादयः बहवः दुष्प्रभावाः अग्रे
आगच्छन्ति स्थितिः एतावता दुर्गता भवति यत् मौसमस्य समयः, अवधिः च द्रुतगत्या परिवर्तमानः अस्ति । कदा वर्षा
आगच्छन्ति, कदा उष्णता तीव्रः, कदा शिशिरस्य तीव्रता वर्धते न्यूनीभवति वा इति न ज्ञायते । अत्यन्तं चिन्ताजनकं
वस्तु अस्ति यत् तापतरङ्गकारणात् जनानां मृत्योः तीव्रगत्या वर्धनं आरब्धम् अस्ति । यदि दृश्यते तर्हि एषा उष्णतरङ्गः
मृत्योः कारणं भवितुं आरब्धा अस्ति । तापतरङ्गः तस्य अवधिः च अधुना संकटस्य नूतनं कारणं भवति ।
आस्ट्रेलियादेशस्य मोनाशविश्वविद्यालयस्य अध्ययनेन ज्ञातं यत् भारतेन सह चीनदेशः, रूसदेशः च तापतरङ्गकारणात्
अधिकतमं मृत्युं जनयन्ति। एकस्य प्रतिवेदनस्य अनुसारं विश्वस्य देशेषु एकलक्षाधिकाः ५४ सहस्राणि जनाः केवलं
उष्णतायाः तरङ्गस्य कारणेन प्राणान् त्यजन्ति । प्रत्येकं कोटिषु २३६ जनाः तापतरङ्गस्य कारणेन म्रियन्ते ।
प्रतिवेदनानुसारं प्रत्येकः पञ्चमः व्यक्तिः यः प्राणान् त्यक्तवान् सः भारतीयः अस्ति । एतत् स्वयमेव विचारणीयं गम्भीरं च
। अयं अध्ययनं ४३ देशेषु ७५० स्थानानां तापमानस्य अध्ययनम् अपि आधारितम् अस्ति । शोधकर्तृणां मते विगत
३० वर्षेषु तापतरङ्गकारणात् मृतानां संख्या निरन्तरं वर्धमाना अस्ति । भारतीयमौसमविभागस्य अनुसारं १९०१ तः परं